6. Bījanivaggo

open all | close all

1. Vidhūpanadāyakattheraapadānaṃ

1.

‘‘Padumuttarabuddhassa , lokajeṭṭhassa tādino;

Bījanikā [vījanikā (sī. syā.)] mayā dinnā, dvipadindassa tādino.

2.

‘‘Sakaṃ cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Sambuddhamabhivādetvā, pakkamiṃ uttarāmukho.

3.

‘‘Bījaniṃ paggahetvāna, satthā lokagganāyako [loke anuttaro (sī.)];

Bhikkhusaṅghe ṭhito santo, imā gāthā abhāsatha.

4.

‘‘‘Iminā bījanidānena, cittassa paṇidhīhi [cetanāpaṇidhīhi (aññattha)] ca;

Kappānaṃ satasahassaṃ, vinipātaṃ na gacchati’.

5.

‘‘Āraddhavīriyo pahitatto, cetoguṇasamāhito;

Jātiyā sattavassohaṃ, arahattaṃ apāpuṇiṃ.

6.

‘‘Saṭṭhikappasahassamhi, bījamānasanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.

Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Sataraṃsittheraapadānaṃ

8.

‘‘Ubbiddhaṃ selamāruyha, nisīdi purisuttamo;

Pabbatassāvidūramhi, brāhmaṇo mantapāragū.

9.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Añjaliṃ paggahetvāna, santhaviṃ lokanāyakaṃ.

10.

‘‘‘Esa buddho mahāvīro, varadhammappakāsako;

Jalati aggikhandhova, bhikkhusaṅghapurakkhato.

11.

‘‘‘Mahāsamuddova‘kkhubbho [’kkhobho (sī. syā.)], aṇṇavova duruttaro;

Migarājāvasambhīto [chambhito (ka.)], dhammaṃ deseti cakkhumā’.

12.

‘‘Mama saṅkappamaññāya, padumuttaranāyako;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

13.

‘‘‘Yenāyaṃ [yenāhaṃ (ka.)] añjalī dinno, buddhaseṭṭho ca thomito;

Tiṃsakappasahassāni, devarajjaṃ karissati.

14.

‘‘‘Kappasatasahassamhi, aṅgīrasasanāmako;

Vivaṭṭacchado [vivatthacchaddo (sī.)] sambuddho, uppajjissati tāvade.

15.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sataraṃsīti nāmena, arahā so bhavissati’.

16.

‘‘Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;

Sataraṃsimhi nāmena, pabhā niddhāvate mama.

17.

‘‘Maṇḍape rukkhamūle vā, jhāyī jhānarato ahaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

18.

‘‘Saṭṭhikappasahassamhi, caturo rāmanāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti.

Sataraṃsittherassāpadānaṃ dutiyaṃ.

3. Sayanadāyakattheraapadānaṃ

20.

‘‘Padumuttarabuddhassa, sabbalokānukampino;

Sayanaṃ tassa pādāsiṃ, vippasannena cetasā.

21.

‘‘Tena sayanadānena, sukhette bījasampadā;

Bhogā nibbattare tassa, sayanassa idaṃ phalaṃ.

22.

‘‘Ākāse seyyaṃ kappemi, dhāremi pathaviṃ imaṃ;

Pāṇesu me issariyaṃ, sayanassa idaṃ phalaṃ.

23.

‘‘Pañcakappasahassamhi, aṭṭha āsuṃ mahātejā [mahāvarā (sī.), mahāvīrā (syā.)];

Catuttiṃse kappasate, caturo ca mahabbalā.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṃ tatiyaṃ.

4. Gandhodakiyattheraapadānaṃ

25.

‘‘Padumuttarabuddhassa , mahābodhimaho ahu;

Vicittaṃ ghaṭamādāya, gandhodakamadāsahaṃ.

26.

‘‘Nhānakāle ca bodhiyā, mahāmegho pavassatha;

Ninnādo ca mahā āsi, asaniyā phalantiyā.

27.

‘‘Tenevāsanivegena, tattha kālaṅkato [kālakato (sī. syā.)] ahaṃ [ahuṃ (sī.)];

Devaloke ṭhito santo, imā gāthā abhāsahaṃ.

28.

‘‘‘Aho buddho aho dhammo, aho no satthusampadā;

Kaḷevaraṃ [kalebaraṃ (sī.)] me patitaṃ, devaloke ramāmahaṃ.

29.

‘‘‘Ubbiddhaṃ bhavanaṃ mayhaṃ, satabhūmaṃ samuggataṃ;

Kaññāsatasahassāni, parivārenti maṃ sadā.

30.

‘‘‘Ābādhā me na vijjanti, soko mayhaṃ na vijjati;

Pariḷāhaṃ na passāmi, puññakammassidaṃ phalaṃ.

31.

‘‘‘Aṭṭhavīse kappasate, rājā saṃvasito ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo’.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṃ catutthaṃ.

5. Opavayhattheraapadānaṃ

33.

‘‘Padumuttarabuddhassa , ājānīyamadāsahaṃ;

Niyyādetvāna sambuddhe [sambuddhaṃ (sī. ka.)], agamāsiṃ sakaṃ gharaṃ.

34.

‘‘Devalo nāma nāmena, satthuno aggasāvako;

Varadhammassa dāyādo, āgacchi mama santikaṃ.

35.

‘‘Sapattabhāro bhagavā, ājāneyyo na kappati;

Tava saṅkappamaññāya, adhivāsesi cakkhumā.

36.

‘‘Agghāpetvā vātajavaṃ, sindhavaṃ sīghavāhanaṃ;

Padumuttarabuddhassa, khamanīyamadāsahaṃ.

37.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ [deve ca mānuse bhave (sī. ka.)];

Khamanīyaṃ vātajavaṃ, cittaṃ nibbattate [ājānīyā vātajavā, vitti nibbattare (syā.), khamanīyā vātajavā, cittā nibbattare (sī.)] mama.

38.

‘‘Lābhaṃ tesaṃ suladdhaṃva, ye labhantupasampadaṃ;

Punapi payirupāseyyaṃ, buddho loke sace bhave.

39.

‘‘Aṭṭhavīsatikkhattuṃhaṃ, rājā āsiṃ mahabbalo;

Cāturanto vijitāvī, jambusaṇḍassa [jambudīpassa (syā.), jambumaṇḍassa (ka.)] jambuissaro.

40.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Pattosmi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

41.

‘‘Catutiṃsasahassamhi, mahātejosi khattiyo;

Sataratanasampanno, cakkavattī mahabbalo.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā opavayho thero imā gāthāyo abhāsitthāti.

Opavayhattherassāpadānaṃ pañcamaṃ.

6. Saparivārāsanattheraapadānaṃ

43.

‘‘Padumuttarabuddhassa, piṇḍapātaṃ adāsahaṃ;

Gantvā kiliṭṭhakaṃ ṭhānaṃ [taṃ bhojanaṭṭhānaṃ (sī.)], mallikāhi parikkhitaṃ [parikkhipiṃ (sī.)].

44.

‘‘Tamhāsanamhi āsīno, buddho lokagganāyako;

Akittayi piṇḍapātaṃ, ujubhūto samāhito.

45.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

46.

‘‘Tathevāyaṃ piṇḍapāto, sukhette ropito tayā;

Bhave nibbattamānamhi, phalaṃ te [nibbattamānaṃ hi, phalato (sī.)] tosayissati [tappayissati (ka.)].

47.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Piṇḍapātaṃ gahetvāna, pakkāmi uttarāmukho.

48.

‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Pavivekamanuyutto, viharāmi anāsavo.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.

Saparivārāsanattherassāpadānaṃ chaṭṭhaṃ.

7. Pañcadīpakattheraapadānaṃ

50.

‘‘Padumuttarabuddhassa, sabbabhūtānukampino;

Saddahitvāna [susaṇṭhahitvā (sī.)] saddhamme, ujudiṭṭhi ahosahaṃ.

51.

‘‘Padīpadānaṃ pādāsiṃ, parivāretvāna bodhiyaṃ;

Saddahanto padīpāni, akariṃ tāvade ahaṃ.

52.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Ākāse ukkaṃ dhārenti, dīpadānassidaṃ phalaṃ.

53.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhomahaṃ.

54.

‘‘Tena kammāvasesena, pattomhi āsavakkhayaṃ;

Dhāremi antimaṃ dehaṃ, dvipadindassa sāsane.

55.

‘‘Catuttiṃse kappasate, satacakkhusanāmakā;

Rājāhesuṃ mahātejā, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti.

Pañcadīpakattherassāpadānaṃ sattamaṃ.

8. Dhajadāyakattheraapadānaṃ

57.

‘‘Padumuttarabuddhassa, bodhiyā pādaputtame;

Haṭṭho haṭṭhena cittena, dhajamāropayiṃ ahaṃ.

58.

‘‘Patitapattāni gaṇhitvā, bahiddhā chaḍḍayiṃ ahaṃ;

Antosuddhaṃ bahisuddhaṃ, adhimuttamanāsavaṃ.

59.

‘‘Sammukhā viya sambuddhaṃ, avandiṃ bodhimuttamaṃ;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

60.

‘‘Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha;

‘‘‘Iminā dhajadānena, upaṭṭhānena cūbhayaṃ.

61.

‘‘‘Kappānaṃ satasahassaṃ, duggatiṃ so na gacchati;

Devesu devasobhagyaṃ, anubhossatinappakaṃ.

62.

‘‘‘Anekasatakkhattuñca , rājā raṭṭhe bhavissati;

Uggato nāma nāmena, cakkavattī bhavissati.

63.

‘‘‘Sampattiṃ anubhotvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsanebhiramissati’.

64.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

65.

‘‘Ekapaññāsasahasse, kappe uggatasavhayo [savhayā (syā.)];

Paññāsasatasahasse, khattiyo meghasavhayo [khattiyā khemasavhayā (syā.)].

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Padumattheraapadānaṃ

67.

‘‘Catusaccaṃ pakāsento, varadhammappavattako;

Vassate [vasseti (?)] amataṃ vuṭṭhiṃ, nibbāpento mahājanaṃ.

68.

‘‘Sadhajaṃ [sadaṇḍaṃ (sī.)] padumaṃ gayha, aḍḍhakose ṭhito ahaṃ;

Padumuttaramunissa, pahaṭṭho ukkhipimambare.

69.

‘‘Āgacchante ca padume, abbhuto āsi tāvade;

Mama saṅkappamaññāya, paggaṇhi vadataṃ varo.

70.

‘‘Karaseṭṭhena paggayha, jalajaṃ pupphamuttamaṃ;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

71.

‘‘‘Yenidaṃ padumaṃ khittaṃ, sabbaññumhi vināyake [sabbaññutamanāyake (syā. ka.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

72.

‘‘‘Tiṃsakappāni devindo, devarajjaṃ karissati;

Pathabyā rajjaṃ sattasataṃ, vasudhaṃ āvasissati.

73.

‘‘‘Tattha pattaṃ gaṇetvāna, cakkavattī bhavissati;

Ākāsato pupphavuṭṭhi, abhivassissatī tadā.

74.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma nāmena, satthā loke bhavissati.

75.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

76.

‘‘Nikkhamitvāna kucchimhā, sampajāno patissato;

Jātiyā pañcavassohaṃ, arahattaṃ apāpuṇiṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti.

Padumattherassāpadānaṃ navamaṃ.

10. Asanabodhiyattheraapadānaṃ

78.

‘‘Jātiyā sattavassohaṃ, addasaṃ lokanāyakaṃ;

Pasannacitto sumano, upagacchiṃ naruttamaṃ.

79.

‘‘Tissassāhaṃ bhagavato, lokajeṭṭhassa tādino;

Haṭṭho haṭṭhena cittena, ropayiṃ bodhimuttamaṃ.

80.

‘‘Asano nāmadheyyena, dharaṇīruhapādapo;

Pañcavasse paricariṃ, asanaṃ bodhimuttamaṃ.

81.

‘‘Pupphitaṃ pādapaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sakaṃ kammaṃ pakittento, buddhaseṭṭhaṃ upāgamiṃ.

82.

‘‘Tisso tadā so sambuddho, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

83.

‘‘‘Yenāyaṃ ropitā bodhi, buddhapūjā ca sakkatā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

84.

‘‘‘Tiṃsakappāni devesu, devarajjaṃ karissati;

Catusaṭṭhi cakkhattuṃ so, cakkavattī bhavissati.

85.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Dve sampattī anubhotvā, manussatte ramissati.

86.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

87.

‘‘Vivekamanuyuttohaṃ , upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

88.

‘‘Dvenavute ito kappe, bodhiṃ ropesahaṃ tadā;

Duggatiṃ nābhijānāmi, bodhiropassidaṃ phalaṃ.

89.

‘‘Catusattatito kappe, daṇḍasenoti vissuto;

Sattaratanasampanno, cakkavattī tadā ahuṃ.

90.

‘‘Tesattatimhito kappe, sattāhesuṃ mahīpatī;

Samantanemināmena, rājāno cakkavattino.

91.

‘‘Paṇṇavīsatito kappe, puṇṇako nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.

Asanabodhiyattherassāpadānaṃ dasamaṃ.

Bījanivaggo chaṭṭho.

Tassuddānaṃ –

Bījanī sataraṃsī ca, sayanodakivāhiyo;

Parivāro padīpañca, dhajo padumapūjako;

Bodhi ca dasamo vutto, gāthā dvenavuti tathā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app