32. Ārakkhadāyakavaggo

open all | close all

1. Ārakkhadāyakattheraapadānaṃ

1.

‘‘Dhammadassissa munino, vati kārāpitā mayā;

Ārakkho ca mayā dinno, dvipadindassa tādino.

2.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Tena kammavisesena, patto me āsavakkhayo.

3.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaṃ paṭhamaṃ.

2. Bhojanadāyakattheraapadānaṃ

4.

‘‘Sujāto sālalaṭṭhīva, sobhañjanamivuggato;

Indalaṭṭhirivākāse, virocati sadā jino.

5.

‘‘Tassa devātidevassa, vessabhussa mahesino;

Adāsi bhojanamahaṃ, vippasannena cetasā.

6.

‘‘Taṃ me buddho anumodi, sayambhū aparājito;

Bhave nibbattamānamhi, phalaṃ nibbattatū tava.

7.

‘‘Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhojanassa idaṃ phalaṃ.

8.

‘‘Pañcavīse ito kappe, eko āsiṃ amittako;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.

Bhojanadāyakattherassāpadānaṃ dutiyaṃ.

3. Gatasaññakattheraapadānaṃ

10.

‘‘Ākāseva padaṃ natthi, ambare anilañjase;

Siddhatthaṃ jinamaddakkhiṃ, gacchantaṃ tidivaṅgaṇe [tidivaṅgaṇaṃ (syā. ka.)].

11.

‘‘Anileneritaṃ disvā, sammāsambuddhacīvaraṃ;

Vitti mamāhu tāvade [vitti me pāhuṇā tāva (syā.), vitti me tāvade jātā (sī.)], disvāna gamanaṃ muniṃ [mune (sī.)].

12.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṃ tatiyaṃ.

4. Sattapadumiyattheraapadānaṃ

14.

‘‘Nadīkūle vasāmahaṃ, nesādo nāma brāhmaṇo;

Satapattehi pupphehi, sammajjitvāna assamaṃ.

15.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, siddhatthaṃ lokanāyakaṃ;

Disvā nabhena [vanena (syā. ka.)] gacchantaṃ, hāso me udapajjatha.

16.

‘‘Paccuggantvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Assamaṃ atināmetvā, jalajaggehi okiriṃ.

17.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Ito te sattame kappe, caturo pādapāvarā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.

Sattapadumiyattherassāpadānaṃ catutthaṃ.

5. Pupphāsanadāyakattheraapadānaṃ

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, pītaraṃsiṃva [sataraṃsiṃva (sī. syā.)] bhāṇumaṃ;

Avidūrena gacchantaṃ, siddhatthaṃ aparājitaṃ.

21.

‘‘Tassa paccuggamitvāna, pavesetvāna assamaṃ;

Pupphāsanaṃ mayā dinnaṃ, vippasannena cetasā.

22.

‘‘Añjaliṃ paggahetvāna, vedajāto tadā ahaṃ;

Buddhe cittaṃ pasādetvā, taṃ kammaṃ pariṇāmayiṃ.

23.

‘‘Yaṃ me atthi kataṃ puññaṃ, sayambhumhaparājite;

Sabbena tena kusalena, vimalo homi sāsane.

24.

‘‘Catunnavutito kappe, pupphāsanamadaṃ tadā;

Duggatiṃ nābhijānāmi, pupphāsanassidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.

Pupphāsanadāyakattherassāpadānaṃ pañcamaṃ.

6. Āsanasanthavikattheraapadānaṃ

26.

‘‘Cetiyaṃ uttamaṃ nāma, sikhino lokabandhuno;

Araññe irīṇe vane, andhāhiṇḍāmahaṃ tadā.

27.

‘‘Pavanā nikkhamantena, diṭṭhaṃ sīhāsanaṃ mayā;

Ekaṃsaṃ añjaliṃ katvā, santhaviṃ [thavissaṃ (sī.)] lokanāyakaṃ.

28.

‘‘Divasabhāgaṃ thavitvāna, buddhaṃ lokagganāyakaṃ;

Haṭṭho haṭṭhena cittena, imaṃ vācaṃ udīrayiṃ.

29.

‘‘‘Namo te purisājañña, namo te purisuttama;

Sabbaññūsi mahāvīra, lokajeṭṭha narāsabha’.

30.

‘‘Abhitthavitvā sikhinaṃ, nimittakaraṇenahaṃ;

Āsanaṃ abhivādetvā, pakkāmiṃ uttarāmukho.

31.

‘‘Ekattiṃse ito kappe, yaṃ thaviṃ vadataṃ varaṃ;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

32.

‘‘Sattavīse ito kappe, atulā satta āsu te;

Sattaratanasampannā, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āsanasanthaviko [āsanasanthavako (?), āsanathaviko (ka.), āsanatthaviko (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ.

7. Saddasaññakattheraapadānaṃ

34.

‘‘Sudassano mahāvīro, deseti amataṃ padaṃ;

Parivuto sāvakehi, vasati gharamuttame.

35.

‘‘Tāya vācāya madhurāya, saṅgaṇhāti [saṅgaṇhante (sī.)] mahājanaṃ;

Ghoso ca vipulo āsi, āsīso [āsaṃso (sī.)] devamānuse.

36.

‘‘Nigghosasaddaṃ sutvāna, siddhatthassa mahesino;

Sadde cittaṃ pasādetvā, avandiṃ lokanāyakaṃ.

37.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ sattamaṃ.

8. Tiraṃsiyattheraapadānaṃ

39.

‘‘Kesariṃ abhijātaṃva, aggikkhandhaṃva pabbate;

Obhāsentaṃ disā sabbā [nivāsentaṃ (ka.), disāsinnaṃ (syā.)], siddhatthaṃ pabbatantare.

40.

‘‘Sūriyassa ca ālokaṃ, candālokaṃ tatheva ca;

Buddhālokañca disvāna, vitti me udapajjatha.

41.

‘‘Tayo āloke disvāna, sambuddhaṃ [buddhañca (sī.)] sāvakuttamaṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

42.

‘‘Tayo hi ālokakarā, loke lokatamonudā;

Cando ca sūriyo cāpi, buddho ca lokanāyako.

43.

‘‘Opammaṃ upadassetvā, kittito me mahāmuni;

Buddhassa vaṇṇaṃ kittetvā, kappaṃ saggamhi modahaṃ.

44.

‘‘Catunnavutito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

45.

‘‘Ekasaṭṭhimhito kappe, eko ñāṇadharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti.

Tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ.

9. Kandalipupphiyattheraapadānaṃ

47.

‘‘Sindhuyā nadiyā tīre, ahosiṃ kassako tadā;

Parakammāyane yutto, parabhattaṃ apassito.

48.

‘‘Sindhuṃ anucarantohaṃ, siddhatthaṃ jinamaddasaṃ;

Samādhinā nisinnaṃva, satapattaṃva pupphitaṃ.

49.

‘‘Satta kandalipupphāni, vaṇṭe chetvānahaṃ tadā;

Matthake abhiropesiṃ, buddhassādiccabandhuno.

50.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, anukūle samāhitaṃ;

Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva durāsadaṃ.

51.

‘‘Tamahaṃ upagantvāna, nipakaṃ bhāvitindriyaṃ;

Añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ.

52.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.

Kandalipupphiyattherassāpadānaṃ navamaṃ.

10. Kumudamāliyattheraapadānaṃ

54.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Vipassinaṃ mahāvīraṃ, abhijātaṃva kesariṃ.

55.

‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;

Gahetvā kumudaṃ mālaṃ, buddhaseṭṭhaṃ samokiriṃ.

56.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ dasamaṃ.

Ārakkhadāyakavaggo bāttiṃsatimo [battiṃsatimo (sī. syā.)].

Tassuddānaṃ –

Ārakkhado bhojanado, gatasaññī padumiyo;

Pupphāsanī santhaviko, saddasaññī tiraṃsiyo;

Kandaliko kumudī ca, sattapaññāsa gāthakāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app