7. Sakacintaniyavaggo

open all | close all

1. Sakacintaniyattheraapadānaṃ

1.

‘‘Pavanaṃ kānanaṃ disvā, appasaddamannāvilaṃ;

Isīnaṃ anuciṇṇaṃva, āhutīnaṃ paṭiggahaṃ.

2.

‘‘Thūpaṃ katvāna pulinaṃ [veḷunā (aṭṭha.), veḷinaṃ (syā.)], nānāpupphaṃ samokiriṃ;

Sammukhā viya sambuddhaṃ, nimmitaṃ abhivandahaṃ.

3.

‘‘Sattaratanasampanno , rājā raṭṭhamhi issaro;

Sakakammābhiraddhohaṃ, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.

4.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.

5.

‘‘Asītikappenantayaso, cakkavattī ahosahaṃ;

Sattaratanasampanno, catudīpamhi issaro.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.

Sakacintaniyattherassāpadānaṃ paṭhamaṃ.

2. Avopupphiyattheraapadānaṃ

7.

‘‘Vihārā abhinikkhamma, abbhuṭṭhahiya [abbhuṭṭhāsi ca (syā. ka.)] caṅkame;

Catusaccaṃ pakāsanto, deseti [desento (syā. ka.)] amataṃ padaṃ.

8.

‘‘Sikhissa giramaññāya, buddhaseṭṭhassa tādino;

Nānāpupphaṃ gahetvāna, ākāsamhi samokiriṃ.

9.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

10.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

11.

‘‘Ito vīsatikappamhi, sumedho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.

Avopupphiyattherassāpadānaṃ dutiyaṃ.

3. Paccāgamaniyattheraapadānaṃ

13.

‘‘Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;

Suddhasevālabhakkhohaṃ, pāpesu ca susaññato.

14.

‘‘Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;

Tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.

15.

‘‘Yassa saddhā tathāgate, acalā supatiṭṭhitā;

Tena cittappasādena, duggatiṃ so na gacchati.

16.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Vihaṅgamena santena, subījaṃ ropitaṃ mayā.

17.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.

18.

‘‘Sucārudassanā nāma, aṭṭhete ekanāmakā;

Kappe sattarase āsuṃ, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.

Paccāgamaniyattherassāpadānaṃ tatiyaṃ.

4. Parappasādakattheraapadānaṃ

20.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.

21.

‘‘Himavāvāparimeyyo, sāgarova duruttaro;

Tatheva jhānaṃ buddhassa, ko disvā nappasīdati.

22.

‘‘Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;

Tatheva sīlaṃ buddhassa, ko disvā nappasīdati.

23.

‘‘Anilañjasāsaṅkhubbho [anilajova asaṅkhobho (sī.)], yathākāso asaṅkhiyo;

Tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.

24.

‘‘Imāhi catugāthāhi, brāhmaṇo senasavhayo;

Buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.

25.

‘‘Catunnavutikappāni, duggatiṃ nupapajjatha;

Sugatiṃ sukhasampattiṃ [sugatīsu susumpattiṃ (sī. syā.)], anubhosimanappakaṃ.

26.

‘‘Catunnavutito kappe, thavitvā lokanāyakaṃ;

Duggatiṃ nābhijānāmi, thomanāya [thomanassa (syā.)] idaṃ phalaṃ.

27.

‘‘Cātuddasamhi kappamhi, caturo āsumuggatā;

Sattaratanasampannā, cakkavattī mahabbalā.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.

Parappasādakattherassāpadānaṃ catutthaṃ.

5. Bhisadāyakattheraapadānaṃ

29.

‘‘Vessabhū nāma nāmena, isīnaṃ tatiyo ahu;

Kānanaṃ vanamogayha, vihāsi purisuttamo.

30.

‘‘Bhisamuḷālaṃ gaṇhitvā, agamaṃ buddhasantikaṃ;

Tañca buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

31.

‘‘Karena ca parāmaṭṭho, vessabhūvarabuddhinā;

Sukhāhaṃ nābhijānāmi, samaṃ tena kutottariṃ.

32.

‘‘Carimo vattate mayhaṃ, bhavā sabbe samūhatā;

Hatthināgena santena, kusalaṃ ropitaṃ mayā [nāgova bandhanaṃ chetvā, viharāmi anāsavo (syā.)].

33.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

34.

‘‘Samodhānā ca rājāno, soḷasa manujādhipā;

Kappamhi cuddase [terase (sī. syā.)] āsuṃ, cakkavattī mahabbalā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.

Bhisadāyakattherassāpadānaṃ pañcamaṃ.

6. Sucintitattheraapadānaṃ

36.

‘‘Giriduggacaro āsiṃ, abhijātova kesarī;

Migasaṅghaṃ vadhitvāna, jīvāmi pabbatantare.

37.

‘‘Atthadassī tu bhagavā, sabbaññū vadataṃ varo;

Mamuddharitukāmo so, āgacchi pabbatuttamaṃ.

38.

‘‘Pasadañca migaṃ hantvā, bhakkhituṃ samupāgamiṃ;

Bhagavā tamhi samaye, bhikkhamāno [sikkhācāro (syā.)] upāgami.

39.

‘‘Varamaṃsāni paggayha, adāsiṃ tassa satthuno;

Anumodi mahāvīro, nibbāpento mamaṃ tadā.

40.

‘‘Tena cittappasādena, giriduggaṃ pavisiṃ ahaṃ;

Pītiṃ uppādayitvāna, tattha kālaṅkato ahaṃ.

41.

‘‘Etena maṃsadānena, cittassa paṇidhīhi ca;

Pannarase kappasate, devaloke ramiṃ ahaṃ.

42.

‘‘Avasesesu kappesu, kusalaṃ cintitaṃ [nicitaṃ (sī.), karitaṃ (syā.)] mayā;

Teneva maṃsadānena, buddhānussaraṇena ca.

43.

‘‘Aṭṭhattiṃsamhi kappamhi, aṭṭha dīghāyunāmakā;

Saṭṭhimhito kappasate, duve varuṇanāmakā [saraṇanāmakā (syā.)].

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaṃ chaṭṭhaṃ.

7. Vatthadāyakattheraapadānaṃ

45.

‘‘Pakkhijāto tadā āsiṃ, supaṇṇo garuḷādhipo;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ gandhamādanaṃ.

46.

‘‘Jahitvā garuḷavaṇṇaṃ, māṇavakaṃ adhārayiṃ;

Ekaṃ vatthaṃ mayā dinnaṃ, dvipadindassa tādino.

47.

‘‘Tañca dussaṃ paṭiggayha, buddho lokagganāyako;

Antalikkhe ṭhito satthā, imā gāthā abhāsatha.

48.

‘‘‘Iminā vatthadānena, cittassa paṇidhīhi ca;

Pahāya garuḷaṃ yoniṃ, devaloke ramissati’.

49.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Vatthadānaṃ pasaṃsitvā, pakkāmi uttarāmukho.

50.

‘‘Bhave nibbattamānamhi, honti me vatthasampadā;

Ākāse chadanaṃ hoti, vatthadānassidaṃ phalaṃ.

51.

‘‘Aruṇavā [aruṇakā (sī.), aruṇasā (syā.)] satta janā, cakkavattī mahabbalā;

Chattiṃsatimhi āsiṃsu, kappamhi manujādhipā.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.

Vatthadāyakattherassāpadānaṃ sattamaṃ.

8. Ambadāyakattheraapadānaṃ

53.

‘‘Anomadassī bhagavā, nisinno pabbatantare;

Mettāya aphari loke, appamāṇe nirūpadhi.

54.

‘‘Kapi ahaṃ tadā āsiṃ, himavante naguttame;

Disvā anomadassiṃ taṃ [anomaṃ amitaṃ (sī.), anomamadhitaṃ (syā.)], buddhe cittaṃ pasādayiṃ.

55.

‘‘Avidūre himavantassa, ambāsuṃ phalino tadā;

Tato pakkaṃ gahetvāna, ambaṃ samadhukaṃ adaṃ.

56.

‘‘Taṃ me buddho viyākāsi, anomadassī mahāmuni;

Iminā madhudānena, ambadānena cūbhayaṃ.

57.

‘‘Sattapaññāsakappamhi, devaloke ramissati;

Avasesesu kappesu, vokiṇṇaṃ saṃsarissati.

58.

‘‘Khepetvā pāpakaṃ kammaṃ, paripakkāya buddhiyā;

Vinipātamagantvāna, kilese jhāpayissati.

59.

‘‘Damena uttamenāhaṃ, damitomhi mahesinā;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

60.

‘‘Sattasattatikappasate, ambaṭṭhajasanāmakā;

Catuddasa te rājāno, cakkavattī mahabbalā.

61.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.

Ambadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Sumanattheraapadānaṃ

62.

‘‘Sumano nāma nāmena, mālākāro ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, lokāhutipaṭiggahaṃ.

63.

‘‘Ubho hatthehi paggayha, sumanaṃ pupphamuttamaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

64.

‘‘Imāya pupphapūjāya, cetanāpaṇidhīhi ca;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.

66.

‘‘Chabbīsatimhi kappamhi, cattārosuṃ mahāyasā;

Sattaratanasampannā, rājāno cakkavattino.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumano thero imā gāthāyo abhāsitthāti.

Sumanattherassāpadānaṃ navamaṃ.

10. Pupphacaṅkoṭiyattheraapadānaṃ

68.

‘‘Abhītarūpaṃ sīhaṃva, garuḷaggaṃva pakkhinaṃ;

Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ.

69.

‘‘Sikhiṃ tilokasaraṇaṃ, anejaṃ aparājitaṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

70.

‘‘Caṅkoṭake [caṅgoṭake (sī.)] ṭhapetvāna, anojaṃ pupphamuttamaṃ;

Saha caṅkoṭakeneva, buddhaseṭṭhaṃ samokiriṃ.

71.

‘‘Tena cittappasādena, dvipadinda narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

72.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

73.

‘‘Sampuṇṇe tiṃsakappamhi, devabhūtisanāmakā;

Sattaratanasampannā, pañcāsuṃ cakkavattino.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.

Pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ.

Sakacintaniyavaggo sattamo.

Tassuddānaṃ –

Sakacintī avopupphī, sapaccāgamanena ca;

Parappasādī bhisado, sucinti vatthadāyako.

Ambadāyī ca sumano, pupphacaṅkoṭakīpi ca;

Gāthekasattati vuttā, gaṇitā atthadassibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app