8. Nāgasamālavaggo

open all | close all

1. Nāgasamālattheraapadānaṃ

1.

‘‘Apāṭaliṃ ahaṃ pupphaṃ, ujjhitaṃ sumahāpathe;

Thūpamhi abhiropesiṃ, sikhino lokabandhuno.

2.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

3.

‘‘Ito pannarase kappe, bhūmiyo [pupphiyo (syā.)] nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.

Nāgasamālattherassāpadānaṃ paṭhamaṃ.

2. Padasaññakattheraapadānaṃ

5.

‘‘Akkantañca padaṃ disvā, tissassādiccabandhuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

6.

‘‘Dvenavute ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, padasaññāyidaṃ phalaṃ.

7.

‘‘Ito sattamake kappe, sumedho nāma khattiyo;

Sattaratanasampanno, cakkavatī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padasaññako thero imā gāthāyo abhāsitthāti.

Padasaññakattherassāpadānaṃ dutiyaṃ.

3. Buddhasaññakattheraapadānaṃ

9.

‘‘Dumagge paṃsukūlikaṃ, laggaṃ disvāna satthuno;

Tato tamañjaliṃ katvā, paṃsukūlaṃ avandahaṃ.

10.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

11.

‘‘Ito catutthake kappe, dumasārosi khattiyo;

Cāturanto vijitāvī, cakkavattī mahabbalo.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ tatiyaṃ.

4. Bhisāluvadāyakattheraapadānaṃ

13.

‘‘Kānanaṃ vanamogayha, vasāmi vipine ahaṃ;

Vipassiṃ addasaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

14.

‘‘Bhisāluvañca pādāsiṃ, udakaṃ hatthadhovanaṃ;

Vanditvā sirasā pāde, pakkāmi uttarāmukho.

15.

‘‘Ekanavutito kappe, bhisāluvamadaṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

16.

‘‘Ito tatiyake kappe, bhisasammatakhattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti.

Bhisāluvadāyakattherassāpadānaṃ catutthaṃ.

Chaṭṭhabhāṇavāraṃ.

5. Ekasaññakattheraapadānaṃ

18.

‘‘Khaṇḍo nāmāsi nāmena, vipassissaggasāvako;

Ekā bhikkhā mayā dinnā, lokāhutipaṭiggahe.

19.

‘‘Tena cittappasādena, dvipadinda narāsabha;

Duggatiṃ nābhijānāmi, ekabhikkhāyidaṃ phalaṃ.

20.

‘‘Cattālīsamhito kappe, varuṇo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṃ pañcamaṃ.

6. Tiṇasantharadāyakattheraapadānaṃ

22.

‘‘Himavantassāvidūre, mahājātassaro ahu;

Satapattehi sañchanno, nānāsakuṇamālayo.

23.

‘‘Tamhi nhatvā ca pitvā [pītvā (sī. syā.)] ca, avidūre vasāmahaṃ;

Addasaṃ samaṇānaggaṃ, gacchantaṃ anilañjase.

24.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Abbhato oruhitvāna, bhūmiyaṃṭhāsi tāvade.

25.

‘‘Visāṇena [lāyanena (syā.)] tiṇaṃ gayha, nisīdanamadāsahaṃ;

Nisīdi bhagavā tattha, tisso lokagganāyako.

26.

‘‘Sakaṃ cittaṃ pasādetvā, avandi lokanāyakaṃ;

Paṭikuṭiko [ukkuṭiko (syā. ka.)] apasakkiṃ, nijjhāyanto mahāmuniṃ.

27.

‘‘Tena cittappasādena, nimmānaṃ upapajjahaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

28.

‘‘Ito dutiyake kappe, miga [mitta (syā.)] sammatakhattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.

Tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Sūcidāyakattheraapadānaṃ

30.

‘‘Tiṃsakappasahassamhi, sambuddho lokanāyako;

Sumedho nāma nāmena, bāttiṃsavaralakkhaṇo.

31.

‘‘Tassa kañcanavaṇṇassa, dvipadindassa tādino;

Pañca sūcī mayā dinnā, sibbanatthāya cīvaraṃ.

32.

‘‘Teneva sūcidānena, nipuṇatthavipassakaṃ;

Tikkhaṃ lahuñca phāsuñca, ñāṇaṃ me udapajjatha.

33.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

34.

‘‘Dvipadādhipatī nāma, rājāno caturo ahuṃ;

Sattaratanasampannā, cakkavattī mahabbalā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṃ sattamaṃ.

8. Pāṭalipupphiyattheraapadānaṃ

36.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

37.

‘‘Seṭṭhiputto tadā āsiṃ, sukhumālo sukhedhito;

Ucchaṅge pāṭalipupphaṃ, katvāna [katvā taṃ (sī. syā.)] abhisaṃhariṃ.

38.

‘‘Haṭṭho haṭṭhena cittena, pupphehi abhipūjayiṃ;

Tissaṃ lokaviduṃ nāthaṃ, naradevaṃ namassahaṃ.

39.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

40.

‘‘Ito tesaṭṭhikappamhi, abhisammatanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ṭhitañjaliyattheraapadānaṃ

42.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Tattha addasaṃ [tatthaddasāsiṃ (sī. syā.)] sambuddhaṃ, bāttiṃsavaralakkhaṇaṃ.

43.

‘‘Tatthāhaṃ añjaliṃ katvā, pakkāmiṃ pācināmukho;

Avidūre nisinnassa, niyake paṇṇasanthare.

44.

‘‘Tato me asanīpāto, matthake nipatī tadā;

Sohaṃ maraṇakālamhi, akāsiṃ punarañjaliṃ.

45.

‘‘Dvenavute ito kappe, añjaliṃ akariṃ tadā;

Duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.

46.

‘‘Catupaṇṇāsakappamhi, migaketusanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.

Ṭhitañjaliyattherassāpadānaṃ navamaṃ.

10. Tipadumiyattheraapadānaṃ

48.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Danto dantaparivuto, nagarā nikkhamī tadā.

49.

‘‘Nagare haṃsavatiyaṃ, ahosiṃ māliko tadā;

Yaṃ tattha uttamaṃ toṇi, padmapupphāni [uttamaṃ pupphaṃ, tīṇi pupphāni (sī.)] aggahiṃ.

50.

‘‘Addasaṃ virajaṃ buddhaṃ, paṭimaggantarāpaṇe;

Saha [sohaṃ (sī.)] disvāna sambuddhaṃ, evaṃ cintesahaṃ tadā.

51.

‘‘Kiṃ me imehi pupphehi, rañño upanitehi me;

Gāmaṃ vā gāmakhettaṃ vā, sahassaṃ vā labheyyahaṃ.

52.

‘‘Adantadamanaṃ vīraṃ, sabbasattasukhāvahaṃ;

Lokanāthaṃ pūjayitvā, lacchāmi amataṃ dhanaṃ.

53.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Tīṇi lohitake gayha, ākāse ukkhipiṃ tadā.

54.

‘‘Mayā ukkhittamattamhi, ākāse patthariṃsu te;

Dhāriṃsu matthake tattha, uddhaṃvaṇṭā adhomukhā.

55.

‘‘Ye keci manujā disvā, ukkuṭṭhiṃ sampavattayuṃ;

Devatā antalikkhamhi, sādhukāraṃ pavattayuṃ.

56.

‘‘Accheraṃ loke uppannaṃ, buddhaseṭṭhassa vāhasā;

Sabbe dhammaṃ suṇissāma, pupphānaṃ vāhasā mayaṃ.

57.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Vīthiyañhi ṭhito santo, imā gāthā abhāsatha.

58.

‘‘‘Yo so buddhaṃ apūjesi, rattapadmehi [rattapadumehi (sī. syā.)] māṇavo;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

59.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Tiṃsakappāni [tiṃsakkhattuñca (syā.)] devindo, devarajjaṃ karissati.

60.

‘‘‘Mahāvitthārikaṃ nāma, byamhaṃ hessati tāvade;

Tiyojanasatubbiddhaṃ, diyaḍḍhasatavitthataṃ.

61.

‘‘‘Cattārisatasahassāni , niyyūhā ca sumāpitā;

Kūṭāgāravarūpetā, mahāsayanamaṇḍitā.

62.

‘‘‘Koṭisatasahassiyo , parivāressanti accharā;

Kusalā naccagītassa, vāditepi padakkhiṇā.

63.

‘‘‘Etādise byamhavare, nārīgaṇasamākule;

Vassissati pupphavasso, dibbo [pada (ka.)] lohitako sadā.

64.

‘‘‘Bhittikhīle nāgadante, dvārabāhāya toraṇe;

Cakkamattā lohitakā, olambissanti tāvade.

65.

‘‘‘Pattena pattasañchanne, antobyamhavare imaṃ;

Attharitvā pārupitvā, tuvaṭṭissanti tāvade.

66.

‘‘‘Bhavanaṃ parivāretvā, samantā satayojane;

Tepi padmā [te visuddhā (sī. syā.)] lohitakā, dibbagandhaṃ pavāyare.

67.

‘‘‘Pañcasattatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

68.

‘‘‘Sampattiyo duve bhutvā, anīti anupaddavo;

Sampatte pariyosāne, nibbānaṃ pāpuṇissati’ [phassayissati (sī.), passayissati (ka.)].

69.

‘‘Sudiṭṭho vata me buddho, vāṇijjaṃ supayojitaṃ;

Padmāni tīṇi pūjetvā, anubhosiṃ tisampadā [anubhūyanti sampadā (ka.)].

70.

‘‘Ajja me dhammappattassa, vippamuttassa sabbaso;

Supupphitaṃ lohitakaṃ, dhārayissati matthake.

71.

‘‘Mama kammaṃ kathentassa, padumuttarasatthuno;

Satapāṇasahassānaṃ, dhammābhisamayo ahu.

72.

‘‘Satasahassito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, tipadumānidaṃ phalaṃ.

73.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.

Tipadumiyattherassāpadānaṃ dasamaṃ.

Nāgasamālavaggo aṭṭhamo.

Tassuddānaṃ –

Nāgasamālo padasaññī, saññakāluvadāyako;

Ekasaññī tiṇasanthāro, sūcipāṭalipupphiyo;

Ṭhitañjalī tipadumī, gāthāyo pañcasattati.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app