38. Bodhivandanavaggo

open all | close all

1. Bodhivandakattheraapadānaṃ

1.

‘‘Pāṭaliṃ haritaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Ekaṃsaṃ añjaliṃ katvā, avandiṃ pāṭaliṃ ahaṃ.

2.

‘‘Añjaliṃ paggahetvāna, garuṃ katvāna mānasaṃ;

Antosuddhaṃ bahisuddhaṃ, suvimuttamanāsavaṃ.

3.

‘‘Vipassiṃ lokamahitaṃ, karuṇāñāṇasāgaraṃ;

Sammukhā viya sambuddhaṃ, avandiṃ pāṭaliṃ ahaṃ.

4.

‘‘Ekanavutito kappe, yaṃ bodhimabhivandahaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhivandako thero imā gāthāyo abhāsitthāti.

Bodhivandakattherassāpadānaṃ paṭhamaṃ.

2. Pāṭalipupphiyattheraapadānaṃ

6.

‘‘Vipassī nāma bhagavā, sayambhū aggapuggalo;

Purakkhato sasissehi, pāvisi bandhumaṃ jino.

7.

‘‘Tīṇi pāṭalipupphāni, ucchaṅge ṭhapitāni me;

Sīsaṃ nhāyitukāmova, nadītitthaṃ agacchahaṃ.

8.

‘‘Nikkhamma bandhumatiyā, addasaṃ lokanāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

9.

‘‘Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Gacchantaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

10.

‘‘Tasmiṃ pasanno [samaṇe (ka.)] sugate, kilesamaladhovane;

Gahetvā tīṇi pupphāni, buddhaseṭṭhaṃ apūjayiṃ.

11.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṃ dutiyaṃ.

3. Tīṇuppalamāliyattheraapadānaṃ

13.

‘‘Candabhāgānadītīre , ahosiṃ vānaro tadā;

Addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.

14.

‘‘Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;

Lakkhaṇabyañjanūpetaṃ, disvānattamano ahaṃ.

15.

‘‘Udaggacitto sumano, pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni, matthake abhiropayiṃ.

16.

‘‘Pūjayitvāna pupphāni, phussassāhaṃ mahesino;

Sagāravo bhavitvāna, pakkāmiṃ uttarāmukho.

17.

‘‘Gacchanto paṭikuṭiko, vippasannena cetasā;

Selantare patitvāna, pāpuṇiṃ jīvitakkhayaṃ.

18.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā purimaṃ jātiṃ, tāvatiṃsamagacchahaṃ.

19.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

20.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṃ tatiyaṃ.

4. Paṭṭipupphiyattheraapadānaṃ

22.

‘‘Yadā nibbāyi sambuddho, mahesī padumuttaro;

Samāgamma janā sabbe, sarīraṃ nīharanti te.

23.

‘‘Nīharante sarīramhi, vajjamānāsu bherisu;

Pasannacitto sumano, paṭṭipupphaṃ apūjayiṃ.

24.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, sarīrapūjite phalaṃ.

25.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī.)] santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṃ catutthaṃ.

5. Sattapaṇṇiyattheraapadānaṃ

28.

‘‘Sumano nāma sambuddho, uppajji lokanāyako;

Pasannacitto sumano, sattapaṇṇimapūjayiṃ.

29.

‘‘Satasahassito kappe, sattapaṇṇimapūjayiṃ;

Duggatiṃ nābhijānāmi, sattapaṇṇipūjāyidaṃ [sattapaṇṇissidaṃ (sī.)] phalaṃ.

30.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

31.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapaṇṇiyo thero imā gāthāyo abhāsitthāti.

Sattapaṇṇiyattherassāpadānaṃ pañcamaṃ.

6. Gandhamuṭṭhiyattheraapadānaṃ

33.

[idha gāthāddhaṃ ūnaṃ viya dissati] ‘‘Citake karīyamāne, nānāgandhe samāhate;

Pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.

34.

‘‘Satasahassito kappe, citakaṃ yaṃ apūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

35.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

36.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhamuṭṭhiyo thero imā gāthāyo abhāsitthāti.

Gandhamuṭṭhiyattherassāpadānaṃ chaṭṭhaṃ.

7. Citakapūjakattheraapadānaṃ

38.

‘‘Parinibbute bhagavati, jalajuttamanāmake;

Āropitamhi citake, sālapupphamapūjayiṃ.

39.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

40.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

41.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ sattamaṃ.

8. Sumanatālavaṇṭiyattheraapadānaṃ

43.

‘‘Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;

Sumanehi paṭicchannaṃ, dhārayāmi mahārahaṃ.

44.

‘‘Catunnavutito kappe, tālavaṇṭamadāsahaṃ;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

45.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

46.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.

Sumanatālavaṇṭiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sumanadāmiyattheraapadānaṃ

48.

‘‘Siddhatthassa bhagavato, nhātakassa tapassino;

Katvāna sumanadāmaṃ, dhārayiṃ purato ṭhito.

49.

‘‘Catunnavutito kappe, yaṃ dāmaṃ dhārayiṃ tadā;

Duggatiṃ nābhijānāmi, sumanadhāraṇe phalaṃ.

50.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

51.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanadāmiyo thero imā gāthāyo abhāsitthāti.

Sumanadāmiyattherassāpadānaṃ navamaṃ.

10. Kāsumāriphaladāyakattheraapadānaṃ

53.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

54.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Kāsumāriphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.

55.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

56.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

57.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.

Kāsumāriphaladāyakattherassāpadānaṃ dasamaṃ.

Bodhivandanavaggo aṭṭhatiṃsatimo.

Tassuddānaṃ –

Bodhi pāṭali uppalī, paṭṭi ca sattapaṇṇiyo;

Gandhamuṭṭhi ca citako, tālaṃ sumanadāmako;

Kāsumāriphalī ceva, gāthā ekūnasaṭṭhikā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app