5. Upālivaggo

open all | close all

1. Bhāgineyyupālittheraapadānaṃ

1.

‘‘Khīṇāsavasahassehi , parivuto [pareto (ka. aṭṭha)] lokanāyako;

Vivekamanuyutto so, gacchate paṭisallituṃ.

2.

‘‘Ajinena nivatthohaṃ, tidaṇḍaparidhārako;

Bhikkhusaṅghaparibyūḷhaṃ, addasaṃ lokanāyakaṃ.

3.

‘‘Ekaṃsaṃ ajinaṃ katvā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, santhaviṃ lokanāyakaṃ.

4.

‘‘Yathāṇḍajā ca saṃsedā, opapātī jalābujā;

Kākādipakkhino sabbe, antalikkhacarā sadā.

5.

‘‘Ye keci pāṇabhūtatthi, saññino vā asaññino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

6.

‘‘Gandhā ca pabbateyyā ye, himavantanaguttame;

Sabbe te tava sīlamhi, kalāyapi na yujjare.

7.

‘‘Mohandhakārapakkhando, ayaṃ loko sadevako;

Tava ñāṇamhi jotante, andhakārā vidhaṃsitā.

8.

‘‘Yathā atthaṅgate sūriye, honti sattā tamogatā;

Evaṃ buddhe anuppanne, hoti loko tamogato.

9.

‘‘Yathodayanto ādicco, vinodeti tamaṃ sadā;

Tatheva tvaṃ buddhaseṭṭha, viddhaṃsesi tamaṃ sadā.

10.

‘‘Padhānapahitattosi , buddho loke sadevake;

Tava kammābhiraddhena, tosesi janataṃ bahuṃ.

11.

‘‘Taṃ sabbaṃ anumoditvā, padumuttaro mahāmuni;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

12.

‘‘Abbhuggantvāna sambuddho, mahesi padumuttaro;

Antalikkhe ṭhito satthā, imā gāthā abhāsatha.

13.

‘‘Yenidaṃ thavitaṃ ñāṇaṃ, opammehi samāyutaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

14.

‘‘‘Aṭṭhārasañca khattuṃ so, devarājā bhavissati;

Pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati.

15.

‘‘‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

16.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

17.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Hīnova jātiyā santo, upāli nāma hessati.

18.

‘‘‘So pacchā pabbajitvāna, virājetvāna pāpakaṃ;

Sabbāsave pariññāya, nibbāyissatināsavo.

19.

‘‘‘Tuṭṭho ca gotamo buddho, sakyaputto mahāyaso;

Vinayādhigataṃ tassa, etadagge ṭhapessati’.

20.

‘‘Saddhāyāhaṃ pabbajito, katakicco anāsavo;

Sabbāsave pariññāya, viharāmi anāsavo.

21.

‘‘Bhagavā cānukampī maṃ, vinayehaṃ visārado;

Sakakammābhiraddho ca, viharāmi anāsavo.

22.

‘‘Saṃvuto pātimokkhamhi, indriyesu ca pañcasu;

Dhāremi vinayaṃ sabbaṃ, kevalaṃ ratanākaraṃ [ratanaggharaṃ (ka.)].

23.

‘‘Mamañca guṇamaññāya, satthā loke anuttaro;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

24.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upālithero imā gāthāyo abhāsitthāti.

Bhāgineyyupālittherassāpadānaṃ paṭhamaṃ.

2. Soṇakoḷivisattheraapadānaṃ

25.

‘‘Anomadassissa munino, lokajeṭṭhassa tādino;

Sudhāya lepanaṃ katvā, caṅkamaṃ kārayiṃ ahaṃ.

26.

‘‘Nānāvaṇehi pupphehi, caṅkamaṃ santhariṃ ahaṃ;

Ākāse vitānaṃ katvā, bhojayiṃ buddhamuttamaṃ.

27.

‘‘Añjaliṃ paggahetvāna, abhivādetvāna subbataṃ [pupphakaṃ (ka.)];

Dīghasālaṃ bhagavato, niyyādesimahaṃ tadā.

28.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Paṭiggahesi bhagavā, anukampāya cakkhumā.

29.

‘‘Paṭiggahetvāna sambuddho, dakkhiṇeyyo sadevake;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

30.

‘‘‘Yo so haṭṭhena cittena, dīghasālaṃ adāsi [akāsi (sī.)] me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

31.

‘‘‘Imassa maccukālamhi, puññakammasamaṅgino;

Sahassayuttassaratho, upaṭṭhissati tāvade.

32.

‘‘‘Tena yānenayaṃ poso, devalokaṃ gamissati;

Anumodissare devā, sampatte kusalabbhave [kusale bhave (sī. syā.)].

33.

‘‘‘Mahārahaṃ byamhaṃ seṭṭhaṃ, ratanamattikalepanaṃ;

Kūṭāgāravarūpetaṃ, byamhaṃ ajjhāvasissati.

34.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Pañcavīsati kappāni, devarājā bhavissati.

35.

‘‘‘Sattasattatikkhattuñca, cakkavattī bhavissati;

Yasodharasanāmā [yasedharā samānā (sī.)] te, sabbepi ekanāmakā.

36.

‘‘‘Dve sampattī anubhotvā, vaḍḍhetvā [cinitvā (syā.)] puññasañcayaṃ;

Aṭṭhavīsatikappamhi, cakkavattī bhavissati.

37.

‘‘‘Tatrāpi byamhaṃ pavaraṃ, vissakammena māpitaṃ;

Dasasaddāvivittaṃ taṃ, puramajjhāvasissati.

38.

‘‘‘Aparimeyye ito kappe, bhūmipālo mahiddhiko;

Okkāko nāma nāmena, rājā raṭṭhe bhavissati.

39.

‘‘‘Soḷasitthisahassānaṃ, sabbāsaṃ pavarā ca sā [pavarāva yā (syā.), pavarā piyā (?)];

Abhijātā khattiyānī, nava putte janessati.

40.

‘‘‘Nava putte janetvāna, khattiyānī marissati;

Taruṇī ca piyā kaññā, mahesittaṃ karissati.

41.

‘‘‘Okkākaṃ tosayitvāna, varaṃ kaññā labhissati;

Varaṃ laddhāna sā kaññā, putte pabbājayissati.

42.

‘‘‘Pabbājitā ca te sabbe, gamissanti naguttamaṃ;

Jātibhedabhayā sabbe, bhaginīhi vasissare [saṃvasissare (sī.)].

43.

‘‘‘Ekā ca kaññā byādhīhi, bhavissati parikkhatā [purakkhatā (syā. ka.)];

Mā no jāti pabhijjīti, nikhaṇissanti khattiyā.

44.

‘‘‘Khattiyo nīharitvāna, tāya saddhiṃ vasissati;

Bhavissati tadā bhedo, okkākakulasambhavo.

45.

‘‘‘Tesaṃ pajā bhavissanti, koḷiyā nāma jātiyā;

Tattha mānusakaṃ bhogaṃ, anubhossatinappakaṃ.

46.

‘‘‘Tamhā kāyā cavitvāna, devalokaṃ gamissati;

Tatrāpi pavaraṃ byamhaṃ, labhissati manoramaṃ.

47.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, soṇo nāma bhavissati.

48.

‘‘‘Āraddhavīriyo pahitatto, padahaṃ satthu sāsane;

Sabbāsave pariññāya, nibbāyissatināsavo.

49.

‘‘‘Anantadassī bhagavā, gotamo sakyapuṅgavo;

Visesaññū mahāvīro, aggaṭṭhāne ṭhapessati’.

50.

‘‘Vuṭṭhamhi deve caturaṅgulamhi, tiṇe anileritaaṅgaṇamhi;

Ṭhatvāna yogassa payuttatādino, tatottariṃ pāramatā na vijjati.

51.

‘‘Uttame damathe danto, cittaṃ me supaṇīhitaṃ;

Bhāro me ohito sabbo, nibbutomhi anāsavo.

52.

‘‘Aṅgīraso mahānāgo, abhijātova kesarī;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā soṇo koḷiviso [koḷiyavesso (sī. syā.), koṭikaṇṇo (ka.)] thero imā gāthāyo abhāsitthāti.

Soṇakoḷivisattherassāpadānaṃ dutiyaṃ.

3. Kāḷigodhāputtabhaddiyattheraapadānaṃ

54.

‘‘Padumuttarasambuddhaṃ , mettacittaṃ mahāmuniṃ;

Upeti janatā sabbā, sabbalokagganāyakaṃ.

55.

‘‘Sattukañca baddhakañca [vatthaṃ senāsanañceva (sī.), sattukañca padakañca (sī. aṭṭha.), sattukañca pavākañca (syā.)], āmisaṃ pānabhojanaṃ;

Dadanti satthuno sabbe, puññakkhette anuttare.

56.

‘‘Ahampi dānaṃ dassāmi, devadevassa tādino;

Buddhaseṭṭhaṃ nimantetvā, saṅghampi ca anuttaraṃ.

57.

‘‘Uyyojitā mayā cete, nimantesuṃ tathāgataṃ;

Kevalaṃ bhikkhusaṅghañca, puññakkhettaṃ anuttaraṃ.

58.

‘‘Satasahassapallaṅkaṃ, sovaṇṇaṃ gonakatthataṃ;

Tūlikāpaṭalikāya, khomakappāsikehi ca;

Mahārahaṃ paññāpayiṃ, āsanaṃ buddhayuttakaṃ.

59.

‘‘Padumuttaro lokavidū, devadevo narāsabho;

Bhikkhusaṅghaparibyūḷho, mama dvāramupāgami.

60.

‘‘Paccuggantvāna sambuddhaṃ, lokanāthaṃ yasassinaṃ;

Pasannacitto sumano, abhināmayiṃ saṅgharaṃ [sakaṃ gharaṃ (sī.)].

61.

‘‘Bhikkhūnaṃ satasahassaṃ, buddhañca lokanāyakaṃ;

Pasannacitto sumano, paramannena tappayiṃ.

62.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

63.

‘‘‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ gonakatthataṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

64.

‘‘‘Catusattatikkhattuṃ so, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

65.

‘‘‘Padesarajjaṃ sahassaṃ, vasudhaṃ āvasissati;

Ekapaññāsakkhattuñca, cakkavattī bhavissati.

66.

‘‘‘Sabbāsu bhavayonīsu, uccākulī [uccākule (ka.)] bhavissati;

So ca pacchā pabbajitvā, sukkamūlena codito;

Bhaddiyo nāma nāmena, hessati satthu sāvako.

67.

‘‘‘Vivekamanuyuttomhi, pantasenanivāsahaṃ;

Phalañcādhigataṃ sabbaṃ, cattaklesomhi ajjahaṃ.

68.

‘‘‘Mama sabbaṃ [kammaṃ (?)] abhiññāya, sabbaññū lokanāyako;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ’.

69.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.

Bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ.

4. Sanniṭṭhāpakattheraapadānaṃ

70.

‘‘Araññe kuṭikaṃ katvā, vasāmi pabbatantare;

Lābhālābhena santuṭṭho, yasena ayasena ca.

71.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Vasīsatasahassehi [bhikkhusatasahassehi (syā.)], āgacchi mama santikaṃ.

72.

‘‘Upāgataṃ mahānāgaṃ [mahāvīraṃ (sī.)], jalajuttamanāmakaṃ;

Tiṇasantharaṃ [tiṇattharaṃ (ka.)] paññāpetvā, adāsiṃ satthuno ahaṃ.

73.

‘‘Pasannacitto sumano, āmaṇḍaṃ pānīyañcahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

74.

‘‘Satasahassito kappe [satasahasse ito kappe (sī.)], yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.

75.

‘‘Ekatālīsakappamhi, eko āsiṃ arindamo;

Sattaratanasampanno, cakkavattī mahabbalo.

76.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sanniṭṭhāpako [sannidhāpako (sī.)] thero imā gāthāyo abhāsitthāti.

Sanniṭṭhāpakattherassāpadānaṃ catutthaṃ.

5. Pañcahatthiyattheraapadānaṃ

77.

‘‘Sumedho nāma sambuddho, gacchate antarāpaṇe;

Okkhittacakkhu [khittacakkhu (ka. sī. ka.)] mitabhāṇī, satimā saṃvutindriyo.

78.

‘‘Pañca uppalahatthāni, āveḷatthaṃ ahaṃsu me;

Tena buddhaṃ apūjesiṃ, pasanno sehi pāṇibhi.

79.

‘‘Āropitā ca te pupphā, chadanaṃ assu satthuno;

Samādhiṃsu [saṃsāviṃsu (sī.)] mahānāgaṃ, sissā ācariyaṃ yathā.

80.

‘‘Tiṃsakappasahassamhi , yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Ito vīsakappasate, ahesuṃ pañca khattiyā;

Hatthiyā nāma nāmena, cakkavattī mahabbalā.

82.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṃ pañcamaṃ.

6. Padumacchadaniyattheraapadānaṃ

83.

‘‘Nibbute lokanāthamhi, vipassimhaggapuggale;

Suphullapadumaṃ gayha, citamāropayiṃ ahaṃ.

84.

‘‘Āropite ca citake, vehāsaṃ nabhamuggami;

Ākāse chadanaṃ [ākāsacchadanaṃ (sī.)] katvā, citakamhi adhārayi.

85.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

86.

‘‘Sattatālīsito kappe, padumissaranāmako;

Cāturanto vijitāvī, cakkavattī mahabbalo.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti;

Padumacchadaniyattherassāpadānaṃ chaṭṭhaṃ.

7. Sayanadāyakattheraapadānaṃ

88.

‘‘Siddhatthassa bhagavato, mettacittassa tādino;

Sayanaggaṃ mayā dinnaṃ, dussabhaṇḍehi [dussabhaṇḍena (syā.)] atthataṃ.

89.

‘‘Paṭiggahesi bhagavā, kappiyaṃ sayanāsanaṃ;

Uṭṭhāya sayanā [āsanā (sī.)] tamhā, vehāsaṃ uggamī jino.

90.

‘‘Catunnavutito kappe, yaṃ sayanamadāsahaṃ;

Duggatiṃ nābhijānāmi, sayanassa idaṃ phalaṃ.

91.

‘‘Ekapaññāsito kappe, varako [varuṇo (sī. syā.)] devasavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṃ sattamaṃ.

8. Caṅkamanadāyakattheraapadānaṃ

93.

‘‘Atthadassissa munino, lokajeṭṭhassa tādino;

Iṭṭhakāhi cinitvāna, caṅkamaṃ kārayiṃ ahaṃ.

94.

‘‘Uccato pañcaratanaṃ, caṅkamaṃ sādhumāpitaṃ;

Āyāmato hatthasataṃ, bhāvanīyyaṃ manoramaṃ.

95.

‘‘Paṭiggahesi bhagavā, atthadassī naruttamo;

Hatthena pulinaṃ gayha, imā gāthā abhāsatha.

96.

‘‘‘Iminā pulinadānena, caṅkamaṃ sukatena ca;

Sattaratanasampannaṃ, pulinaṃ anubhossati.

97.

‘‘‘Tīṇi kappāni devesu, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

98.

‘‘‘Manussalokamāgantvā , rājā raṭṭhe bhavissati;

Tikkhattuṃ cakkavattī ca, mahiyā so bhavissati’.

99.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, caṅkamassa idaṃ phalaṃ.

100.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.

Caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Subhaddattheraapadānaṃ

101.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Janataṃ uddharitvāna, nibbāyati mahāyaso.

102.

‘‘Nibbāyante ca sambuddhe, dasasahassi kampatha;

Janakāyo mahā āsi, devā sannipatuṃ tadā.

103.

‘‘Candanaṃ pūrayitvāna, tagarāmallikāhi ca;

Haṭṭho haṭṭhena cittena, āropayiṃ [ālepesiṃ (sī.), āropesiṃ (syā.)] naruttamaṃ.

104.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Nipannakova sambuddho, imā gāthā abhāsatha.

105.

‘‘‘Yo me pacchimake kāle, gandhamālena [gandhamallena (syā. ka.) napuṃsakekattaṃ manasikātabbaṃ] chādayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

106.

‘‘‘Ito cuto ayaṃ poso, tusitakāyaṃ gamissati;

Tattha rajjaṃ karitvāna, nimmānaṃ so gamissati.

107.

‘‘‘Eteneva upāyena, datvā mālaṃ [malyaṃ (sī.), mallaṃ (syā. ka.)] varuttamaṃ;

Sakakammābhiraddho so, sampattiṃ anubhossati.

108.

‘‘‘Punāpi tusite kāye, nibbattissatiyaṃ naro;

Tamhā kāyā cavitvāna, manussattaṃ gamissati.

109.

‘‘‘Sakyaputto mahānāgo, aggo loke sadevake;

Bodhayitvā bahū satte, nibbāyissati cakkhumā.

110.

‘‘‘Tadā sopagato santo, sukkamūlena codito;

Upasaṅkamma sambuddhaṃ, pañhaṃ pucchissati tadā.

111.

‘‘‘Hāsayitvāna sambuddho, sabbaññū lokanāyako;

Puññakammaṃ pariññāya, saccāni vivarissati.

112.

‘‘‘Āraddho ca ayaṃ pañho, tuṭṭho ekaggamānaso;

Satthāraṃ abhivādetvā, pabbajjaṃ yācayissati.

113.

‘‘‘Pasannamānasaṃ disvā, sakakammena tositaṃ;

Pabbājessati so buddho, aggamaggassa kovido.

114.

‘‘‘Vāyamitvānayaṃ poso, sammāsambuddhasāsane;

Sabbāsave pariññāya, nibbāyissatināsavo’.

Pañcamabhāṇavāraṃ.

115.

‘‘Pubbakammena saṃyutto, ekaggo susamāhito;

Buddhassa oraso putto, dhammajomhi sunimmito.

116.

‘‘Dhammarājaṃ upagamma, apucchiṃ pañhamuttamaṃ;

Kathayanto ca me pañhaṃ, dhammasotaṃ upānayi.

117.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

118.

‘‘Satasahassito kappe, jalajuttamanāyako;

Nibbāyi anupādāno, dīpova telasaṅkhayā.

119.

‘‘Sattayojanikaṃ āsi, thūpañca ratanāmayaṃ;

Dhajaṃ tattha apūjesiṃ, sabbabhaddaṃ manoramaṃ.

120.

‘‘Kassapassa ca buddhassa, tisso nāmaggasāvako;

Putto me oraso āsi, dāyādo jinasāsane.

121.

‘‘Tassa hīnena manasā, vācaṃ bhāsiṃ abhaddakaṃ;

Tena kammavipākena, pacchā me āsi bhaddakaṃ [pacchime addasaṃ jinaṃ (sī.)].

122.

‘‘Upavattane sālavane, pacchime sayane muni;

Pabbājesi mahāvīro, hito kāruṇiko jino.

123.

‘‘Ajjeva dāni pabbajjā, ajjeva upasampadā;

Ajjeva parinibbānaṃ, sammukhā dvipaduttame.

124.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.

Subhaddattherassāpadānaṃ navamaṃ.

10. Cundattheraapadānaṃ

125.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Agghiyaṃ kārayitvāna, jātipupphehi chādayiṃ.

126.

‘‘Niṭṭhāpetvāna taṃ pupphaṃ, buddhassa upanāmayiṃ;

Pupphāvasesaṃ paggayha, buddhassa abhiropayiṃ.

127.

‘‘Kañcanagghiyasaṅkāsaṃ , buddhaṃ lokagganāyakaṃ;

Pasannacitto sumano, pupphagghiyamupānayiṃ.

128.

‘‘Vitiṇṇakaṅkho sambuddho, tiṇṇoghehi purakkhato;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

129.

‘‘‘Dibbagandhaṃ pavāyantaṃ, yo me pupphagghiyaṃ adā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

130.

‘‘‘Ito cuto ayaṃ poso, devasaṅghapurakkhato;

Jātipupphehi parikiṇṇo, devalokaṃ gamissati.

131.

‘‘‘Ubbiddhaṃ bhavanaṃ tassa, sovaṇṇañca maṇīmayaṃ;

Byamhaṃ pātubhavissati, puññakammappabhāvitaṃ.

132.

‘‘‘Catusattatikkhattuṃ so, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

133.

‘‘‘Pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati;

Pañcasattatikkhattuñca, cakkavattī bhavissati.

134.

‘‘‘Dujjayo nāma nāmena, hessati manujādhipo;

Anubhotvāna taṃ puññaṃ, sakakammaṃ apassito [sakakammūpasaṃhito (syā.)].

135.

‘‘‘Vinipātaṃ agantvāna, manussattaṃ gamissati;

Hiraññaṃ tassa [hiraññassa ca (sī. ka.)] nicitaṃ, koṭisatamanappakaṃ.

136.

‘‘‘Nibbattissati yonimhi, brāhmaṇe so bhavissati;

Vaṅgantassa suto dhīmā, sāriyā oraso piyo.

137.

‘‘‘So ca pacchā pabbajitvā, aṅgīrasassa sāsane;

Cūḷacundoti [cūlacundoti (sī.)] nāmena, hessati satthu sāvako.

138.

‘‘‘Sāmaṇerova so santo, khīṇāsavo bhavissati;

Sabbāsave pariññāya, nibbāyissatināsavo’.

139.

‘‘Upaṭṭhahiṃ mahāvīraṃ, aññe ca pesale bahū;

Bhātaraṃ me cupaṭṭhāsiṃ, uttamatthassa pattiyā.

140.

‘‘Bhātaraṃ me upaṭṭhitvā, dhātuṃ pattamhi ohiya [opiya (sī.), ociya (syā.)];

Sambuddhaṃ upanāmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.

141.

‘‘Ubho hatthehi paggayha, buddho loke sadevake;

Sandassayanto taṃ dhātuṃ, kittayi aggasāvakaṃ.

142.

‘‘Cittañca suvimuttaṃ me, saddhā mayhaṃ patiṭṭhitā;

Sabbāsave pariññāya, viharāmi anāsavo.

143.

‘‘Paṭisambhidānuppattā, vimokkhāpi ca phassitā [paṭisambhidā catasso, vimokkhāpi ca aṭṭhime (syā.)];

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.

Cundattherassāpadānaṃ dasamaṃ.

Upālivaggo pañcamo.

Tassuddānaṃ –

Upāli soṇo bhaddiyo, sanniṭṭhāpakahatthiyo;

Chadanaṃ seyyacaṅkamaṃ, subhaddo cundasavhayo;

Gāthāsataṃ satālīsaṃ [ca tālīsaṃ (sī. syā.)], catasso ca taduttari.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app