8. Vinayavaggo

8. Vinayavaggo 1-8. Paṭhamavinayadharasuttādivaṇṇanā 75-82. Aṭṭhamassa paṭhamaṃ dutiyañca uttānatthameva. Tatiye vinayalakkhaṇe patiṭṭhito lajjibhāvena vinayalakkhaṇe ṭhito hoti. Alajjī (pārā. aṭṭha. 1.45)

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1-2. Hiriottappasuttādivaṇṇanā 65-66. Sattamassa paṭhamaṃ uttānameva. Dutiye tayo saṃvaṭṭāti āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti tayo saṃvaṭṭā. Tisso saṃvaṭṭasīmāti ābhassarā, subhakiṇhā,

ĐỌC BÀI VIẾT

6. Abyākatavaggo

6. Abyākatavaggo 1-2. Abyākatasuttādivaṇṇanā 54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā,

ĐỌC BÀI VIẾT

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttavaṇṇanā 44. Pañcamassa paṭhame yasmā nidassanatthe nipāto (dī. ni. ṭī. 2.127) tasmā seyyathāpi manussāti yathā manussāti vuttaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 5. Paṭhamamittasuttavaṇṇanā 36. Catutthassa pañcame attano guyhaṃ tassa āvikarotīti attano guyhaṃ nigguhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Tassa

ĐỌC BÀI VIẾT

3. Vajjisattakavaggo

3. Vajjisattakavaggo 1. Sārandadasuttavaṇṇanā 21. Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ

ĐỌC BÀI VIẾT

2. Anusayavaggo

2. Anusayavaggo 4.Puggalasuttavaṇṇanā 14. Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ

ĐỌC BÀI VIẾT

1. Dhanavaggavaṇṇanā

1. Dhanavaggavaṇṇanā 1-10. Sattakanipātassa paṭhamo vaggo uttānattho. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU

ĐỌC BÀI VIẾT

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1-11. Pātubhāvasuttādivaṇṇanā 96-106. Dasamassa paṭhamādīsu natthi vattabbaṃ. Aṭṭhame mettā etassa atthīti mettāvā, tassa bhāvo mettāvatā, mettāpaṭipatti, tāya. Sā

ĐỌC BÀI VIẾT

9. Sītivaggo

9. Sītivaggo 1. Sītibhāvasuttavaṇṇanā 85. Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi

ĐỌC BÀI VIẾT

8. Arahattavaggo

8. Arahattavaggo 1-3. Dukkhasuttādivaṇṇanā 75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’tiādinā paggaṇhitvā

ĐỌC BÀI VIẾT

7. Devatāvaggo

7. Devatāvaggo 1-3. Anāgāmiphalasuttādivaṇṇanā 65-67. Sattamassa paṭhamādīni uttānatthāni. Tatiye abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikaṃ, vattappaṭipattivattaṃ. Tenāha ‘‘uttamasamācārabhūta’’ntiādi. Sekhapaṇṇattisīlanti sekhiyavasena paññattasīlaṃ. Anāgāmiphalasuttādivaṇṇanā

ĐỌC BÀI VIẾT

6. Mahāvaggo

6. Mahāvaggo 1. Soṇasuttavaṇṇanā 55. Chaṭṭhassa paṭhame nisīdi bhagavā paññatte āsaneti ettha kiṃ taṃ āsanaṃ paṭhamameva paññattaṃ, udāhu bhagavantaṃ disvā

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati,

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1-4. Sekhasuttādivaṇṇanā 31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni

ĐỌC BÀI VIẾT

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app