24. Udakāsanavaggo

open all | close all

1. Udakāsanadāyakattheraapadānaṃ

1.

‘‘Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ;

Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā.

2.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, āsane codake phalaṃ.

3.

‘‘Ito pannarase kappe, abhisāmasamavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.

Udakāsanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Bhājanapālakattheraapadānaṃ

5.

‘‘Nagare bandhumatiyā, kumbhakāro ahaṃ tadā;

Bhājanaṃ anupālesiṃ, bhikkhusaṅghassa tāvade.

6.

‘‘Ekanavutito kappe, bhājanaṃ anupālayiṃ;

Duggatiṃ nābhijānāmi, bhājanassa idaṃ phalaṃ.

7.

‘‘Tepaññāse ito kappe, anantajālināmako;

Sattaratanasampanno, cakkavattī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhājanapālako [bhājanadāyako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Bhājanapālakattherassāpadānaṃ dutiyaṃ.

3. Sālapupphiyattheraapadānaṃ

9.

‘‘Aruṇavatiyā nagare, ahosiṃ pūpiko tadā;

Mama dvārena gacchantaṃ, sikhinaṃ addasaṃ jinaṃ.

10.

‘‘Buddhassa pattaṃ paggayha, sālapupphaṃ adāsahaṃ;

Sammaggatassa buddhassa, vippasannena cetasā.

11.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhidāsahaṃ [yaṃ khajjakamadāsahaṃ (sī.), yaṃ khajjamabhidāsahaṃ (ka.) sālapupphanāmakaṃ khajjakaṃ vā bhaveyya];

Duggatiṃ nābhijānāmi, sālapupphassidaṃ phalaṃ.

12.

‘‘Ito cuddasakappamhi, ahosiṃ amitañjalo;

Sattaratanasampanno, cakkavattī mahabbalo.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.

Sālapupphiyattherassāpadānaṃ tatiyaṃ.

4. Kilañjadāyakattheraapadānaṃ

14.

‘‘Tivarāyaṃ pure ramme, naḷakāro ahaṃ tadā;

Siddhatthe lokapajjote, pasannā janatā tahiṃ.

15.

‘‘Pūjatthaṃ lokanāthassa, kilañjaṃ pariyesati;

Buddhapūjaṃ karontānaṃ, kilañjaṃ adadiṃ ahaṃ.

16.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, kilañjassa idaṃ phalaṃ.

17.

‘‘Sattasattatikappamhi, rājā āsiṃ jaladdharo [jutindharo (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.

Kilañjadāyakattherassāpadānaṃ catutthaṃ.

5. Vedikārakattheraapadānaṃ

19.

‘‘Vipassino bhagavato, bodhiyā pādaputtame;

Pasannacitto sumano, kāresiṃ vedikaṃ ahaṃ.

20.

‘‘Ekanavutito kappe, kāresiṃ vedikaṃ ahaṃ;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

21.

‘‘Ito ekādase kappe, ahosiṃ sūriyassamo;

Sattarattanasampanno, cakkavattī mahabbalo.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ pañcamaṃ.

6. Vaṇṇakārattheraapadānaṃ

23.

‘‘Nagare aruṇavatiyā, vaṇṇakāro ahaṃ tadā;

Cetiye dussabhaṇḍāni, nānāvaṇṇaṃ rajesahaṃ [rajiṃ ahaṃ (ka.), rajemahaṃ (syā.)].

24.

‘‘Ekattiṃse ito kappe, yaṃ vaṇṇaṃ rajayiṃ tadā;

Duggatiṃ nābhijānāmi, vaṇṇadānassidaṃ phalaṃ.

25.

‘‘Ito tevīsatikappe, vaṇṇasama [candupama (sī.), candasama (syā.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.

Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.

7. Piyālapupphiyattheraapadānaṃ

27.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Piyālaṃ pupphitaṃ disvā, gatamagge khipiṃ ahaṃ.

28.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti.

Piyālapupphiyattherassāpadānaṃ sattamaṃ.

8. Ambayāgadāyakattheraapadānaṃ

30.

‘‘Sake sippe apatthaddho, agamaṃ kānanaṃ ahaṃ;

Sambuddhaṃ yantaṃ disvāna, ambayāgaṃ adāsahaṃ.

31.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ambayāgassidaṃ phalaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti.

Ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Jagatikārakattheraapadānaṃ

33.

‘‘Nibbute lokanāthamhi, atthadassi naruttame;

Jagatī kāritā mayhaṃ, buddhassa thūpamuttame.

34.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, jagatiyā idaṃ phalaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.

Jagatikārakattherassāpadānaṃ navamaṃ.

10. Vāsidāyakattheraapadānaṃ

36.

‘‘Kammārohaṃ pure āsiṃ, tivarāyaṃ puruttame;

Ekā vāsi mayā dinnā, sayambhuṃ aparājitaṃ [sayambhumhiparājite (?)].

37.

‘‘Catunnavutito kappe, yaṃ vāsimadadiṃ tadā;

Duggatiṃ nābhijānāmi, vāsidānassidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.

Vāsidāyakattherassāpadānaṃ dasamaṃ.

Udakāsanavaggo catuvīsatimo.

Tassuddānaṃ –

Udakāsanabhājanaṃ, sālapupphī kilañjako;

Vedikā vaṇṇakāro ca, piyālaambayāgado;

Jagatī vāsidātā ca, gāthā tiṃsa ca aṭṭha ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app