13. Sereyyavaggo

open all | close all

1. Sereyyakattheraapadānaṃ

1.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.

2.

‘‘Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;

Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.

3.

‘‘Sereyyakaṃ gahetvāna, ākāse ukkhipiṃ [nikkhipiṃ (ka.)] ahaṃ;

Buddhassa ānubhāvena, parivārenti sabbaso [sabbato (sī.)].

4.

‘‘Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;

Samantā pupphacchadanā, okiriṃsu narāsabhaṃ.

5.

‘‘Tato sā pupphakañcukā, antovaṇṭā bahimukhā;

Sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.

6.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Buddhe cittaṃ pasādesiṃ, sugate lokanāyake.

7.

‘‘Tena cittappasādena, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

8.

‘‘Pannarasasahassamhi , kappānaṃ pañcavīsati;

Vītamalā [cittamālā (sī.), vilāmālā (syā.)] samānā ca, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.

Sereyyakattherassāpadānaṃ paṭhamaṃ.

2. Pupphathūpiyattheraapadānaṃ

10.

‘‘Himavantassāvidūre , kukkuro nāma [kukkuṭo nāma (sī.)] pabbato;

Vemajjhe tassa vasati, brāhmaṇo mantapāragū.

11.

‘‘Pañca sissasahassāni, parivārenti maṃ sadā;

Pubbuṭṭhāyī ca te āsuṃ, mantesu ca visāradā.

12.

‘‘Buddho loke samuppanno, taṃ vijānātha no bhavaṃ;

Asītibyañjanānassa, bāttiṃsavaralakkhaṇā.

13.

‘‘Byāmappabho jinavaro, ādiccova virocati;

Sissānaṃ vacanaṃ sutvā, brāhmaṇo mantapāragū.

14.

‘‘Assamā abhinikkhamma, disaṃ pucchati sissake [brāhmaṇo (syā.)];

Yamhi dese mahāvīro, vasati lokanāyako.

15.

‘‘Tāhaṃ disaṃ namassissaṃ, jinaṃ appaṭipuggalaṃ;

Udaggacitto sumano, pūjesiṃ taṃ tathāgataṃ.

16.

‘‘Etha sissā gamissāma, dakkhissāma tathāgataṃ;

Vanditvā satthuno pāde, sossāma jinasāsanaṃ.

17.

‘‘Ekāhaṃ abhinikkhamma, byādhiṃ paṭilabhiṃ ahaṃ;

Byādhinā pīḷito santo, sālaṃ vāsayituṃ gamiṃ.

18.

‘‘Sabbe sisse samānetvā, apucchiṃ te tathāgataṃ;

Kīdisaṃ lokanāthassa, guṇaṃ paramabuddhino.

19.

‘‘Te me puṭṭhā viyākaṃsu, yathā dassāvino tathā;

Sakkaccaṃ buddhaseṭṭhaṃ taṃ, desesuṃ [dassesuṃ (sī. syā.)] mama sammukhā.

20.

‘‘Tesāhaṃ vacanaṃ sutvā, sakaṃ cittaṃ pasādayiṃ;

Pupphehi thūpaṃ katvāna, tattha kālaṅkato ahaṃ.

21.

‘‘Te me sarīraṃ jhāpetvā, agamuṃ buddhasantikaṃ;

Añjaliṃ paggahetvāna, satthāramabhivādayuṃ.

22.

‘‘Pupphehi thūpaṃ katvāna, sugatassa mahesino;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

23.

‘‘Cattālīsasahassamhi , kappe soḷasa khattiyā;

Nāmenaggisamā nāma, cakkavattī mahabbalā.

24.

‘‘Vīsakappasahassamhi, rājāno cakkavattino;

Ghatāsanasanāmāva, aṭṭhattiṃsa mahīpatī.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti.

Pupphathūpiyattherassāpadānaṃ dutiyaṃ.

3. Pāyasadāyakattheraapadānaṃ

26.

‘‘Suvaṇṇavaṇṇo sambuddho, bāttiṃsavaralakkhaṇo;

Pavanā [padhāno (ka.)] abhinikkhanto, bhikkhusaṅghapurakkhato [suvaṇṇavaṇṇaṃ …pe… purakkhataṃ-evaṃ dutiyantavasena sī. syā. potthakesu dissati].

27.

‘‘Mahaccā [sahatthā (syā. ka.)] kaṃsapātiyā, vaḍḍhetvā pāyasaṃ [pāyāsaṃ (syā. ka.)] ahaṃ;

Āhutiṃ yiṭṭhukāmo so, upanesiṃ baliṃ ahaṃ.

28.

‘‘Bhagavā tamhi samaye, lokajeṭṭho narāsabho;

Caṅkamaṃ susamārūḷho, ambare anilāyane.

29.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Ṭhapayitvā kaṃsapātiṃ, vipassiṃ abhivādayiṃ.

30.

‘‘Tuvaṃ devosi [buddhosi (syā.)] sabbaññū, sadeve sahamānuse;

Anukampaṃ upādāya, paṭigaṇha mahāmuni.

31.

‘‘Paṭiggahesi bhagavā, sabbaññū lokanāyako;

Mama saṅkappamaññāya, satthā loke mahāmuni [anuttaro (syā.)].

32.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pāyasassa [pāyāsassa (syā. ka.)] idaṃ phalaṃ.

33.

‘‘Ekatālīsito kappe, buddho nāmāsi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāyasadāyako [pāyāsadāyako (syā. ka.)] thero imā gāthāyo abhāsitthāti.

Pāyasadāyakattherassāpadānaṃ tatiyaṃ.

4. Gandhodakiyattheraapadānaṃ

35.

‘‘Nisajja pāsādavare, vipassiṃ addasaṃ jinaṃ;

Kakudhaṃ vilasantaṃva, sabbaññuṃ tamanāsakaṃ [sabbaññuttamanāyakaṃ (syā.), sabbaññutamanāsavaṃ (ka.)].

36.

‘‘Pāsādassāvidūre ca, gacchati lokanāyako;

Pabhā niddhāvate tassa, yathā ca sataraṃsino.

37.

‘‘Gandhodakañca paggayha, buddhaseṭṭhaṃ samokiriṃ;

Tena cittappasādena, tattha kālaṅkato ahaṃ.

38.

‘‘Ekanavutito kappe, yaṃ gandhodakamākiriṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

39.

‘‘Ekattiṃse ito kappe, sugandho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṃ catutthaṃ.

5. Sammukhāthavikattheraapadānaṃ

41.

‘‘Jāyamāne vipassimhi, nimittaṃ byākariṃ ahaṃ;

‘Nibbāpayiñca [nibbāpayaṃ ca (sī. syā.), nibbāpayanto (?)] janataṃ, buddho loke bhavissati.

42.

‘‘‘Yasmiñca jāyamānasmiṃ, dasasahassi kampati;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

43.

‘‘‘Yasmiñca jāyamānasmiṃ, āloko vipulo ahu;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

44.

‘‘‘Yasmiñca jāyamānasmiṃ, saritāyo na sandayuṃ [sandisuṃ (sī. syā.)];

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

45.

‘‘‘Yasmiñca jāyamānasmiṃ, avīcaggi na pajjali;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

46.

‘‘‘Yasmiñca jāyamānasmiṃ, pakkhisaṅgho na saṃcari;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

47.

‘‘‘Yasmiñca jāyamānasmiṃ, vātakkhandho na vāyati;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

48.

‘‘‘Yasmiñca jāyamānasmiṃ, sabbaratanāni jotayuṃ [jotisuṃ (sī. syā.)];

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

49.

‘‘‘Yasmiñca jāyamānasmiṃ, sattāsuṃ padavikkamā;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

50.

‘‘‘Jātamatto ca sambuddho, disā sabbā vilokayi;

Vācāsabhimudīresi, esā buddhāna dhammatā’.

51.

‘‘Saṃvejayitvā janataṃ, thavitvā lokanāyakaṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ pācināmukho.

52.

‘‘Ekanavutito kappe, yaṃ buddhamabhithomayiṃ;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

53.

‘‘Ito navutikappamhi, sammukhāthavikavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Pathavīdundubhi nāma [duddasi nāma (ka.)], ekūnanavutimhito;

Sattaratanasampanno, cakkavattī mahabbalo.

55.

‘‘Aṭṭhāsītimhito kappe, obhāso nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

56.

‘‘Sattāsītimhito kappe, saritacchedanavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

57.

‘‘Agginibbāpano nāma, kappānaṃ chaḷasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

58.

‘‘Gatipacchedano nāma, kappānaṃ pañcasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

59.

‘‘Rājā vātasamo nāma, kappānaṃ cullasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

60.

‘‘Ratanapajjalo nāma, kappānaṃ teasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

61.

‘‘Padavikkamano nāma, kappānaṃ dveasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

62.

‘‘Rājā vilokano nāma, kappānaṃ ekasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

63.

‘‘Girasāroti nāmena, kappesītimhi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

64.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.

Sammukhāthavikattherassāpadānaṃ pañcamaṃ.

6. Kusumāsaniyattheraapadānaṃ

65.

‘‘Nagare dhaññavatiyā, ahosiṃ brāhmaṇo tadā;

Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

66.

‘‘Padako veyyākaraṇo, nimittakovido ahaṃ;

Mante ca sisse vācesiṃ, tiṇṇaṃ vedāna pāragū.

67.

‘‘Pañca uppalahatthāni, piṭṭhiyaṃ ṭhapitāni me;

Āhutiṃ yiṭṭhukāmohaṃ, pitumātusamāgame.

68.

‘‘Tadā vipassī bhagavā, bhikkhusaṅghapurakkhato;

Obhāsento disā sabbā, āgacchati narāsabho.

69.

‘‘Āsanaṃ paññapetvāna, nimantetvā mahāmuniṃ;

Santharitvāna taṃ pupphaṃ, abhinesiṃ sakaṃ gharaṃ.

70.

‘‘Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

71.

‘‘Bhuttāviṃ kālamaññāya, pupphahatthamadāsahaṃ;

Anumoditvāna sabbaññū, pakkāmi uttarāmukho.

72.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

73.

‘‘Anantaraṃ ito kappe, rājāhuṃ varadassano;

Sattaratanasampanno, cakkavattī mahabbalo.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti.

Kusumāsaniyattherassāpadānaṃ chaṭṭhaṃ.

7. Phaladāyakattheraapadānaṃ

75.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Himavantassāvidūre, vasāmi assame ahaṃ.

76.

‘‘Aggihuttañca me atthi, puṇḍarīkaphalāni ca;

Puṭake nikkhipitvāna, dumagge laggitaṃ mayā.

77.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, bhikkhanto mamupāgami.

78.

‘‘Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;

Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.

79.

‘‘Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

80.

‘‘‘Iminā phaladānena, cetanāpaṇidhīhi ca;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.

81.

‘‘Teneva sukkamūlena, anubhotvāna sampadā;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

82.

‘‘Ito sattasate kappe, rājā āsiṃ sumaṅgalo;

Sattaratanasampanno cakkavattī mahabbalo.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ sattamaṃ.

8. Ñāṇasaññikattheraapadānaṃ

84.

‘‘Pabbate himavantamhi, vasāmi pabbatantare;

Pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

85.

‘‘Ñāṇe upanidhā natthi, saṅkhāraṃ [saṅgāmaṃ (sī. syā.), saṅkhātaṃ (theragāthā aṭṭha.)] natthi satthuno;

Sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.

86.

‘‘Namo te purisājañña, namo te purisuttama;

Ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.

87.

‘‘Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kiriyaṃ (ka.)] mayā.

88.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

89.

‘‘Ito sattatikappamhi [tesattatikappe (sī. syā.)], eko pulinapupphiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.

9. Gaṇṭhipupphiyattheraapadānaṃ

91.

‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;

Purakkhato sāvakehi, ārāmā abhinikkhami.

92.

‘‘Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;

Pasannacitto sumano, gaṇṭhipupphaṃ [gatamaggaṃ (syā. ka.)] apūjayiṃ.

93.

‘‘Tena cittappasādena, dvipadindassa tādino;

Haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.

94.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

95.

‘‘Ekatālīsito kappe, caraṇo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

96.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo [gandhapupphiyo (syā. ka.)] thero imā gāthāyo abhāsitthāti.

Gaṇṭhipupphiyattherassāpadānaṃ navamaṃ.

10. Padumapūjakattheraapadānaṃ

97.

‘‘Himavantassāvidūre , gotamo nāma pabbato;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

98.

‘‘Vemajjhamhi ca tassāsi, assamo abhinimmito;

Purakkhato sasissehi, vasāmi assame ahaṃ.

99.

‘‘Āyantu me sissagaṇā, padumaṃ āharantu me;

Buddhapūjaṃ karissāmi, dvipadindassa tādino.

100.

‘‘Evanti te paṭissutvā, padumaṃ āhariṃsu me;

Tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.

101.

‘‘Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;

Mā kho tumhe pamajjittha, appamādo sukhāvaho.

102.

‘‘Evaṃ samanusāsitvā, te sisse vacanakkhame;

Appamādaguṇe yutto, tadā kālaṅkato ahaṃ.

103.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

104.

‘‘Ekapaññāsakappamhi, rājā āsiṃ jaluttamo;

Sattaratanasampanno, cakkavattī mahabbalo.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti;

Padumapūjakattherassāpadānaṃ dasamaṃ.

Sereyyavaggo terasamo.

Tassuddānaṃ –

Sereyyako pupphathūpi, pāyaso gandhathomako;

Āsani phalasaññī ca, gaṇṭhipadumapupphiyo;

Pañcuttarasatā gāthā, gaṇitā atthadassibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app