9. Sītivaggo

1. Sītibhāvasuttavaṇṇanā

85. Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi līnaṃ cittaṃ kosajjapātato rakkhaṇavasena paggaṇhāti. Sampahaṃsetīti samappavattacittaṃ tathāpavattiyaṃ paññāya toseti uttejeti vā. Yadā vā paññāpayogamandatāya upasamasukhānadhigamena vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni paccavekkhitvā sampahaṃseti samuttejeti. Ajjhupekkhatīti yadā pana cittaṃ alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ sammadeva bhāvanāvītiṃ otiṇṇaṃ hoti, tadā paggahaniggahasampahaṃsanesu kiñci byāpāraṃ akatvā samappavattesu assesu sārathī viya ajjhupekkhati, upekkhakova hoti. Paṇītādhimuttikoti paṇīte uttame maggaphale adhimutto ninnapoṇapabbhāro.

Sītibhāvasuttavaṇṇanā niṭṭhitā.

2-11. Āvaraṇasuttādivaṇṇanā

86-95. Dutiye acchandikoti kattukamyatākusalacchandarahito. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññoti bhavaṅgapaññāya parihīno . Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbo. Na kammāvaraṇatāyātiādīsu abhabbavipariyāyena attho veditabbo. Catutthādīni uttānatthāni.

Āvaraṇasuttādivaṇṇanā niṭṭhitā.

Sītivaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app