18. Kumudavaggo

open all | close all

1. Kumudamāliyattheraapadānaṃ

1.

‘‘Pabbate himavantamhi, mahājātassaro ahu;

Tatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo.

2.

‘‘Kumudaṃ pupphate tattha, cakkamattāni jāyare;

Ocināmi ca taṃ pupphaṃ, balino samitiṃ tadā.

3.

‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;

Pupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] disvā, āgacchi mama santikaṃ.

4.

‘‘Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ;

Sabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ.

5.

‘‘Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu;

Tāvacchadanasampanno, agamāsi tathāgato.

6.

‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Ito pannarase kappe, sattāhesuṃ janādhipā;

Sahassarathanāmā te, cakkavattī mahabbalā.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ paṭhamaṃ.

2. Nisseṇidāyakattheraapadānaṃ

9.

‘‘Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino;

Ārohatthāya pāsādaṃ, nisseṇī kāritā mayā.

10.

‘‘Tena cittappasādena, anubhotvāna sampadā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

11.

‘‘Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)];

Sambahulā nāma rājāno, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.

Nisseṇidāyakattherassāpadānaṃ dutiyaṃ.

3. Rattipupphiyattheraapadānaṃ

13.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vipassiṃ addasaṃ buddhaṃ, devadevaṃ narāsabhaṃ.

14.

‘‘Rattikaṃ pupphitaṃ disvā, kuṭajaṃ dharaṇīruhaṃ;

Samūlaṃ paggahetvāna, upanesiṃ mahesino.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

16.

‘‘Ito ca aṭṭhame kappe, suppasannasanāmako;

Sattaratanasampanno, rājāhosiṃ mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.

Rattipupphiyattherassāpadānaṃ tatiyaṃ.

4. Udapānadāyakattheraapadānaṃ

18.

‘‘Vipassino bhagavato, udapāno kato mayā;

Piṇḍapātañca datvāna [gahetvāna (syā.)], niyyādesimahaṃ tadā.

19.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, udapānassidaṃ phalaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udapānadāyako thero imā gāthāyo abhāsitthāti.

Udapānadāyakattherassāpadānaṃ catutthaṃ.

5. Sīhāsanadāyakattheraapadānaṃ

21.

‘‘Nibbute lokanāthamhi, padumuttaranāyake;

Pasannacitto sumano, sīhāsanamadāsahaṃ.

22.

‘‘Bahūhi gandhamālehi, diṭṭhadhammasukhāvahe;

Tattha pūjañca katvāna, nibbāyati bahujjano.

23.

‘‘Pasannacitto sumano, vanditvā bodhimuttamaṃ;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

24.

‘‘Pannarasasahassamhi, kappānaṃ aṭṭha āsu te [aṭṭha āsayuṃ (ka.)];

Siluccayasanāmā ca, rājāno cakkavattino.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti;

Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.

6. Maggadattikattheraapadānaṃ

26.

‘‘Anomadassī bhagavā, dvipadindo narāsabho;

Diṭṭhadhammasukhatthāya, abbhokāsamhi caṅkami.

27.

‘‘Uddhate pāde pupphāni, sobhaṃ muddhani tiṭṭhare;

Pasannacitto sumano, vanditvā pupphamokiriṃ.

28.

‘‘Vīsakappasahassamhi, ito pañca janā ahuṃ;

Pupphacchadaniyā nāma, cakkavattī mahabbalā.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggadattiko thero imā gāthāyo abhāsitthāti.

Maggadattikattherassāpadānaṃ chaṭṭhaṃ.

7. Ekadīpiyattheraapadānaṃ

30.

‘‘Padumuttarassa munino, saḷale bodhimuttame;

Pasannacitto sumano, ekadīpaṃ adāsahaṃ.

31.

‘‘Bhave nibbattamānamhi, nibbatte puññasañcaye;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

32.

‘‘Soḷase kappasahasse, ito te caturo janā;

Candābhā nāma nāmena, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassāpadānaṃ sattamaṃ.

Navamaṃ bhāṇavāraṃ.

8. Maṇipūjakattheraapadānaṃ

34.

‘‘Orena himavantassa, nadikā sampavattatha;

Tassā cānupakhettamhi, sayambhū vasate tadā.

35.

‘‘Maṇiṃ paggayha pallaṅkaṃ, sādhucittaṃ manoramaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

36.

‘‘Catunnavutito kappe, yaṃ maṇiṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

37.

‘‘Ito ca dvādase kappe, sataraṃsīsanāmakā;

Aṭṭha te āsuṃ rājāno, cakkavattī mahabbalā.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Tikicchakattheraapadānaṃ

39.

‘‘Nagare bandhumatiyā, vejjo āsiṃ susikkhito;

Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.

40.

‘‘Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;

Pasannacitto sumano, bhesajjamadadiṃ tadā.

41.

‘‘Arogo āsi teneva, samaṇo saṃvutindriyo;

Asoko nāma nāmena, upaṭṭhāko vipassino.

42.

‘‘Ekanavutito kappe, yaṃ osadhamadāsahaṃ;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

43.

‘‘Ito ca aṭṭhame kappe, sabbosadhasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.

Tikicchakattherassāpadānaṃ navamaṃ.

10. Saṅghupaṭṭhākattheraapadānaṃ

45.

‘‘Vessabhumhi bhagavati, ahosārāmiko ahaṃ;

Pasannacitto sumano, upaṭṭhiṃ saṅghamuttamaṃ.

46.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

47.

‘‘Ito te sattame kappe, sattevāsuṃ samodakā;

Sattaratanasampannā, cakkavattī mahabbalā.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Saṅghupaṭṭhākattherassāpadānaṃ dasamaṃ.

Kumudavaggo aṭṭhārasamo.

Tassuddānaṃ –

Kumudo atha nisseṇī, rattiko udapānado;

Sīhāsanī maggadado, ekadīpī maṇippado;

Tikicchako upaṭṭhāko, ekapaññāsa gāthakāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app