25. Tuvaradāyakavaggo

open all | close all

1. Tuvaradāyakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā; tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.

2.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.

3.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.

Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.

2. Nāgakesariyattheraapadānaṃ

4.

‘‘Dhanuṃ advejjhaṃ katvāna, vanamajjhogahiṃ ahaṃ;

Kesaraṃ ogataṃ [osaraṃ (syā.), osaṭaṃ (sī.)] disvā, patapattaṃ samuṭṭhitaṃ.

5.

‘‘Ubho hatthehi paggayha, sire katvāna añjaliṃ;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

6.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Tesattatimhi kappamhi [sattasattatime kappe (syā.)], satta kesaranāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.

Nāgakesariyattherassāpadānaṃ dutiyaṃ.

3. Naḷinakesariyattheraapadānaṃ

9.

‘‘Jātassarassa vemajjhe, vasāmi jalakukkuṭo;

Addasāhaṃ [athaddasaṃ (sī. syā.)] devadevaṃ, gacchantaṃ anilañjase.

10.

‘‘Tuṇḍena kesariṃ [kesaraṃ (syā.)] gayha, vippasannena cetasā;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

11.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Tesattatimhi kappamhi, satta kesaranāmakā [satapattasanāmako (sī. syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.

Naḷinakesariyattherassāpadānaṃ tatiyaṃ.

4. Viravapupphiyattheraapadānaṃ

14.

‘‘Khīṇāsavasahassehi, niyyāti lokanāyako;

Viravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti.

Viravapupphiyattherassāpadānaṃ catutthaṃ.

5. Kuṭidhūpakattheraapadānaṃ

17.

‘‘Siddhatthassa bhagavato, ahosiṃ kuṭigopako;

Kālena kālaṃ dhūpesiṃ, pasanno sehi pāṇibhi.

18.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti.

Kuṭidhūpakattherassāpadānaṃ pañcamaṃ.

6. Pattadāyakattheraapadānaṃ

20.

‘‘Paramena damathena, siddhatthassa mahesino;

Pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.

21.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti.

Pattadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Dhātupūjakattheraapadānaṃ

23.

‘‘Nibbute lokanāthamhi, siddhatthamhi naruttame;

Ekā dhātu mayā laddhā, dvipadindassa tādino.

24.

‘‘Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;

Pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.

25.

‘‘Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;

Duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.

Dhātupūjakattherassāpadānaṃ sattamaṃ.

8. Sattalipupphapūjakattheraapadānaṃ

27.

‘‘Satta sattalipupphāni, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, vessabhumhi naruttame [vibhattivipallāso cintetabbo].

28.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattalipupphapūjako thero imā gāthāyo abhāsitthāti.

Sattalipupphapūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Bimbijāliyattheraapadānaṃ

30.

‘‘Padumuttaro nāma jino, sayambhū aggapuggalo;

Catusaccaṃ pakāseti, dīpeti amataṃ padaṃ.

31.

‘‘Bimbijālakapupphāni [bimbajālakapupphāni (ka.)], puthu katvānahaṃ tadā;

Buddhassa abhiropesiṃ, dvipadindassa tādino.

32.

‘‘Aṭṭhasaṭṭhimhito kappe, caturo kiñjakesarā;

Sattaratanasampannā, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gāthāyo abhāsitthāti.

Bimbijāliyattherassāpadānaṃ navamaṃ.

10. Uddālakadāyakattheraapadānaṃ

34.

‘‘Kakudho nāma nāmena, sayambhū aparājito;

Pavanā nikkhamitvāna, anuppatto mahānadiṃ.

35.

‘‘Uddālakaṃ gahetvāna, sayambhussa adāsahaṃ;

Saṃyatassujubhūtassa, pasannamānaso ahaṃ.

36.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.

Uddālakadāyakattherassāpadānaṃ dasamaṃ.

Tuvaradāyakavaggo pañcavīsatimo.

Tassuddānaṃ –

Tuvaranāganaḷinā, viravī kuṭidhūpako;

Patto dhātusattaliyo, bimbi uddālakena ca;

Sattatiṃsati gāthāyo, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app