15. Chattavaggo

open all | close all

1. Atichattiyattheraapadānaṃ

1.

‘‘Parinibbute bhagavati, atthadassīnaruttame;

Chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ.

2.

‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)];

Pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.

3.

‘‘Sattarase kappasate, devarajjamakārayiṃ;

Manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Atichattiyattherassāpadānaṃ paṭhamaṃ.

2. Thambhāropakattheraapadānaṃ

5.

‘‘Nibbute lokanāthamhi, dhammadassīnarāsabhe;

Āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.

6.

‘‘Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;

Jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.

7.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

8.

‘‘Catunnavutito kappe, thūpasīkhasanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.

Thambhāropakattherassāpadānaṃ dutiyaṃ.

3. Vedikārakattheraapadānaṃ

10.

‘‘Nibbute lokanāthamhi, piyadassīnaruttame;

Pasannacitto sumano, muttāvedimakāsahaṃ.

11.

‘‘Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;

Vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.

12.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.

13.

‘‘Soḷasito kappasate, maṇippabhāsanāmakā;

Chattiṃsāsiṃsu [bāttiṃsāsiṃsu (sī. syā.)] rājāno, cakkavattī mahabbalā.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ tatiyaṃ.

4. Saparivāriyattheraapadānaṃ

15.

‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

16.

‘‘Nibbute ca mahāvīre, thūpo vitthāriko ahu;

Dūratova [ahorattaṃ (sī.), thūpadattaṃ (syā.)] upaṭṭhenti, dhātugehavaruttame.

17.

‘‘Pasannacitto sumano, akaṃ candanavedikaṃ;

Dissati thūpakhandho ca [dīyati dhūmakkhandho ca (sī.), dīyati dhūpagandho ca (syā.)], thūpānucchaviko tadā.

18.

‘‘Bhave nibbattamānamhi, devatte atha mānuse;

Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.

19.

‘‘Pañcadasakappasate , ito aṭṭha janā ahuṃ;

Sabbe samattanāmā te, cakkavattī mahabbalā.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.

Saparivāriyattherassāpadānaṃ catutthaṃ.

5. Umāpupphiyattheraapadānaṃ

21.

‘‘Nibbute lokamahite [lokanāthamhi (sī.)], āhutīnaṃ paṭiggahe;

Siddhatthamhi bhagavati, mahāthūpamaho ahu.

22.

‘‘Mahe pavattamānamhi, siddhatthassa mahesino;

Umāpupphaṃ [ummāpupphaṃ (sabbattha)] gahetvāna, thūpamhi abhiropayiṃ.

23.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ [pupphapūjāyidaṃ (syā.), buddhapūjāyidaṃ (ka.)] phalaṃ.

24.

‘‘Ito ca navame kappe, somadevasanāmakā;

Pañcāsītisu rājāno, cakkavattī mahabbalā.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ pañcamaṃ.

6. Anulepadāyakattheraapadānaṃ

26.

‘‘Anomadassīmunino , bodhivedimakāsahaṃ;

Sudhāya piṇḍaṃ datvāna, pāṇikammaṃ akāsahaṃ.

27.

‘‘Disvā taṃ sukataṃ kammaṃ, anomadassī naruttamo;

Bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

28.

‘‘‘Iminā sudhakammena, cetanāpaṇidhīhi ca;

Sampattiṃ anubhotvāna, dukkhassantaṃ karissati’.

29.

‘‘Pasannamukhavaṇṇomhi , ekaggo susamāhito;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

30.

‘‘Ito kappasate āsiṃ, paripuṇṇe anūnake [paripuṇṇo anūnako (syā.)];

Rājā sabbaghano nāma, cakkavattī mahabbalo.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Maggadāyakattheraapadānaṃ

32.

‘‘Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;

Tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.

33.

‘‘Kudāla [kuddāla (sī. syā.)] piṭakamādāya, samaṃ katvāna taṃ pathaṃ;

Satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.

34.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.

35.

‘‘Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Nāmena suppabuddhoti, nāyako so narissaro.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti.

Maggadāyakattherassāpadānaṃ sattamaṃ.

8. Phalakadāyakattheraapadānaṃ

37.

‘‘Yānakāro pure āsiṃ, dārukamme susikkhito;

Candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.

38.

‘‘Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;

Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.

39.

‘‘Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;

Akkhubbhaṃ [akkhobhaṃ (sī.)] ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.

40.

‘‘Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;

Duggatiṃ nābhijānāmi, phalakassa idaṃ phalaṃ.

41.

‘‘Sattapaññāsakappamhi, caturo nimmitāvhayā;

Sattaratanasampannā, cakkavattī mahabbalā.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.

Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Vaṭaṃsakiyattheraapadānaṃ

43.

‘‘Sumedho nāma nāmena, sayambhū aparājito;

Vivekamanubrūhanto, ajjhogahi mahāvanaṃ.

44.

‘‘Saḷalaṃ pupphitaṃ disvā, ganthitvāna [bandhitvāna (sī.)] vaṭaṃsakaṃ;

Buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.

45.

‘‘Tiṃsakappasahassamhi , yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Ūnavīse kappasate, soḷasāsuṃ sunimmitā;

Sattaratanasampannā, cakkavattī mahabbalā.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Vaṭaṃsakiyattherassāpadānaṃ navamaṃ.

10. Pallaṅkadāyakattheraapadānaṃ

48.

‘‘Sumedhassa bhagavato, lokajeṭṭhassa tādino;

Pallaṅko hi mayā dinno, sauttarasapacchado.

49.

‘‘Sattaratanasampanno , pallaṅko āsi so tadā;

Mama saṅkappamaññāya, nibbattati sadā mama.

50.

‘‘Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.

51.

‘‘Vīsakappasahassamhi, suvaṇṇābhā tayo janā;

Sattaratanasampannā, cakkavattī mahabbalā.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti.

Pallaṅkadāyakattherassāpadānaṃ dasamaṃ.

Chattavaggo pannarasamo.

Tassuddānaṃ –

Chattaṃ thambho ca vedi ca, parivārumapupphiyo;

Anulepo ca maggo ca, phalako ca vaṭaṃsako;

Pallaṅkadāyī ca gāthāyo, chappaññāsa pakittitāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app