27. Padumukkhipavaggo

open all | close all

1. Ākāsukkhipiyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ siddhatthaṃ, gacchantaṃ antarāpaṇe;

Jalajagge duve gayha, upāgacchiṃ narāsabhaṃ.

2.

‘‘Ekañca pupphaṃ pādesu, buddhaseṭṭhassa nikkhipiṃ;

Ekañca pupphaṃ paggayha, ākāse ukkhipiṃ ahaṃ.

3.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

4.

‘‘Ito chattiṃsakappamhi, eko āsiṃ mahīpati;

Antalikkhakaro nāma, cakkavattī mahabbalo.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.

Ākāsukkhipiyattherassāpadānaṃ paṭhamaṃ.

2. Telamakkhiyattheraapadānaṃ

6.

‘‘Siddhatthamhi bhagavati, nibbutamhi narāsabhe;

Bodhiyā vedikāyāhaṃ, telaṃ makkhesi tāvade.

7.

‘‘Catunnavutito kappe, yaṃ telaṃ makkhayiṃ tadā;

Duggatiṃ nābhijānāmi, makkhanāya idaṃ phalaṃ.

8.

‘‘Catuvīse ito kappe, succhavi nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā telamakkhiyo thero imā gāthāyo abhāsitthāti.

Telamakkhiyattherassāpadānaṃ dutiyaṃ.

3. Aḍḍhacandiyattheraapadānaṃ

10.

‘‘Tissassa kho bhagavato, bodhiyā pādaputtame;

Aḍḍhacandaṃ mayā dinnaṃ, dharaṇīruhapādape.

11.

‘‘Dvenavute ito kappe, yaṃ canda [yaṃ puppha (ka.)] mabhiropayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

12.

‘‘Pañcavīse ito kappe, devalo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aḍḍhacandiyo thero imā gāthāyo abhāsitthāti.

Aḍḍhacandiyattherassāpadānaṃ tatiyaṃ.

4. Padīpadāyakattheraapadānaṃ

14.

‘‘Devabhūto ahaṃ santo, oruyha pathaviṃ tadā;

Padīpe pañca pādāsiṃ, pasanno sehi pāṇibhi.

15.

‘‘Catunnavutito kappe, yaṃ padīpamadaṃ tadā;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

16.

‘‘Pañcapaññāsake kappe, eko āsiṃ mahīpati;

Samantacakkhunāmena, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padīpadāyako [apaṇṇadīpiyo (sī. ka.)] thero imā gāthāyo abhāsitthāti.

Padīpadāyakattherassāpadānaṃ catutthaṃ.

5. Biḷālidāyakattheraapadānaṃ

18.

‘‘Himavantassāvidūre , romaso nāma pabbato;

Tamhi pabbatapādamhi, samaṇo bhāvitindriyo.

19.

‘‘Biḷāliyo gahetvāna, samaṇassa adāsahaṃ;

Anumodi mahāvīro, sayambhū aparājito.

20.

‘‘Biḷālī te mama dinnā, vippasannena cetasā;

Bhave nibbattamānamhi, phalaṃ nibbattataṃ tava.

21.

‘‘Catunnavutito kappe, yaṃ biḷālimadāsahaṃ;

Duggatiṃ nābhijānāmi, biḷāliyā idaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṃ pañcamaṃ.

6. Macchadāyakattheraapadānaṃ

23.

‘‘Candabhāgānadītīre, ukkuso āsahaṃ tadā;

Mahantaṃ macchaṃ paggayha, siddhatthamunino adaṃ.

24.

‘‘Catunnavutito kappe, yaṃ macchamadadiṃ tadā;

Duggatiṃ nābhijānāmi, macchadānassidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo abhāsitthāti.

Macchadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Javahaṃsakattheraapadānaṃ

26.

‘‘Candabhāgānadītīre, āsiṃ vanacaro tadā;

Siddhatthaṃ addasaṃ buddhaṃ, gacchantaṃ anilañjase.

27.

‘‘Añjaliṃ paggahetvāna, ullokento mahāmuniṃ;

Sakaṃ cittaṃ pasādetvā, avandiṃ nāyakaṃ ahaṃ.

28.

‘‘Catunnavutito kappe, yamavandiṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo abhāsitthāti.

Javahaṃsakattherassāpadānaṃ sattamaṃ.

8. Saḷalapupphiyattheraapadānaṃ

30.

‘‘Candabhāgānadītīre , ahosiṃ kinnaro tadā;

Vipassiṃ addasaṃ buddhaṃ, raṃsijālasamākulaṃ.

31.

‘‘Pasannacitto sumano, paramāya ca pītiyā;

Paggayha saḷalaṃ pupphaṃ, vipassiṃ okiriṃ ahaṃ.

32.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Upāgatāsayattheraapadānaṃ

34.

‘‘Himavantassa vemajjhe, saro āsi sunimmito;

Tatthāhaṃ rakkhaso āsiṃ, heṭhasīlo bhayānako.

35.

‘‘Anukampako kāruṇiko, vipassī lokanāyako;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

36.

‘‘Upāgataṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Āsayā abhinikkhamma, avandiṃ satthuno ahaṃ.

37.

‘‘Ekanavutito kappe, yaṃ vandiṃ purisuttamaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāgatāsayo [upāgatahāsaniyo (syā.), upāgatāhāsaniyo (ka.)] thero imā gāthāyo abhāsitthāti.

Upāgatāsayattherassāpadānaṃ navamaṃ.

10. Taraṇiyattheraapadānaṃ

39.

‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;

Nadītīre ṭhito satthā, bhikkhusaṅghapurakkhato.

40.

‘‘Nāvā na vijjate tattha, santāraṇī mahaṇṇave;

Nadiyā abhinikkhamma, tāresiṃ lokanāyakaṃ.

41.

‘‘Ekanavutito kappe, yaṃ tāresiṃ naruttamaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṃ dasamaṃ.

Padumukkhipavaggo sattavīsatimo.

Tassuddānaṃ –

Ukkhipī telacandī ca, dīpado ca biḷālido;

Maccho javo saḷalado, rakkhaso taraṇo dasa;

Gāthāyo cettha saṅkhātā, tālīsaṃ cekameva cāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app