4. Devatāvaggo

1-4. Sekhasuttādivaṇṇanā

31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni uttānatthāneva.

Sekhasuttādivaṇṇanā niṭṭhitā.

5. Vijjābhāgiyasuttavaṇṇanā

35. Pañcame sampayogavasena vijjaṃ bhajanti, sahajātaaññamaññanissayasampayuttaatthiavigatādipaccayavasena tāya saha ekībhāvaṃ gacchantīti vijjābhāgiyā. Atha vā vijjābhāge vijjākoṭṭhāse vattanti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse pavattantīti vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammā vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekāva vijjā vijjā, sesā vijjābhāgiyā. Evaṃ vijjāpi vijjāya sampayuttadhammāpi ‘‘vijjābhāgiyā’’tveva veditabbā. Idha pana vipassanāñāṇasampayuttā saññāva vijjābhāgiyāti āgatā, saññāsīsena sesasampayuttadhammāpi vuttā evāti daṭṭhabbaṃ. Aniccānupassanāñāṇeti aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena sahagatāti attho. Sesesupi eseva nayo.

Vijjābhāgiyasuttavaṇṇanā niṭṭhitā.

6. Vivādamūlasuttavaṇṇanā

36. Chaṭṭhe kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya adhigatakodho nāma hoti, tasmā ‘‘kodhena samannāgato’’ti āha. Upanāho etassa atthīti upanāhī, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ ‘‘dvinnaṃ bhikkhūnaṃ vivādo’’ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena nidassento ‘‘katha’’ntiādimāha. Abbhantaraparisāyāti parisabbhantare.

Guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantiṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ haritvā ativadati. Tenāha ‘‘yugaggāhalakkhaṇena paḷāsena samannāgato’’ti. Issatīti issukī. Maccharāyatīti maccharaṃ, taṃ etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho aññathā santaṃ attānaṃ aññathā pavedanato. Māyā etassa atthī māyāvī. Micchā pāpikā viññugarahitā etassa diṭṭhīti micchādiṭṭhi, kammapathapariyāpannāya ‘‘natthi dinna’’ntiādivatthukāya micchattapariyāpannāya aniyyānikāya diṭṭhiyā samannāgatoti attho. Tenāha ‘‘natthikavādī’’tiādi.

Saṃ attano diṭṭhiṃ, sayaṃ vā attanā yathāgahitaṃ parāmasati, sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhīparāmāsī. Ādhānaṃ daḷhaṃ gaṇhātīti ādhānaggāhī, daḷhaggāhī, ‘‘idameva sacca’’nti thiraggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī. Yo attano uppannadiṭṭhiṃ ‘‘idameva sacca’’nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati. Tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano hatthapādādike aṅge kenaci ghaṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjati, antoyeva attano hadaye eva ṭhapetvā vicarati, kumbhīlaggāhaṃ gaṇhāti. Yathā susumārā gahitaṃ na paṭinissajjanti, evaṃ gaṇhāti.

Vivādamūlasuttavaṇṇanā niṭṭhitā.

7. Chaḷaṅgadānasuttavaṇṇanā

37. Sattame dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññaṃ, tassūpakaraṇabhūto deyyadhammo ca. Idha pana deyyadhammo adhippeto. Tenevāha ‘‘dakkhiṇaṃ patiṭṭhāpetī’’ti. Ito uṭṭhitenāti ito khettato uppannena. Rāgo vinayati etenāti rāgavinayo, rāgassa samucchedikā paṭipadā. Tenāha ‘‘rāgavinayapaṭipadaṃ paṭipannā’’ti.

‘‘Pubbeva dānā sumano’’tiādigāthāya pubbeva dānā muñcacetanāya pubbe dānūpakaraṇasambharaṇato paṭṭhāya sumano ‘‘sampattīnaṃ nidānaṃ anugāmikadānaṃ dassāmī’’ti somanassito bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento ‘‘asārato dhanato sārādānaṃ karomī’’ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā ‘‘paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū’’ti attamano pamudito pītisomanassajāto hoti. Esāti yā ayaṃ pubbacetanā muñcacetanā aparacetanāti imāsaṃ kammaphalānaṃ saddhānugatānaṃ somanassapariggahitānaṃ tividhānaṃ cetanānaṃ pāripūrī, esā.

Sīlasaññamenāti kāyikavācasikasaṃvarena. Hatthapādeti dakkhiṇeyyānaṃ hatthapāde. Mukhaṃ vikkhāletvāti tesaṃyeva mukhaṃ vikkhāletvā, attanāva mukhodakaṃ datvāti adhippāyo.

Chaḷaṅgadānasuttavaṇṇanā niṭṭhitā.

8-11. Attakārīsuttādivaṇṇanā

38-41. Aṭṭhame kusalakiriyāya ādiārambhabhāvena pavattavīriyaṃ ṭhitasabhāvatāya sabhāvadhāraṇaṭṭhena dhātūti vuttanti āha – ‘‘ārambhadhātūti ārabhanavasena pavattavīriya’’nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhe vidhamatīti āha ‘‘nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriya’’nti. Parakkamanasabhāvoti adhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthatāya paṭupaṭutarabhāvena paraṃ paraṃ ṭhānaṃ akkamanasabhāvo. Navamādīsu natthi vattabbaṃ.

Attakārīsuttādivaṇṇanā niṭṭhitā.

12. Nāgitasuttavaṇṇanā

42. Dvādasame māhaṃ nāgita yasena samāgamanti mā ahaṃ yasena samāgamanaṃ patthemi. Mā ca mayā yasoti yaso ca mayā mā samāgacchatūti attho. Iminā attano lābhasakkārena anatthikataṃ vibhāveti. Pañcahi vimuttīhīti tadaṅgavimuttiādīhi pañcahi vimuttīhi. Sesamettha uttānameva.

Nāgitasuttavaṇṇanā niṭṭhitā.

Devatāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app