40. Pilindavacchavaggo

open all | close all

1. Pilindavacchattheraapadānaṃ

1.

‘‘Nagare haṃsavatiyā, āsiṃ dovāriko ahaṃ;

Akkhobhaṃ amitaṃ bhogaṃ, ghare sannicitaṃ mama.

2.

‘‘Rahogato nisīditvā, pahaṃsitvāna mānasaṃ [sampahaṃsitva mānasaṃ (sī.)];

Nisajja pāsādavare, evaṃ cintesahaṃ tadā.

(Cintanākāro)

3.

‘‘‘Bahū medhigatā bhogā, phītaṃ antepuraṃ mama;

Rājāpi [rājisi (ka.)] sannimantesi, ānando pathavissaro.

4.

‘‘‘Ayañca buddho uppanno, adhiccuppattiko muni;

Saṃvijjanti ca me bhogā, dānaṃ dassāmi satthuno.

5.

‘‘‘Padumena rājaputtena, dinnaṃ dānavaraṃ jine;

Hatthināge ca pallaṅke, apassenañcanappakaṃ.

6.

‘‘‘Ahampi dānaṃ dassāmi, saṅghe gaṇavaruttame;

Adinnapubbamaññesaṃ, bhavissaṃ ādikammiko.

7.

‘‘‘Cintetvāhaṃ bahuvidhaṃ, yāge yassa sukhaṃphalaṃ;

Parikkhāradānamaddakkhiṃ, mama saṅkappapūraṇaṃ.

8.

‘‘‘Parikkhārāni dassāmi, saṅghe gaṇavaruttame;

Adinnapubbamaññesaṃ, bhavissaṃ ādikammiko’.

(Dānavatthusampādanaṃ)

9.

‘‘Naḷakāre upāgamma, chattaṃ kāresi tāvade;

Chattasatasahassāni, ekato sannipātayiṃ.

10.

‘‘Dussasatasahassāni, ekato sannipātayiṃ;

Pattasatasahassāni, ekato sannipātayiṃ.

11.

‘‘Vāsiyo satthake cāpi, sūciyo nakhachedane;

Heṭṭhāchatte ṭhapāpesiṃ, kāretvā tadanucchave.

12.

‘‘Vidhūpane tālavaṇṭe, morahatthe ca cāmare;

Parissāvane teladhāre [teladhare (sī.)], kārayiṃ tadanucchave.

13.

‘‘Sūcighare aṃsabaddhe, athopi kāyabandhane;

Ādhārake ca sukate, kārayiṃ tadanucchave.

14.

‘‘Paribhogabhājane ca, athopi lohathālake;

Bhesajje pūrayitvāna, heṭṭhāchatte ṭhapesahaṃ.

15.

‘‘Vacaṃ usīraṃ laṭṭhimadhuṃ, pipphalī maricāni ca;

Harītakiṃ siṅgīveraṃ, sabbaṃ pūresi bhājane.

16.

‘‘Upāhanā pādukāyo, atho udakapuñchane;

Kattaradaṇḍe sukate, kārayiṃ tadanucchave.

17.

‘‘Osadhañjananāḷī ca [osadhaṃ añjanāpica (syā.)], salākā dhammakuttarā;

Kuñcikā pañcavaṇṇehi, sibbite kuñcikāghare.

18.

‘‘Āyoge dhūmanette ca, athopi dīpadhārake;

Tumbake ca karaṇḍe ca, kārayiṃ tadanucchave.

19.

‘‘Saṇḍāse pipphale ceva, athopi malahārake;

Bhesajjathavike ceva, kārayiṃ tadanucchave.

20.

‘‘Āsandiyo pīṭhake ca, pallaṅke caturomaye;

Tadanucchave kārayitvā, heṭṭhāchatte ṭhapesahaṃ.

21.

‘‘Uṇṇābhisī tūlabhisī, athopi pīṭhikābhisī [pīṭhakābhisī (syā. ka.)];

Bimbohane [bibbohane (syā. ka.)] ca sukate, kārayiṃ tadanucchave.

22.

‘‘Kuruvinde madhusitthe, telaṃ hatthappatāpakaṃ;

Sipāṭiphalake sucī, mañcaṃ attharaṇena ca.

23.

‘‘Senāsane pādapuñche, sayanāsanadaṇḍake;

Dantapoṇe ca āṭalī [kathaliṃ (syā.)], sīsālepanagandhake.

24.

‘‘Araṇī phalapīṭhe [palālapīṭhe (sī.)] ca, pattapidhānathālake;

Udakassa kaṭacchū ca, cuṇṇakaṃ rajanambaṇaṃ [rajanammaṇaṃ (sī.)].

25.

‘‘Sammajjanaṃ [sammuñjanaṃ (syā.), sammajjaniṃ, sammuñjaniṃ (?)] udapattaṃ, tathā vassikasāṭikaṃ;

Nisīdanaṃ kaṇḍucchādi, atha antaravāsakaṃ.

26.

‘‘Uttarāsaṅgasaṅghāṭī, natthukaṃ mukhasodhanaṃ;

Biḷaṅgaloṇaṃ pahūtañca [loṇabhūtañca (ka.)], madhuñca dadhipānakaṃ.

27.

‘‘Dhūpaṃ [dhūmaṃ (ka.)] sitthaṃ pilotiñca, mukhapuñchanasuttakaṃ;

Dātabbaṃ nāma yaṃ atthi, yañca kappati satthuno.

28.

‘‘Sabbametaṃ samānetvā, ānandaṃ upasaṅkamiṃ;

Upasaṅkamma rājānaṃ, janetāraṃ mahesino [mahesinaṃ (sī.), mahāyasaṃ (syā.), mahissaraṃ (ka.)];

Sirasā abhivādetvā, idaṃ vacanamabraviṃ.

(Dānokāsayācanā)

29.

‘‘‘Ekato jātasaṃvaddhā, ubhinnaṃ ekato manaṃ [yaso (syā.), mano (?)];

Sādhāraṇā sukhadukkhe, ubho ca anuvattakā.

30.

‘‘‘Atthi cetasikaṃ dukkhaṃ, tavādheyyaṃ arindama;

Yadi sakkosi taṃ dukkhaṃ, vinodeyyāsi khattiya.

31.

‘‘‘Tava dukkhaṃ mama dukkhaṃ, ubhinnaṃ ekato mano [manaṃ (sī. syā.)];

Niṭṭhitanti vijānāhi, mamādheyyaṃ sace tuvaṃ.

32.

‘‘‘Jānāhi kho mahārāja, dukkhaṃ me dubbinodayaṃ;

Pahu samāno gajjasu, ekaṃ te duccajaṃ varaṃ.

33.

‘‘‘Yāvatā vijite atthi, yāvatā mama jīvitaṃ;

Etehi yadi te attho, dassāmi avikampito.

34.

‘‘‘Gajjitaṃ kho tayā deva, micchā taṃ bahu gajjitaṃ;

Jānissāmi tuvaṃ ajja, sabbadhamme [saccadhamme (?)] patiṭṭhitaṃ.

35.

‘‘‘Atibāḷhaṃ nipīḷesi, dadamānassa me sato;

Kiṃ te me pīḷitenattho, patthitaṃ te kathehi me.

36.

‘‘‘Icchāmahaṃ mahārāja, buddhaseṭṭhaṃ anuttaraṃ;

Bhojayissāmi sambuddhaṃ, vajjaṃ [vañcuṃ (?)] me māhu jīvitaṃ.

37.

‘‘‘Aññaṃ tehaṃ varaṃ dammi, mā yācittho tathāgataṃ [ayācito tathāgato (syā. ka.)];

Adeyyo kassaci buddho, maṇi jotiraso yathā.

38.

‘‘‘Nanu te gajjitaṃ deva, yāva jīvitamattano [vijitamatthitaṃ (ka.), jīvitamatthikaṃ (syā.)];

Jīvitaṃ [vijitaṃ (ka.)] dadamānena, yuttaṃ dātuṃ tathāgataṃ.

39.

‘‘‘Ṭhapanīyo mahāvīro, adeyyo kassaci jino;

Na me paṭissuto buddho, varassu amitaṃ dhanaṃ.

40.

‘‘‘Vinicchayaṃ pāpuṇāma, pucchissāma vinicchaye;

Yathāsaṇṭhaṃ [yathāsantaṃ (sī.)] kathessanti, paṭipucchāma taṃ tathā.

41.

‘‘‘Rañño hatthe gahetvāna, agamāsiṃ vinicchayaṃ;

Purato akkhadassānaṃ, idaṃ vacanamabraviṃ.

42.

‘‘‘Suṇantu me akkhadassā, rājā varamadāsi me;

Na kiñci ṭhapayitvāna, jīvitampi [vijitaṃpi (ka.)] pavārayi.

43.

‘‘‘Tassa me varadinnassa, buddhaseṭṭhaṃ variṃ ahaṃ;

Sudinno hoti me buddho, chindatha saṃsayaṃ mama.

44.

‘‘‘Sossāma tava vacanaṃ, bhūmipālassa rājino;

Ubhinnaṃ vacanaṃ sutvā, chindissāmettha saṃsayaṃ.

45.

‘‘‘Sabbaṃ deva tayā dinnaṃ, imassa sabbagāhikaṃ [sabbagāhitaṃ (syā. ka.)];

Na kiñci ṭhapayitvāna, jīvitampi pavārayi.

46.

‘‘‘Kicchappattova hutvāna, yācī varamanuttaraṃ [yāvajīvamanuttaraṃ (syā. ka.)];

Imaṃ sudukkhitaṃ ñatvā, adāsiṃ sabbagāhikaṃ.

47.

‘‘‘Parājayo tuvaṃ [tavaṃ (sī.)] deva, assa deyyo tathāgato;

Ubhinnaṃ saṃsayo chinno, yathāsaṇṭhamhi [yathāsantamhi (sī.)] tiṭṭhatha.

48.

‘‘‘Rājā tattheva ṭhatvāna, akkhadassetadabravi;

Sammā mayhampi deyyātha, puna buddhaṃ labhāmahaṃ.

49.

‘‘‘Pūretvā tava saṅkappaṃ, bhojayitvā tathāgataṃ;

Puna deyyāsi [deyyātha (ka.)] sambuddhaṃ, ānandassa yasassino’.

(Nimantanakathā)

50.

‘‘Akkhadassebhivādetvā, ānandañcāpi khattiyaṃ;

Tuṭṭho pamudito hutvā, sambuddhamupasaṅkamiṃ.

51.

‘‘Upasaṅkamma sambuddhaṃ, oghatiṇṇamanāsavaṃ;

Sirasā abhivādetvā, idaṃ vacanamabraviṃ.

52.

‘Vasīsatasahassehi , adhivāsehi cakkhuma;

Hāsayanto mama cittaṃ, nivesanamupehi me’.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, adhivāsesi cakkhumā.

54.

‘‘Adhivāsanamaññāya, abhivādiya satthuno;

Haṭṭho udaggacittohaṃ, nivesanamupāgamiṃ.

(Dānapaṭiyādanaṃ)

55.

‘‘Mittāmacce samānetvā, idaṃ vacanamabraviṃ;

‘Sudullabho mayā laddho, maṇi jotiraso yathā.

56.

‘‘‘Kena taṃ pūjayissāma, appameyyo anūpamo;

Atulo asamo dhīro, jino appaṭipuggalo.

57.

‘‘‘Tathāsamasamo ceva, adutiyo narāsabho;

Dukkaraṃ adhikārañhi, buddhānucchavikaṃ mayā.

58.

‘‘‘Nānāpupphe samānetvā, karoma pupphamaṇḍapaṃ;

Buddhānucchavikaṃ etaṃ, sabbapūjā bhavissati’.

59.

‘‘Uppalaṃ padumaṃ vāpi, vassikaṃ adhimuttakaṃ [atimuttakaṃ (?)];

Campakaṃ [candanaṃ (ka.)] nāgapupphañca, maṇḍapaṃ kārayiṃ ahaṃ.

60.

‘‘Satāsanasahassāni, chattacchāyāya paññapiṃ;

Pacchimaṃ āsanaṃ mayhaṃ, adhikaṃ satamagghati.

61.

‘‘Satāsanasahassāni, chattacchāyāya paññapiṃ;

Paṭiyādetvā annapānaṃ, kālaṃ ārocayiṃ ahaṃ.

62.

‘‘Ārocitamhi kālamhi, padumuttaro mahāmuni;

Vasīsatasahassehi, nivesanamupesi me.

63.

‘‘Dhārentaṃ uparicchattaṃ [dhārentamuparicchatte (sī.)], suphullapupphamaṇḍape;

Vasīsatasahassehi, nisīdi purisuttamo.

64.

‘‘‘Chattasatasahassāni, satasahassamāsanaṃ;

Kappiyaṃ anavajjañca, paṭigaṇhāhi cakkhuma’.

65.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamaṃ tāretukāmo so, sampaṭicchi mahāmuni.

(Dānakathā)

66.

‘‘Bhikkhuno ekamekassa, paccekaṃ pattamadāsahaṃ;

Jahiṃsu sumbhakaṃ [pubbakaṃ (sī.), sambhataṃ (syā.), mattikaṃ (?)] pattaṃ, lohapattaṃ adhārayuṃ.

67.

‘‘Sattarattindivaṃ buddho, nisīdi pupphamaṇḍape;

Bodhayanto bahū satte, dhammacakkaṃ pavattayi.

68.

‘‘Dhammacakkaṃ pavattento, heṭṭhato pupphamaṇḍape;

Cullāsītisahassānaṃ , dhammābhisamayo ahu.

69.

‘‘Sattame divase patte, padumuttaro mahāmuni;

Chattacchāyāyamāsīno, imā gāthā abhāsatha.

(Byākaraṇaṃ)

70.

‘‘‘Anūnakaṃ dānavaraṃ, yo me pādāsi māṇavo;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

71.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ [taṃ (syā.)] niccaṃ, sabbadānassidaṃ phalaṃ.

72.

‘‘‘Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;

Upaṭṭhissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

73.

‘‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;

Parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

74.

‘‘‘Saṭṭhi tūriyasahassāni, bheriyo samalaṅkatā;

Vajjayissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

75.

‘‘‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā.)].

76.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

77.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

78.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

79.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Devalokapariyantaṃ, ratanachattaṃ dharissati.

80.

‘‘‘Icchissati yadā chāyaṃ [yadā vāyaṃ (syā. ka.)], chadanaṃ dussapupphajaṃ;

Imassa cittamaññāya, nibaddhaṃ chādayissati.

81.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saṃyutto, brahmabandhu bhavissati.

82.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sabbattha) evamuparipi; aṭṭhathāyaṃ pana pubbe gottenātipadaṃ vaṇṇitaṃ], satthā loke bhavissati.

83.

‘‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.

84.

‘‘‘Pilindavacchanāmena [pilindivacchanāmena (sī.)], hessati satthusāvako;

Devānaṃ asurānañca, gandhabbānañca sakkato.

85.

‘‘‘Bhikkhūnaṃ bhikkhunīnañca, gihīnañca tatheva so;

Piyo hutvāna sabbesaṃ, viharissatināsavo’.

(Dānānisaṃsakathā)

86.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayī mama [jhāpayissati (sī. ka.), jhāpayiṃ ahaṃ (syā.)].

87.

‘‘Aho me sukataṃ kammaṃ, puññakkhette anuttare;

Yattha kāraṃ karitvāna, pattomhi acalaṃ padaṃ.

88.

‘‘Anūnakaṃ dānavaraṃ, adāsi yo [so (ka.)] hi māṇavo;

Ādipubbaṅgamo āsi, tassa dānassidaṃ phalaṃ.

(1. Chattānisaṃso)

89.

‘‘Chatte ca sugate datvā [chatte sugate datvāna (sī. syā.)], saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

90.

‘‘Sītaṃ uṇhaṃ na jānāmi, rajojallaṃ na limpati;

Anupaddavo anīti ca, homi apacito sadā.

91.

‘‘Sukhumacchaviko homi, visadaṃ hoti mānasaṃ;

Chattasatasahassāni, bhave saṃsarato mama.

92.

‘‘Sabbālaṅkārayuttāni , tassa kammassa vāhasā;

Imaṃ jātiṃ ṭhapetvāna, matthake dhārayanti me.

93.

‘‘Kasmā [tasmā (syā. ka.)] imāya jātiyā, natthi me chattadhāraṇā;

Mama sabbaṃ kataṃ kammaṃ, vimuttichattapattiyā.

(2. Dussānisaṃso)

94.

‘‘Dussāni sugate datvā, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

95.

‘‘Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;

Siniddhaṃ hoti me gattaṃ, bhave saṃsarato mama.

96.

‘‘Dussasatasahassāni, setā pītā ca lohitā;

Dhārenti matthake mayhaṃ, dussadānassidaṃ phalaṃ.

97.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Sabbattha paṭilabhāmi, tesaṃ nissandato ahaṃ.

(3. Pattānisaṃso)

98.

‘‘Patte sugate datvāna, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

99.

‘‘Suvaṇṇathāle maṇithāle, rajatepi ca thālake;

Lohitaṅgamaye thāle, paribhuñjāmi sabbadā.

100.

‘‘Anupaddavo anīti ca, homi apacito sadā;

Lābhī annassa pānassa, vatthassa sayanassa ca.

101.

‘‘Na vinassanti me bhogā, ṭhitacitto bhavāmahaṃ;

Dhammakāmo sadā homi, appakleso anāsavo.

102.

‘‘Devaloke manusse vā, anubandhā ime guṇā;

Chāyā yathāpi rukkhassa, sabbattha na jahanti maṃ.

(4. Vāsiānisaṃso)

103.

‘‘Cittabandhanasambaddhā [cittabandhanasampannā (ka.)], sukatā vāsiyo bahū;

Datvāna buddhaseṭṭhassa, saṅghassa ca tathevahaṃ.

104.

‘‘Aṭṭhānisaṃse anubhomi, kammānucchavike mama;

Sūro homavisārī ca, vesārajjesu pāramī.

105.

‘‘Dhitivīriyavā homi, paggahītamano sadā;

Kilesacchedanaṃ ñāṇaṃ, sukhumaṃ atulaṃ suciṃ;

Sabbattha paṭilabhāmi, tassa nissandato ahaṃ.

(5. Satthakānisaṃso)

106.

‘‘Akakkase apharuse, sudhote satthake bahū;

Pasannacitto datvāna, buddhe saṅghe tatheva ca.

107.

‘‘Pañcānisaṃse anubhomi, kammānucchavike mama;

Kalyāṇamittaṃ [kalyāṇacittaṃ (sī.)] vīriyaṃ, khantiñca mettasatthakaṃ.

108.

‘‘Taṇhāsallassa chinnattā, paññāsatthaṃ anuttaraṃ;

Vajirena samaṃ ñāṇaṃ, tesaṃ nissandato labhe.

(6. Sūciānisaṃso)

109.

‘‘Sūciyo sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

110.

‘‘Na saṃsayo kaṅkhacchedo, abhirūpo ca bhogavā;

Tikkhapañño sadā homi, saṃsaranto bhavābhave.

111.

‘‘Gambhīraṃ nipuṇaṃ ṭhānaṃ, atthaṃ ñāṇena passayiṃ;

Vajiraggasamaṃ ñāṇaṃ, hoti me tamaghātanaṃ.

(7. Nakhacchedanānisaṃso)

112.

‘‘Nakhacchedane sugate, datvā saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

113.

‘‘Dāsidāse [dāsidāsa (ka.)] gavasse ca, bhatake nāṭake [ārakkhake (sī.)] bahū;

Nhāpite bhattake sūde, sabbattheva labhāmahaṃ.

(8. Vidhūpanatālavaṇṭānisaṃso)

114.

‘‘Vidhūpane sugate datvā, tālavaṇṭe ca sobhaṇe;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

115.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Darathaṃ nābhijānāmi, cittasantāpanaṃ mama.

116.

‘‘Rāgaggi dosamohaggi, mānaggi diṭṭhiaggi ca;

Sabbaggī nibbutā mayhaṃ, tassa nissandato mama.

(9. Morahattha-cāmaraṃ)

117.

‘‘Morahatthe cāmariyo, datvā saṅghe gaṇuttame;

Upasantakilesohaṃ, viharāmi anaṅgaṇo.

(10. Parissāvana-dhammakaraṃ)

118.

‘‘Parissāvane sugate, datvā dhammakaruttame [datvā sukate dhammakuttare (syā. ka.)];

Pañcānisaṃse anubhomi, kammānucchavike mama.

119.

‘‘Sabbesaṃ samatikkamma, dibbaṃ āyuṃ labhāmahaṃ;

Appasayho sadā homi, corapaccatthikehi vā.

120.

‘‘Satthena vā visena vā, vihesampi na kubbate;

Antarāmaraṇaṃ natthi, tesaṃ nissandato mama.

(11. Teladhārānisaṃso)

121.

‘‘Teladhāre sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

122.

‘‘Sucārurūpo subhaddo [sugado (sī.), suvāco (?)], susamuggatamānaso;

Avikkhittamano homi, sabbārakkhehi rakkhito.

(12. Sūcigharānisaṃso)

123.

‘‘Sūcighare sugate datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

124.

‘‘Cetosukhaṃ kāyasukhaṃ, iriyāpathajaṃ sukhaṃ;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(13. Aṃsabaddhānisaṃso)

125.

‘‘Aṃsabaddhe jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

126.

‘‘Saddhamme gādhaṃ [cetoñāṇaṃ ca (sī.)] vindāmi, sarāmi dutiyaṃ bhavaṃ;

Sabbattha succhavī homi, tassa nissandato ahaṃ.

(14. Kāyabandhanānisaṃso)

127.

‘‘Kāyabandhe jine datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

128.

‘‘Samādhīsu na kampāmi, vasī homi samādhisu;

Abhejjapariso homi, ādeyyavacano sadā.

129.

‘‘Upaṭṭhitasati homi, tāso mayhaṃ na vijjati;

Devaloke manusse vā, anubandhā ime guṇā.

(15. Ādhārakānisaṃso)

130.

‘‘Ādhārake jine datvā, saṅghe gaṇavaruttame;

Pañcavaṇṇehi dāyādo [pañcavaṇṇe bhayābhāvo (syā.)], acalo homi kenaci.

131.

‘‘Ye keci me sutā dhammā, satiñāṇappabodhanā;

Dhatā [ṭhitā (ka.)] me na vinassanti, bhavanti suvinicchitā.

(16. Bhājanānisaṃso)

132.

‘‘Bhājane paribhoge ca, datvā buddhe gaṇuttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

133.

‘‘Soṇṇamaye maṇimaye, athopi phalikāmaye;

Lohitaṅgamaye ceva, labhāmi bhājane ahaṃ.

134.

‘‘Bhariyā dāsadāsī [sabbatthapi evameva dissati] ca, hatthissarathapattike;

Itthī patibbatā ceva, paribhogāni sabbadā.

135.

‘‘Vijjā mantapade ceva, vividhe āgame bahū;

Sabbaṃ sippaṃ nisāmemi, paribhogāni sabbadā.

(17. Thālakānisaṃso)

136.

‘‘Thālake sugate datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

137.

‘‘Soṇṇamaye maṇimaye, athopi phalikāmaye;

Lohitaṅgamaye ceva, labhāmi thālake ahaṃ.

138.

‘‘Asatthake [asatthake (sī.), assaṭṭhake (syā.)] phalamaye, atho pokkharapattake;

Madhupānakasaṅkhe ca, labhāmi thālake ahaṃ.

139.

‘‘Vatte guṇe paṭipatti, ācārakiriyāsu ca;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(18. Bhesajjānisaṃso)

140.

‘‘Bhesajjaṃ sugate datvā, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

141.

‘‘Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;

Anupaddavo anīti ca, homi apacito sadā;

Na me piyaviyogatthi, tassa nissandato mama.

(19. Upāhanānisaṃso)

142.

‘‘Upāhane jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

143.

‘‘Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;

Saṭṭhisatasahassāni, parivārenti maṃ sadā.

144.

‘‘Maṇimayā tambamayā [kambalikā (sī. ka.)], soṇṇarajatapādukā;

Nibbattanti paduddhāre, bhave saṃsarato mama.

145.

‘‘Niyāmaṃ sati dhāvanti [niyamaṃ paṭidhāvantī (sī.), niyāmaṃ paṭidhāvanti (syā.)], āguācārasodhanaṃ [ācāraguṇasodhanaṃ (sī. syā.)];

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(20. Pādukānisaṃso)

146.

‘‘Pāduke sugate datvā, saṅghe gaṇavaruttame;

Iddhipādukamāruyha, viharāmi yadicchakaṃ.

(21. Udakapuñchanānisaṃso)

147.

‘‘Udakapucchanacoḷe , datvā buddhe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

148.

‘‘Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;

Siniddhaṃ hoti me gattaṃ, rajojallaṃ na limpati;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(22. Kattaradaṇḍānisaṃso)

149.

‘‘Kattaradaṇḍe sugate, datvā saṅghe gaṇuttame;

Chānisaṃse anubhomi, kammānucchavike mama.

150.

‘‘Puttā mayhaṃ bahū honti, tāso mayhaṃ na vijjati;

Appasayho sadā homi, sabbārakkhehi rakkhito;

Khalitampi [khalitaṃ maṃ (sī. ka.)] na jānāmi, abhantaṃ mānasaṃ mama.

(23. Osadhañjanānisaṃso)

151.

‘‘Osadhaṃ añjanaṃ datvā, buddhe saṅghe gaṇuttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

152.

‘‘Visālanayano homi, setapīto ca lohito;

Anāvilapasannakkho, sabbarogavivajjito.

153.

‘‘Labhāmi dibbanayanaṃ, paññācakkhuṃ anuttaraṃ;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(24. Kuñcikānisaṃso)

154.

‘‘Kuñcike sugate datvā, saṅghe gaṇavaruttame;

Dhammadvāravivaraṇaṃ, labhāmi ñāṇakuñcikaṃ.

(25. Kuñcikāgharānisaṃso)

155.

‘‘Kuñcikānaṃ ghare datvā, buddhe saṅghe gaṇuttame;

Dvānisaṃse anubhomi, kammānucchavike mama;

Appakodho anāyāso, saṃsaranto bhave ahaṃ.

(26. Āyogānisaṃso)

156.

‘‘Āyoge sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

157.

‘‘Samādhīsu na kampāmi, vasī homi samādhisu;

Abhejjapariso homi, ādeyyavacano sadā;

Jāyati bhogasampatti, bhave saṃsarato mama.

(27. Dhūmanettānisaṃso)

158.

‘‘Dhūmanette jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

159.

‘‘Sati me ujukā hoti, susambandhā ca nhāravo;

Labhāmi dibbanayanaṃ [dibbasayanaṃ (syā.)], tassa nissandato ahaṃ.

(28. Dīpadhārānisaṃso)

160.

‘‘Dīpadhāre [dīpaṭṭhāne (sī.), dīpadāne (syā.), dīpaṭṭhāpe (ka.)] jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

161.

‘‘Jātimā aṅgasampanno, paññavā buddhasammato [buddhisammato (sī. ka.)];

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(29. Tumbaka-karaṇḍo)

162.

‘‘Tumbake ca karaṇḍe ca, datvā buddhe gaṇuttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

163.

‘‘Sugutto [sadāgutto (sī. syā.) saṃgutto (ka.)] sukhasamaṅgī, mahāyaso tathāgati;

Vipattivigato [vibhattigatto (syā.)] sukhumālo, sabbītiparivajjito.

164.

‘‘Vipule ca guṇe lābhī, samāva calanā mama;

Suvivajjitaubbego, tumbake ca karaṇḍake.

165.

‘‘Labhāmi caturo vaṇṇe, hatthissaratanāni ca;

Tāni me na vinassanti, tumbadāne idaṃ phalaṃ.

(30. Malaharaṇānisaṃso)

166.

‘‘Malaharaṇiyo [añjananāḷiyo (sī.), hatthalilaṅgake (syā. pī.), hatthalilaṅgate (ka.)] datvā, buddhe saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

167.

‘‘Sabbalakkhaṇasampanno, āyupaññāsamāhito;

Sabbāyāsavinimutto, kāyo me hoti sabbadā.

(31. Pipphalānisaṃso)

168.

‘‘Taṇudhāre sunisite, saṅghe datvāna pipphale;

Kilesakantanaṃ ñāṇaṃ, labhāmi atulaṃ suciṃ.

(32. Bhaṇḍāsānisaṃso)

169.

‘‘Saṇḍāse sugate datvā, saṅghe gaṇavaruttame;

Kilesabhañjanaṃ [kilesaluñcanaṃ (sī. syā. pī.)] ñāṇaṃ, labhāmi atulaṃ suciṃ.

(33. Natthukānisaṃso)

170.

‘‘Natthuke [thavike (?) bhesajjathaviketi hi pubbe vuttaṃ] sugate datvā, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

171.

‘‘Saddhaṃ sīlaṃ hiriñcāpi, atha ottappiyaṃ guṇaṃ;

Sutaṃ cāgañca khantiñca, paññaṃ me aṭṭhamaṃ guṇaṃ.

(34. Pīṭhakānisaṃso)

172.

‘‘Pīṭhake sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

173.

‘‘Ucce kule pajāyāmi, mahābhogo bhavāmahaṃ;

Sabbe maṃ apacāyanti, kitti abbhuggatā mama.

174.

‘‘Kappasatasahassāni, pallaṅkā caturassakā;

Parivārenti maṃ niccaṃ, saṃvibhāgarato ahaṃ.

(35. Bhisiānisaṃso)

175.

‘‘Bhisiyo sugate datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

176.

‘‘Samasugattopacito, muduko cārudassano;

Labhāmi ñāṇaparivāraṃ, bhisidānassidaṃ phalaṃ.

177.

‘‘Tūlikā vikatikāyo, kaṭṭissā [kaṭṭhissā (sī.), kuṭṭakā (ka.)] cittakā bahū;

Varapotthake kambale ca, labhāmi vividhe ahaṃ.

178.

‘‘Pāvārike ca muduke, mudukājinaveṇiyo;

Labhāmi vividhatthāre [vividhaṭṭhāne (syā. ka.)], bhisidānassidaṃ phalaṃ.

179.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Atuccho jhānamañcomhi, bhisidānassidaṃ phalaṃ.

(36. Bibbohanānisaṃso)

180.

‘‘Bibbohane jine datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

181.

‘‘Uṇṇike padumake ca, atho lohitacandane;

Bibbohane upādhemi, uttamaṅgaṃ sadā mama.

182.

‘‘Aṭṭhaṅgike maggavare, sāmaññe caturo phale;

Tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare niccakālikaṃ.

183.

‘‘Dāne dame saṃyame ca, appamaññāsu rūpisu;

Tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare sabbakālikaṃ.

184.

‘‘Vatte guṇe paṭipatti, ācārakiriyāsu ca;

Tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], vihare sabbadā ahaṃ.

185.

‘‘Caṅkame vā padhāne vā, vīriye bodhipakkhiye;

Tesu ñāṇaṃ uppādetvā, viharāmi yadicchakaṃ.

186.

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], viharāmi sukhaṃ ahaṃ.

(37. Phalapīṭhānisaṃso)

187.

‘‘Phalapīṭhe [palālapīṭṭhe (sī.)] jine datvā, saṅghe gaṇavaruttame;

Dvānisaṃse anubhomi, kammānucchavike mama.

188.

‘‘Soṇṇamaye maṇimaye, dantasāramaye bahū;

Pallaṅkaseṭṭhe vindāmi, phalapīṭhassidaṃ phalaṃ.

(38. Pādapīṭhānisaṃso)

189.

‘‘Pādapīṭhe jine datvā, saṅghe gaṇavaruttame;

Dvānisaṃse anubhomi, kammānucchavike mama;

Labhāmi bahuke yāne, pādapīṭhassidaṃ phalaṃ.

190.

‘‘Dāsī dāsā ca bhariyā, ye caññe anujīvino;

Sammā paricarante maṃ, pādapīṭhassidaṃ phalaṃ.

(39. Telabbhañjanānisaṃso)

191.

‘‘Telaabbhañjane [telānabbhañjane (sī.)] datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

192.

‘‘Abyādhitā rūpavatā, khippaṃ dhammanisantitā;

Lābhitā annapānassa, āyupañcamakaṃ mama.

(40. Sappitelānisaṃso)

193.

‘‘Sappitelañca datvāna, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

194.

‘‘Thāmavā rūpasampanno, pahaṭṭhatanujo sadā;

Abyādhi visado homi, sappitelassidaṃ phalaṃ.

(41. Mukhasodhanakānisaṃso)

195.

‘‘Mukhasodhanakaṃ datvā, buddhe saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

196.

‘‘Visuddhakaṇṭho madhurassaro, kāsasāsavivajjito;

Uppalagandho mukhato, upavāyati me sadā.

(42. Dadhiānisaṃso)

197.

‘‘Dadhiṃ datvāna sampannaṃ, buddhe saṅghe gaṇuttame;

Bhuñjāmi amataṃ bhattaṃ [vittaṃ (sī. ka.)], varaṃ kāyagatāsatiṃ.

(43. Madhuānisaṃso)

198.

‘‘Vaṇṇagandharasopetaṃ, madhuṃ datvā jine gaṇe;

Anūpamaṃ atuliyaṃ, pive muttirasaṃ ahaṃ.

(44.Rasānisaṃso)

199.

‘‘Yathābhūtaṃ rasaṃ datvā, buddhe saṅghe gaṇuttame;

Caturo phale anubhomi, kammānucchavike mama.

(45. Annapānānisaṃso)

200.

‘‘Annaṃ pānañca datvāna, buddhe saṅghe gaṇuttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

201.

‘‘Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;

Lābhī annassa pānassa, sūro paññāṇavā sadā;

Ime guṇe paṭilabhe, saṃsaranto bhave ahaṃ.

(46. Dhūpānisaṃso)

202.

‘‘Dhūpaṃ [dhūmaṃ (sī. ka.)] datvāna sugate, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

203.

‘‘Sugandhadeho yasavā, sīghapañño ca kittimā;

Tikkhapañño bhūripañño, hāsagambhīrapaññavā.

204.

‘‘Vepullajavanapañño , saṃsaranto bhavābhave;

Tasseva vāhasā dāni, patto santisukhaṃ sivaṃ.

(Sādhāraṇānisaṃso)

205.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

206.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike [buddhaseṭṭhassa santike (?) evamuparipi; etadeva hi upālittherāpadānaṭṭhakathāyaṃ vaṇṇitaṃ];

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

207.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ paṭhamaṃ.

2. Selattheraapadānaṃ

208.

‘‘Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;

Mama ñātī samānetvā, idaṃ vacanamabraviṃ.

209.

‘‘‘Buddho loke samuppanno, puññakkhetto anuttaro [puññakkhettaṃ anuttaraṃ (sī.)];

Āsi so [āsīso (sī.), ādhāro (pī.)] sabbalokassa, āhutīnaṃ paṭiggaho.

210.

‘‘‘Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

211.

‘‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

212.

‘‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

213.

‘‘‘Āḷārikā kappakā [āḷārikā ca sūdā (syā.)] ca, nhāpakā mālakārakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

214.

‘‘‘Rajakā pesakārā ca, cammakārā ca nhāpitā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

215.

‘‘‘Usukārā bhamakārā, cammakārā ca tacchakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

216.

‘‘‘Kammārā soṇṇakārā ca, tipulohakarā tathā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

217.

‘‘‘Bhatakā ceṭakā ceva, dāsakammakarā bahū;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

218.

‘‘‘Udahārā kaṭṭhahārā, kassakā tiṇahārakā;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

219.

‘‘‘Pupphikā mālikā ceva, paṇṇikā phalahārakā;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

220.

‘‘‘Gaṇikā kumbhadāsī ca, pūvikā [sūpikā (ka.)] macchikāpi ca;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

221.

‘‘‘Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;

Adhikāraṃ karissāma, puññakkhette anuttare’.

222.

‘‘Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;

Upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.

223.

‘‘Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;

Pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.

224.

‘‘Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;

Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.

225.

‘‘‘Ime tīṇi satā vīra, purisā ekato gaṇā;

Upaṭṭhānasālaṃ sukataṃ, niyyādenti [niyyātenti (sī.)] tuvaṃ [tavaṃ (sī.), tava (syā.)] muni’.

226.

‘‘Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;

Tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.

227.

‘‘‘Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;

Sampattiñhi [sampattīhi (syā. ka.)] karitvāna, sabbe anubhavissatha.

228.

‘‘‘Pacchime bhave sampatte, sītibhāvamanuttaraṃ;

Ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha’.

229.

‘‘Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;

Buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.

230.

‘‘Tiṃsa kappasahassāni, devaloke ramiṃ ahaṃ;

Devādhipo pañcasataṃ, devarajjamakārayiṃ.

231.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;

Devarajjaṃ karontassa, mahādevā avandisuṃ.

232.

‘‘Idha mānusake rajjaṃ [rajje (sī.)], parisā honti bandhavā;

Pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.

233.

‘‘Asītikoṭi nicayo, tassa putto ahosahaṃ;

Selo iti mama nāmaṃ, chaḷaṅge pāramiṃ gato.

234.

‘‘Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;

Jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.

235.

‘‘Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;

‘Āvāho vā vivāho vā, rājā vā te nimantito’.

236.

‘‘Āhutiṃ [nāhutiṃ (?)] yiṭṭhukāmohaṃ, brāhmaṇe devasammate;

Na nimantemi rājānaṃ, āhutī me na vijjati.

237.

‘‘Na catthi mayhamāvāho, vivāho me na vijjati;

Sakyānaṃ nandijanano, seṭṭho loke sadevake.

238.

‘‘Sabbalokahitatthāya, sabbasattasukhāvaho;

So me nimantito ajja, tassetaṃ paṭiyādanaṃ.

239.

‘‘Timbarūsakavaṇṇābho , appameyyo anūpamo;

Rūpenāsadiso buddho, svātanāya nimantito.

240.

‘‘Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;

Vijjūpamo mahāvīro, so me buddho nimantito.

241.

‘‘Pabbatagge yathā acci, puṇṇamāyeva candimā;

Naḷaggivaṇṇasaṅkāso, so me buddho nimantito.

242.

‘‘Asambhīto bhayātīto, bhavantakaraṇo muni;

Sīhūpamo mahāvīro, so me buddho nimantito.

243.

‘‘Kusalo buddhadhammehi, apasayho parehi so;

Nāgūpamo mahāvīro, so me buddho nimantito.

244.

‘‘Saddhammācārakusalo , buddhanāgo asādiso;

Usabhūpamo mahāvīro, so me buddho nimantito.

245.

‘‘Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;

Sakkūpamo mahāvīro, so me buddho nimantito.

246.

‘‘Vasī gaṇī patāpī ca, tejassī ca durāsado;

Brahmūpamo mahāvīro, so me buddho nimantito.

247.

‘‘Pattadhammo dasabalo, balātibalapārago;

Dharaṇūpamo mahāvīro, so me buddho nimantito.

248.

‘‘Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;

Udadhūpamo mahāvīro, so me buddho nimantito.

249.

‘‘Durāsado duppasaho, acalo uggato brahā;

Nerūpamo mahāvīro, so me buddho nimantito.

250.

‘‘Anantañāṇo asamasamo, atulo aggataṃ gato;

Gaganūpamo mahāvīro, so me buddho nimantito.

Pannarasamaṃ bhāṇavāraṃ.

251.

‘‘Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;

Assāsako mahāvīro, so me buddho nimantito.

252.

‘‘Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;

Ratanākaro mahāvīro, so me buddho nimantito.

253.

‘‘Assāsako vedakaro, sāmaññaphaladāyako;

Meghūpamo mahāvīro, so me buddho nimantito.

254.

‘‘Lokacakkhu mahātejo, sabbatamavinodano;

Sūriyūpamo mahāvīro, so me buddho nimantito.

255.

‘‘Ārammaṇavimuttīsu, sabhāvadassano muni;

Candūpamo mahāvīro, so me buddho nimantito.

256.

‘‘Buddho samussito loke, lakkhaṇehi alaṅkato;

Appameyyo mahāvīro, so me buddho nimantito.

257.

‘‘Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;

Vimutti asadisā yassa, so me buddho nimantito.

258.

‘‘Yassa dhīti asadisā, thāmo yassa acintiyo;

Yassa parakkamo jeṭṭho, so me buddho nimantito.

259.

‘‘Rāgo doso ca moho ca, visā sabbe samūhatā;

Agadūpamo mahāvīro, so me buddho nimantito.

260.

‘‘Klesabyādhibahudukkha sabbatamavinodano [vinodako (sī. syā.)];

Vejjūpamo mahāvīro, so me buddho nimantito.

261.

‘‘Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;

Buddho buddhoti sutvāna, pīti me udapajjatha.

262.

‘‘Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;

Sohaṃ pītimano santo, idaṃ vacanamabraviṃ.

263.

‘‘‘Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;

Tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ’.

264.

‘‘‘Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;

Ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.

265.

‘‘‘Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;

Sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.

266.

‘‘‘Ettha so vasate buddho, adantadamako muni;

Vinayanto ca veneyye, bodhento bodhipakkhiye.

267.

‘‘‘Pipāsitova udakaṃ, bhojanaṃva jighacchito;

Gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.

268.

‘‘‘Ācāraupacāraññū, dhammānucchavisaṃvaraṃ;

Sikkhāpemi sake sisse, gacchante jinasantikaṃ.

269.

‘‘‘Durāsadā bhagavanto, sīhāva ekacārino;

Pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.

270.

‘‘‘Āsīviso yathā ghoro, migarājāva kesarī;

Mattova kuñjaro dantī, evaṃ buddhā durāsadā.

271.

‘‘‘Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;

Pade padaṃ nikkhipantā, upetha buddhasantikaṃ.

272.

‘‘‘Paṭisallānagarukā, appasaddā durāsadā;

Durūpasaṅkamā buddhā, garū honti sadevake.

273.

‘‘‘Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;

Appasaddā tadā hotha, munibhūtāva tiṭṭhatha.

274.

‘‘‘Yaṃ so deseti sambuddho [saddhammaṃ (sī. syā.)], khemaṃ nibbānapattiyā;

Tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ’.

275.

‘‘Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;

Taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.

276.

‘‘Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;

Kosohitavatthaguyhaṃ, iddhiyā dassayī muni.

277.

‘‘Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;

Paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.

278.

‘‘Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;

Buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.

279.

‘‘Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;

Addhamāse asampatte, sabbe pattāmha nibbutiṃ.

280.

‘‘Ekato kammaṃ katvāna, puññakkhette anuttare;

Ekato saṃsaritvāna, ekato vinivattayuṃ.

281.

‘‘Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ;

Tena kammena sukatena, aṭṭha hetū labhāmahaṃ.

282.

‘‘Disāsu pūjito homi, bhogā ca amitā mama;

Patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.

283.

‘‘Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;

Sukhumacchaviko homi, āvāse patthite vase [āvāse patte vasse (syā.), āvāseva ṭhite vase (ka.)].

284.

‘‘Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;

Paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.

285.

‘‘Sabbavositavosāno, katakicco anāsavo;

Aṭṭhagopānasī nāma, tava putto mahāmuni.

286.

‘‘Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;

Tena kammena sukatena, pañca hetū labhāmahaṃ.

287.

‘‘Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;

Ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.

288.

‘‘Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;

Tena kammena sukatena, vimalo homi sāsane.

289.

‘‘Sagāravo sappatisso, katakicco anāsavo;

Sāvako te mahāvīra, bhikkhu taṃ vandate muni.

290.

‘‘Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;

Tena kammena sukatena, pañca hetū labhāmahaṃ.

291.

‘‘Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;

Sabbasampattiko homi, maccheraṃ me na vijjati.

292.

‘‘Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

293.

‘‘Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;

Sabbābhiññābalappatto, thero [selo (?)] vandati taṃ muni.

294.

‘‘Parakiccattakiccāni, sabbakiccāni sādhayiṃ;

Tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.

295.

‘‘Pariniṭṭhitasālamhi, paribhogamadāsahaṃ;

Tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.

296.

‘‘Ye keci damakā loke, hatthiasse damenti ye;

Karitvā kāraṇā nānā, dāruṇena damenti te.

297.

‘‘Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;

Adaṇḍena asatthena, damesi uttame dame.

298.

‘‘Dānassa vaṇṇe kittento, desanākusalo muni;

Ekapañhaṃ kathentova, bodhesi tisate muni.

299.

‘‘Dantā mayaṃ sārathinā, suvimuttā anāsavā;

Sabbābhiññābalapattā, nibbutā upadhikkhaye.

300.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.

301.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

302.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

303.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti.

Selattherassāpadānaṃ dutiyaṃ.

3. Sabbakittikattheraapadānaṃ

304.

‘‘Kaṇikāraṃva jalitaṃ [jotantaṃ (sī.)], dīparukkhaṃva ujjalaṃ [jotitaṃ (syā.)];

Osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.

305.

‘‘Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;

Ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.

306.

‘‘Uddharantaṃ imaṃ lokaṃ, chiddantaṃ sabbasaṃsayaṃ;

Gajjantaṃ [asambhītaṃ (syā.), gacchantaṃ (ka.)] migarājaṃva, addasaṃ lokanāyakaṃ.

307.

‘‘Jaṭājinadharo āsiṃ, brahā uju patāpavā;

Vākacīraṃ gahetvāna, pādamūle apatthariṃ.

308.

‘‘Kāḷānusāriyaṃ gayha, anulimpiṃ tathāgataṃ;

Sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.

309.

‘‘Samuddharasimaṃ lokaṃ, oghatiṇṇa [oghatiṇṇo (syā. ka.)] mahāmuni;

Ñāṇālokena jotesi, nāvaṭaṃ [pavaraṃ (syā.), vajira (pī.)] ñāṇamuttamaṃ.

310.

‘‘Dhammacakkaṃ [tuvaṃ cakkaṃ (ka.)] pavattesi, maddase paratitthiye;

Usabho jitasaṅgāmo, sampakampesi medaniṃ.

311.

‘‘Mahāsamudde ūmiyo, velantamhi pabhijjare;

Tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.

312.

‘‘Sukhumacchikajālena, saramhi sampatānite;

Antojālikatā [jālagatā (sī.)] pāṇā, pīḷitā honti tāvade.

313.

‘‘Tatheva titthiyā loke, puthupāsaṇḍanissitā [mūḷhā saccavinissaṭā (syā.), muṭṭhasaccavinissaṭā (ka.)];

Antoñāṇavare tuyhaṃ, parivattanti mārisa.

314.

‘‘Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;

Bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.

315.

‘‘Ekavīro asadiso, mettākaruṇasañcayo [saññuto (syā.)];

Asamo susamo santo [susīlo asamo santo (sī.), paññavā yuttacāgo ca (syā.)], vasī tādī jitañjayo.

316.

‘‘Dhīro vigatasammoho, anejo akathaṃkathī;

Tusito [vusito (sī.)] vantadososi, nimmalo saṃyato suci.

317.

‘‘Saṅgātigo hatamado [gatamado (syā.), tamanudo (ka.)], tevijjo tibhavantago;

Sīmātigo dhammagaru, gatattho hitavabbhuto [hitavappatho (sī. syā.)].

318.

‘‘Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;

Asambhīto yathā sīho, gajarājāva dappito.

319.

‘‘Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;

Vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.

320.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

321.

‘‘‘Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi [dhammañcāpi pakittayi (sī. syā.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

322.

‘‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Aññe devebhibhavitvā, issaraṃ kārayissati.

323.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

324.

‘‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;

Sabbāsave pariññāya, nibbāyissatināsavo’.

325.

‘‘Yathāpi megho thanayaṃ, tappeti mediniṃ imaṃ;

Tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.

326.

‘‘Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;

Pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.

327.

‘‘Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;

Aññātañca vijāneyyuṃ, phuseyyuṃ [aññātañcāpi jāneyya, passeyya (ka.)] amataṃ padaṃ.

328.

‘‘Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

329.

‘‘Satasahassito kappe, yaṃ buddhamabhithomayiṃ

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

330.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

331.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

332.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti.

Sabbakittikattherassāpadānaṃ tatiyaṃ.

4. Madhudāyakattheraapadānaṃ

333.

‘‘Sindhuyā nadiyā tīre, sukato assamo mama;

Tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.

334.

‘‘Dhammakāmā vinītā te, sotukāmā susāsanaṃ;

Chaḷaṅge pāramippattā, sindhukūle vasanti te.

335.

‘‘Uppātagamane ceva, lakkhaṇesu ca kovidā;

Uttamatthaṃ gavesantā, vasanti vipine tadā.

336.

‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

Amhākaṃ anukampanto, upāgacchi vināyako.

337.

‘‘Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;

Tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.

338.

‘‘Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;

Sambuddho paribhuñjitvā, idaṃ vacanamabravi.

339.

‘‘‘Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

340.

‘‘‘Iminā madhudānena, tiṇasanthārakena ca;

Tiṃsa kappasahassāni, devaloke ramissati.

341.

‘‘‘Tiṃsa kappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

342.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

343.

‘‘‘Devalokā idhāgantvā, mātukucchiṃ upāgate;

Madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ’.

344.

‘‘Mayi nikkhantamattamhi, kucchiyā ca suduttarā;

Tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.

345.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Lābhī annassa pānassa, madhudānassidaṃ phalaṃ.

346.

‘‘Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;

Teneva madhudānena, pattomhi āsavakkhayaṃ.

347.

‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite [supupphite (syā.)] dharaṇīruhe sañchanne [vappadese (syā.)];

Suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.

348.

‘‘Majjhe mahante hīne ca [majjhe mayhaṃ bhavā assu (syā. pī. ka.)], bhave sabbe atikkamiṃ [ye bhave samatikkamiṃ (syā. ka.), yo bhavesu pakittayi (ka.)];

Ajja me āsavā khīṇā, natthi dāni punabbhavo.

349.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

350.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

351.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

352.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.

Madhudāyakattherassāpadānaṃ catutthaṃ.

5. Padumakūṭāgāriyattheraapadānaṃ

353.

‘‘Piyadassī nāma bhagavā, sayambhū lokanāyako;

Vivekakāmo sambuddho, samādhikusalo muni.

354.

‘‘Vanasaṇḍaṃ samogayha, piyadassī mahāmuni;

Paṃsukūlaṃ pattharitvā, nisīdi purisuttamo.

355.

‘‘Migaluddo pure āsiṃ, araññe [vipine (sī.), irine (syā. ka.)] kānane ahaṃ;

Pasadaṃ migamesanto, āhiṇḍāmi ahaṃ tadā.

356.

‘‘Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ;

Pupphitaṃ sālarājaṃva, sataraṃsiṃva uggataṃ.

357.

‘‘Disvānahaṃ devadevaṃ, piyadassiṃ mahāyasaṃ;

Jātassaraṃ samogayha, padumaṃ āhariṃ tadā.

358.

‘‘Āharitvāna padumaṃ, satapattaṃ manoramaṃ;

Kūṭāgāraṃ karitvāna, chādayiṃ padumenahaṃ.

359.

‘‘Anukampako kāruṇiko, piyadassī mahāmuni;

Sattarattindivaṃ buddho, kūṭāgāre vasī jino.

360.

‘‘Purāṇaṃ chaḍḍayitvāna, navena chādayiṃ ahaṃ;

Añjaliṃ paggahetvāna, aṭṭhāsiṃ tāvade ahaṃ.

361.

‘‘Vuṭṭhahitvā samādhimhā, piyadassī mahāmuni;

Disaṃ anuvilokento, nisīdi lokanāyako.

362.

‘‘Tadā sudassano nāma, upaṭṭhāko mahiddhiko;

Cittamaññāya buddhassa, piyadassissa satthuno.

363.

‘‘Asītiyā sahassehi, bhikkhūhi parivārito;

Vanante sukhamāsīnaṃ, upesi lokanāyakaṃ.

364.

‘‘Yāvatā vanasaṇḍamhi, adhivatthā ca devatā;

Buddhassa cittamaññāya, sabbe sannipatuṃ tadā.

365.

‘‘Samāgatesu yakkhesu, kumbhaṇḍe saharakkhase;

Bhikkhusaṅghe ca sampatte, gāthā pabyāharī [sabyāharī (syā.), mābyāharī (sī.)] jino.

366.

‘‘‘Yo maṃ sattāhaṃ pūjesi, āvāsañca akāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

367.

‘‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

Ñāṇena kittayissāmi, suṇātha mama bhāsato.

368.

‘‘‘Catuddasāni kappāni, devarajjaṃ karissati;

Kūṭāgāraṃ mahantassa [brahaṃ tassa (sī. syā.)], padmapupphehi chāditaṃ.

369.

‘‘‘Ākāse dhārayissati, pupphakammassidaṃ [pubbakammassidaṃ (syā.)] phalaṃ;

Catubbīse [catuddase (syā.)] kappasate, vokiṇṇaṃ saṃsarissati.

370.

‘‘‘Tattha pupphamayaṃ byamhaṃ, ākāse dhārayissati;

Yathā padumapattamhi, toyaṃ na upalimpati.

371.

‘‘‘Tathevīmassa ñāṇamhi, kilesā nopalimpare;

Manasā vinivaṭṭetvā, pañca nīvaraṇe ayaṃ.

372.

‘‘‘Cittaṃ janetvā nekkhamme, agārā pabbajissati;

Tato pupphamaye byamhe, dhārente [pupphamayaṃ byamhaṃ, dhārentaṃ (syā. ka.)] nikkhamissati.

373.

‘‘‘Rukkhamūle vasantassa, nipakassa satīmato;

Tattha pupphamayaṃ byamhaṃ, matthake dhārayissati.

374.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Datvāna bhikkhusaṅghassa, nibbāyissatināsavo’.

375.

‘‘Kūṭāgārena caratā [caraṇā (sī. pī. ka.), carite (syā.)], pabbajjaṃ abhinikkhamiṃ;

Rukkhamūle vasantampi [vasantamhi (sī.), vasatopi (?)], kūṭāgāraṃ dharīyati.

376.

‘‘Cīvare piṇḍapāte ca, cetanā me na vijjati;

Puññakammena saṃyutto, labhāmi pariniṭṭhitaṃ.

377.

‘‘Gaṇanāto asaṅkheyyā, kappakoṭī bahū mama;

Rittakā te atikkantā, pamuttā lokanāyakā.

378.

‘‘Aṭṭhārase kappasate, piyadassī vināyako;

Tamahaṃ payirupāsitvā, imaṃ yoniṃ upāgato.

379.

‘‘Idha passāmi [idhaddasāsiṃ (sī.)] sambuddhaṃ, anomaṃ nāma cakkhumaṃ;

Tamahaṃ upagantvāna, pabbajiṃ anagāriyaṃ.

380.

‘‘Dukkhassantakaro buddho, maggaṃ me desayī jino;

Tassa dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.

381.

‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

382.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

383.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

384.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

385.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.

Padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ.

6. Bākulattheraapadānaṃ

386.

‘‘Himavantassāvidūre , sobhito nāma pabbato;

Assamo sukato mayhaṃ, sakasissehi māpito.

387.

‘‘Maṇḍapā ca bahū tattha, pupphitā sinduvārakā;

Kapitthā ca bahū tattha, pupphitā jīvajīvakā [campakā nāgaketakā (syā.)].

388.

‘‘Nigguṇḍiyo bahū tattha, badarāmalakāni ca;

Phārusakā alābū ca, puṇḍarīkā ca pupphitā.

389.

‘‘Āḷakā [aḷakkā (syā.)] beluvā tattha, kadalī mātuluṅgakā;

Mahānāmā bahū tattha, ajjunā ca piyaṅgukā.

390.

‘‘Kosambā saḷalā nimbā [nīpā (sī.)], nigrodhā ca kapitthanā;

Ediso assamo mayhaṃ, sasissohaṃ tahiṃ vasiṃ.

391.

‘‘Anomadassī bhagavā, sayambhū lokanāyako;

Gavesaṃ paṭisallānaṃ, mamassamamupāgami.

392.

‘‘Upetamhi mahāvīre, anomadassimahāyase;

Khaṇena lokanāthassa, vātābādho samuṭṭhahi.

393.

‘‘Vicaranto araññamhi, addasaṃ lokanāyakaṃ;

Upagantvāna sambuddhaṃ, cakkhumantaṃ mahāyasaṃ.

394.

‘‘Iriyañcāpi disvāna, upalakkhesahaṃ tadā;

Asaṃsayañhi buddhassa, byādhi no udapajjatha.

395.

‘‘Khippaṃ assamamāgañchiṃ, mama sissāna santike;

Bhesajjaṃ kattukāmohaṃ, sisse āmantayiṃ tadā.

396.

‘‘Paṭissuṇitvāna me vākyaṃ, sissā sabbe sagāravā;

Ekajjhaṃ sannipatiṃsu, satthugāravatā mama.

397.

‘‘Khippaṃ pabbatamāruyha, sabbosadhamahāsahaṃ [makāsahaṃ (syā. ka.)];

Pānīyayogaṃ [pānīyayoggaṃ (sī.)] katvāna, buddhaseṭṭhassadāsahaṃ.

398.

‘‘Paribhutte mahāvīre, sabbaññulokanāyake;

Khippaṃ vāto vūpasami, sugatassa mahesino.

399.

‘‘Passaddhaṃ darathaṃ disvā, anomadassī mahāyaso;

Sakāsane nisīditvā, imā gāthā abhāsatha.

400.

‘‘‘Yo me pādāsi bhesajjaṃ, byādhiñca samayī mama;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

401.

‘‘‘Kappasatasahassāni, devaloke ramissati;

Vādite tūriye tattha, modissati sadā ayaṃ.

402.

‘‘‘Manussalokamāgantvā, sukkamūlena codito;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

403.

‘‘‘Pañcapaññāsakappamhi, anomo nāma khattiyo;

Cāturanto vijitāvī, jambumaṇḍassa [jambudīpassa (syā.)] issaro.

404.

‘‘‘Sattaratanasampanno, cakkavattī mahabbalo;

Tāvatiṃsepi khobhetvā, issaraṃ kārayissati.

405.

‘‘‘Devabhūto manusso vā, appābādho bhavissati;

Pariggahaṃ vivajjetvā, byādhiṃ loke tarissati.

406.

‘‘‘Apparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

407.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

408.

‘‘‘Kilese jhāpayitvāna, taṇhāsotaṃ tarissati;

Bākulo [bakkulo (sī. syā.)] nāma nāmena, hessati satthu sāvako.

409.

‘‘‘Idaṃ sabbaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati’.

410.

‘‘Anomadassī bhagavā, sayambhū lokanāyako;

Vivekānuvilokento, mamassamamupāgami.

411.

‘‘Upāgataṃ mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;

Sabbosadhena tappesiṃ, pasanno sehi pāṇibhi.

412.

‘‘Tassa me sukataṃ kammaṃ, sukhette bījasampadā;

Khepetuṃ neva sakkomi, tadā hi sukataṃ mama.

413.

‘‘Lābhā mama suladdhaṃ me, yohaṃ addakkhi nāyakaṃ;

Tena kammāvasesena, pattomhi acalaṃ padaṃ.

414.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

415.

‘‘Aparimeyye ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

416.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

417.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

418.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bākulo [bakkulo (sī. syā.)] thero imā gāthāyo abhāsitthāti;

Bākulattherassāpadānaṃ chaṭṭhaṃ.

7. Girimānandattheraapadānaṃ

419.

‘‘Bhariyā me kālaṅkatā, putto sīvathikaṃ gato;

Mātā pitā matā bhātā, ekacitamhi [mātā pitā ca bhātā ca, ekacitakamhi (sī. syā.)] ḍayhare.

420.

‘‘Tena sokena santatto, kiso paṇḍu ahosahaṃ;

Cittakkhepo ca me āsi, tena sokena aṭṭito.

421.

‘‘Sokasallaparetohaṃ , vanantamupasaṅkamiṃ;

Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.

422.

‘‘Sumedho nāma sambuddho, dukkhassantakaro jino;

Mamuddharitukāmo so, āgañchi mama santikaṃ.

423.

‘‘Padasaddaṃ suṇitvāna, sumedhassa mahesino;

Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.

424.

‘‘Upāgate mahāvīre, pīti me udapajjatha;

Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.

425.

‘‘Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;

Nisīdi bhagavā tattha, anukampāya cakkhumā.

426.

‘‘Nisajja tattha bhagavā, sumedho lokanāyako;

Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.

427.

‘‘‘Anavhitā tato āguṃ, ananuññātā ito gatā;

Yathāgatā tathā gatā, tattha kā paridevanā.

428.

‘‘‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;

Sabhaṇḍā upagacchanti, vassassāpatanāya te.

429.

‘‘‘Vasse ca te oramite, sampayanti yadicchakaṃ;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

430.

‘‘‘Āgantukā pāhunakā, caliteritakampitā;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

431.

‘‘‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ [saṃtanuṃ (syā. ka.)];

Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare’.

432.

‘‘Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;

Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.

433.

‘‘Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ [girimañjarimapūjayiṃ (sī. syā.)];

Dibbagandhaṃ sampavantaṃ [dibbagandhena sampannaṃ (sī. syā.)], sumedhaṃ lokanāyakaṃ.

434.

‘‘Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;

Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.

435.

‘‘Nittiṇṇosi [nittaṇhosi (sī.), vitiṇṇosi (syā.)] mahāvīra, sabbaññu lokanāyaka;

Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.

436.

‘‘Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;

Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.

437.

‘‘Arahā vasipattā [sidhdipattā (sī. syā.)] ca, chaḷabhiññā mahiddhikā;

Antalikkhacarā dhīrā, parivārenti tāvade.

438.

‘‘Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;

Sūrodayeva padumā, pupphanti tava sāvakā.

439.

‘‘Mahāsamuddovakkhobho, atulopi [yathā samuddo akkhobho, atulo ca (sī.)] duruttaro;

Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.

440.

‘‘Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;

Puthu disā namassanto, paṭikuṭiko agañchahaṃ.

441.

‘‘Devalokā cavitvāna, sampajāno patissato;

Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.

442.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Ātāpī nipako jhāyī, paṭisallānagocaro.

443.

‘‘Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;

Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.

444.

‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

445.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

446.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

447.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

448.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti.

Girimānandattherassāpadānaṃ sattamaṃ.

8. Saḷalamaṇḍapiyattheraapadānaṃ

449.

‘‘Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;

Gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.

450.

‘‘Tāvatiṃsagato santo, labhāmi byamhamuttamaṃ;

Aññe devetirocāmi, puññakammassidaṃ phalaṃ.

451.

‘‘Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;

Channo saḷalapupphehi, puññakammassidaṃ phalaṃ.

452.

‘‘Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

453.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

454.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

455.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalamaṇḍapiyo thero imā gāthāyo abhāsitthāti.

Saḷalamaṇḍapiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sabbadāyakattheraapadānaṃ

456.

‘‘Mahāsamuddaṃ ogayha, bhavanaṃ me sunimmitaṃ;

Sunimmitā pokkharaṇī, cakkavākapakūjitā.

457.

‘‘Mandālakehi sañchannā, padumuppalakehi ca;

Nadī ca sandate tattha, supatitthā manoramā.

458.

‘‘Macchakacchapasañchannā , nānādijasamotthatā;

Mayūrakoñcābhirudā, kokilādīhi vagguhi.

459.

‘‘Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;

Dindibhā sāḷikā cettha, pammakā [pampakā (sī.), cappakā (syā.)] jīvajīvakā.

460.

‘‘Haṃsā koñcāpi naditā [koñcābhinaditā (sī. syā.)], kosiyā piṅgalā bahū;

Sattaratanasampannā, maṇimuttikavālukā.

461.

‘‘Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;

Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.

462.

‘‘Saṭṭhi tūriyasahassāni, sāyaṃ pāto pavajjare;

Soḷasitthisahassāni, parivārenti maṃ sadā.

463.

‘‘Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;

Pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.

464.

‘‘Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;

Adhivāsesi so dhīro, sumedho lokanāyako.

465.

‘‘Mama dhammakathaṃ katvā, uyyojesi mahāmuni;

Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.

466.

‘‘Āmantayiṃ parijanaṃ, sabbe sannipatātha [sannipatattha (ka.)] vo;

Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.

467.

‘‘Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;

Mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.

468.

‘‘Annapanaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;

Vasīsatasahassehi, upesi lokanāyako.

469.

‘‘Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;

Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.

470.

‘‘Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;

Bījaniyo pavāyanti, bhikkhusaṅghassa antare.

471.

‘‘Pahūtenannapānena , bhikkhusaṅghamatappayiṃ;

Paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.

472.

‘‘Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

473.

‘‘Yo me annena pānena, sabbe ime ca tappayiṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

474.

‘‘Aṭṭhārase kappasate, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

475.

‘‘Uppajjati [upagacchati (sī.)] yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.

476.

‘‘Tiṃsakappasahassamhi, okkākakusalasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

477.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

478.

‘‘‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;

Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha’.

479.

‘‘Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā, santāpo me na vijjati.

480.

‘‘Tiṃsakappasahassamhi , yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.

481.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

482.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

483.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti.

Sabbadāyakattherassāpadānaṃ navamaṃ.

10. Ajitattheraapadānaṃ

484.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ajjhogāhetvā himavantaṃ, nisīdi lokanāyako.

485.

‘‘Nāhaṃ addakkhiṃ [passāmi (?)] sambuddhaṃ, napi saddaṃ suṇomahaṃ;

Mama bhakkhaṃ gavesanto, āhiṇḍāmi vane ahaṃ [tadā (sī.)].

486.

‘‘Tatthaddassāsiṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;

Disvāna vittimāpajjiṃ [cittamāpajji (sī.), cittamāpajjiṃ (syā.)], satto ko nāmayaṃ bhave.

487.

‘‘Lakkhaṇāni viloketvā, mama vijjaṃ anussariṃ;

Sutañhi metaṃ vuḍḍhānaṃ, paṇḍitānaṃ subhāsitaṃ.

488.

‘‘Tesaṃ yathā taṃ vacanaṃ, ayaṃ buddho bhavissati;

Yaṃnūnāhaṃ sakkareyyaṃ, gatiṃ me sodhayissati.

489.

‘‘Khippaṃ assamamāgantvā, madhutelaṃ gahiṃ ahaṃ;

Kolambakaṃ gahetvāna, upagacchiṃ vināyakaṃ [narāsabhaṃ (sī.)].

490.

‘‘Tidaṇḍake gahetvāna, abbhokāse ṭhapesahaṃ;

Padīpaṃ pajjalitvāna, aṭṭhakkhattuṃ avandahaṃ.

491.

‘‘Sattarattindivaṃ buddho, nisīdi purisuttamo;

Tato ratyā vivasāne, vuṭṭhāsi lokanāyako.

492.

‘‘Pasannacitto sumano, sabbarattindivaṃ ahaṃ;

Dīpaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

493.

‘‘Sabbe vanā gandhamayā, pabbate gandhamādane;

Buddhassa ānubhāvena, āgacchuṃ buddhasantikaṃ [upagacchuṃ tadā jinaṃ (sī.)].

494.

‘‘Ye keci pupphagandhāse, pupphitā dharaṇīruhā;

Buddhassa ānubhāvena, sabbe sannipatuṃ tadā.

495.

‘‘Yāvatā himavantamhi, nāgā ca garuḷā ubho;

Dhammañca sotukāmā te, āgacchuṃ buddhasantikaṃ.

496.

‘‘Devalo nāma samaṇo, buddhassa aggasāvako;

Vasīsatasahassehi, buddhasantikupāgami.

497.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

498.

‘‘‘Yo me dīpaṃ padīpesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

499.

‘‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

Soḷasamaṃ bhāṇavāraṃ.

500.

‘‘‘Chattisakkhattuṃ devindo, devarajjaṃ karissati;

Pathaviyaṃ sattasataṃ, vipulaṃ rajjaṃ karissati.

501.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Iminā dīpadānena, dibbacakkhu bhavissati.

502.

‘‘‘Samantato aṭṭhakosaṃ [aḍḍhakosaṃ (sī. syā.)], passissati ayaṃ sadā;

Devalokā cavantassa, nibbattantassa jantuno.

503.

‘‘‘Divā vā yadi vā rattiṃ, padīpaṃ dhārayissati;

Jāyamānassa sattassa, puññakammasamaṅgino.

504.

‘‘‘Yāvatā nagaraṃ āsi, tāvatā jotayissati;

Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ.

505.

‘‘‘Asseva dīpadānassa, [aṭṭhadīpaphalena hi; upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi; na jahissanti’maṃ jantuṃ (?)] aṭṭhadīpaphalena hi;

Na jayissantimaṃ jantū [aṭṭhadīpaphalena hi; upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi; na jahissanti’maṃ jantuṃ (?)], dīpadānassidaṃ phalaṃ.

506.

‘‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

507.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

508.

‘‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Ajito nāma nāmena, hessati satthu sāvako’.

509.

‘‘Saṭṭhi kappasahassāni, devaloke ramiṃ ahaṃ;

Tatrāpi me dīpasataṃ, jotate niccakālikaṃ [sabbakālikaṃ (sī.)].

510.

‘‘Devaloke manusse vā, niddhāvanti pabhā mama;

Buddhaseṭṭhaṃ saritvāna, bhiyyo hāsaṃ janesahaṃ.

511.

‘‘Tusitāhaṃ cavitvāna, okkamiṃ mātukucchiyaṃ;

Jāyamānassa santassa, āloko vipulo ahu.

512.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Bāvariṃ upasaṅkamma, sissattaṃ ajjhupāgamiṃ.

513.

‘‘Himavante vasantohaṃ, assosiṃ lokanāyakaṃ;

Uttamatthaṃ gavesanto, upagacchiṃ vināyakaṃ.

514.

‘‘Danto buddho dametāvī, oghatiṇṇo nirūpadhi;

Nibbānaṃ kathayī buddho, sabbadukkhappamocanaṃ.

515.

‘‘Taṃ me āgamanaṃ siddhaṃ, tositohaṃ mahāmuniṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

516.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

517.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

518.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

519.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti.

Ajitattherassāpadānaṃ dasamaṃ.

Pilindavacchavaggo cattālīsamo.

Tassuddānaṃ –

Pilindavaccho selo ca, sabbakittī madhuṃdado;

Kūṭāgārī bākulo ca, giri saḷalasavhayo.

Sabbado ajito ceva, gāthāyo gaṇitā iha;

Satāni pañca gāthānaṃ, vīsati ca taduttarīti.

Atha vagguddānaṃ –

Padumārakkhado ceva, umā gandhodakena ca;

Ekapadma saddasaññī, mandāraṃ bodhivandako.

Avaṭañca pilindi [evameva dissati] ca, gāthāyo gaṇitā iha;

Catusattati gāthāyo, ekādasa satāni ca.

Padumavaggadasakaṃ.

Catutthasatakaṃ samattaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app