16. Bandhujīvakavaggo

open all | close all

1. Bandhujīvakattheraapadānaṃ

1.

‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.

2.

‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

Muniṃ vanamhi jhāyantaṃ [vanasmiṃ jhāyamānaṃ taṃ (sī. syā.)], ekaggaṃ susamāhitaṃ.

3.

‘‘Bandhujīvakapupphāni, lagetvā suttakenahaṃ;

Buddhassa abhiropayiṃ, sikhino lokabandhuno.

4.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Ito sattamake kappe, manujindo mahāyaso;

Samantacakkhu nāmāsi, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ paṭhamaṃ.

2. Tambapupphiyattheraapadānaṃ

7.

‘‘Parakammāyane yutto, aparādhaṃ akāsahaṃ;

Vanantaṃ abhidhāvissaṃ, bhayaverasamappito.

8.

‘‘Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;

Tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.

9.

‘‘Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;

Pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.

10.

‘‘Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;

Te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.

11.

‘‘Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;

Anekatāle papatiṃ, giridugge bhayānake.

12.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

13.

‘‘Ito ca tatiye kappe, rājā susaññato ahaṃ [saṃthusito ahuṃ (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.

Tambapupphiyattherassāpadānaṃ dutiyaṃ.

3. Vīthisammajjakattheraapadānaṃ

15.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ;

Pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.

16.

‘‘Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;

Parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.

17.

‘‘Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;

Ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.

18.

‘‘Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

19.

‘‘Ito catutthake kappe, rājāhosiṃ mahabbalo;

Sabbākārena sampanno, sudhajo iti vissuto.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.

Vīthisammajjakattherassāpadānaṃ tatiyaṃ.

4. Kakkārupupphapūjakattheraapadānaṃ

21.

‘‘Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Kakkārupupphaṃ paggayha, buddhassa abhiropayiṃ.

22.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Ito ca navame kappe, rājā sattuttamo ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kakkārupupphapūjako thero imā gāthāyo abhāsitthāti.

Kakkārupupphapūjakattherassāpadānaṃ catutthaṃ.

5. Mandāravapupphapūjakattheraapadānaṃ

25.

‘‘Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Mandāravena pupphena, buddhassa abhiropayiṃ.

26.

‘‘Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;

Sabbe janā samāgantvā, namassiṃsu tathāgataṃ.

27.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Ito ca dasame kappe, rājāhosiṃ jutindharo;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.

Mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ.

6. Kadambapupphiyattheraapadānaṃ

30.

‘‘Himavantassāvidūre , kukkuṭo nāma pabbato;

Tamhi pabbatapādamhi, satta buddhā vasanti te.

31.

‘‘Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;

Ubho hatthehi paggayha, satta buddhe samokiriṃ.

32.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Dvenavute ito kappe, sattāsuṃ pupphanāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti;

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Tiṇasūlakattheraapadānaṃ

35.

‘‘Himavantassāvidūre , bhūtagaṇo nāma pabbato;

Vasateko jino tattha, sayambhū lokanissaṭo.

36.

‘‘Tiṇasūlaṃ gahetvāna, buddhassa abhiropayiṃ;

Ekūnasatasahassaṃ, kappaṃ na vinipātiko.

37.

‘‘Ito ekādase kappe, ekosiṃ dharaṇīruho;

Sattaratanasampanno, cakkavattī mahabbalo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.

Tiṇasūlakattherassāpadānaṃ sattamaṃ.

8. Nāgapupphiyattheraapadānaṃ

39.

‘‘Suvaccho nāma nāmena, brāhmaṇo mantapāragū;

Purakkhato sasissehi, vasate pabbatantare.

40.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

41.

‘‘Vehāsamhi caṅkamati, dhūpāyati jalate tathā;

Hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.

42.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.

43.

‘‘Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;

Tena cittappasādena, duggatiṃ nupapajjahaṃ.

44.

‘‘Ekattiṃse kappasate [ekatiṃse ito kamme (syā.)], rājā āsi mahāraho;

Sattaratanasampanno, cakkavattī mahabbalo.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Punnāgapupphiyattheraapadānaṃ

46.

‘‘Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

47.

‘‘Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

Thūpaṃ karitvā puline, buddhassa abhiropayiṃ.

48.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

49.

‘‘Ekamhi navute kappe, eko āsiṃ tamonudo;

Sattaratanasampanno, cakkavattī mahabbalo.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṃ navamaṃ.

10. Kumudadāyakattheraapadānaṃ

51.

‘‘Himavantassāvidūre, mahājātassaro ahu;

Padumuppalasañchanno, puṇḍarīkasamotthaṭo.

52.

‘‘Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;

Sīlavā buddhisampanno, puññāpuññesu kovido.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Jātassarassāvidūre, sañcarittha mahāmuni.

54.

‘‘Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;

Mama saṅkappamaññāya, paṭiggahi mahāmuni.

55.

‘‘Tañca dānaṃ daditvāna, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

56.

‘‘Soḷaseto kappasate, āsuṃ varuṇanāmakā;

Aṭṭha ete janādhipā, cakkavattī mahabbalā.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.

Kumudadāyakattherassāpadānaṃ dasamaṃ.

Bandhujīvakavaggo soḷasamo.

Tassuddānaṃ –

Bandhujīvo tambapupphī, vīthikakkārupupphiyo;

Mandāravo kadambī ca, sūlako nāgapupphiyo;

Punnāgo komudī gāthā, chappaññāsa pakittitāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app