2. Sīhāsaniyavaggo

open all | close all

1. Sīhāsanadāyakattheraapadānaṃ

1.

‘‘Nibbute lokanāthamhi, siddhatthe dvipaduttame [dipaduttame (sī. syā.)];

Vitthārike pāvacane, bāhujaññamhi sāsane.

2.

‘‘Pasannacitto sumano, sīhāsanamakāsahaṃ;

Sīhāsanaṃ karitvāna, pādapīṭhamakāsahaṃ.

3.

‘‘Sīhāsane ca vassante, gharaṃ tattha akāsahaṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

4.

‘‘Āyāmena catubbīsa, yojanaṃ āsi [yojanāsiṃsu (syā. ka.)] tāvade;

Vimānaṃ sukataṃ mayhaṃ, vitthārena catuddasa.

5.

‘‘Sataṃ [satta (syā.)] kaññāsahassāni, parivārenti maṃ sadā;

Soṇṇamayañca pallaṅkaṃ, byamhe āsi sunimmitaṃ.

6.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ;

Pāsādā sivikā ceva, nibbattanti yadicchakaṃ.

7.

‘‘Maṇimayā ca pallaṅkā, aññe sāramayā bahū;

Nibbattanti mamaṃ sabbe, sīhāsanassidaṃ phalaṃ.

8.

‘‘Soṇṇamayā rūpimayā, phalikāveḷuriyāmayā;

Pādukā abhirūhāmi, pādapīṭhassidaṃ phalaṃ.

9.

‘‘Catunnavutito [catunavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

10.

‘‘Tesattatimhito kappe, indanāmā tayo janā;

Dvesattatimhito kappe, tayo sumananāmakā.

11.

‘‘Samasattatito kappe, tayo varuṇanāmakā;

Sattaratanasampannā, catudīpamhi issarā.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ekatthambhikattheraapadānaṃ

13.

‘‘Siddhatthassa bhagavato, mahāpūgagaṇo ahu;

Saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.

14.

‘‘Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;

Ekatthambhaṃ alabhantā, vicinanti brahāvane.

15.

‘‘Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;

Añjaliṃ paggahetvāna, paripucchiṃ gaṇaṃ ahaṃ.

16.

‘‘Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;

Māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.

17.

‘‘Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;

Āharissāmahaṃ thambhaṃ, appossukkā bhavantu te [bhavantu vo (sī.), bhavātha vo (?)].

18.

‘‘Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;

Tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.

19.

‘‘Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.

20.

‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ [satabhūmaṃ (sī. ka.)] samuggataṃ.

21.

‘‘Vajjamānāsu bherīsu, paricāremahaṃ sadā;

Pañcapaññāsakappamhi, rājā āsiṃ yasodharo.

22.

‘‘Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;

Kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.

23.

‘‘Ekavīsatikappamhi, udeno nāma khattiyo;

Tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

24.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Anubhomi sukhaṃ sabbaṃ [sabbametaṃ (syā.)], ekatthambhassidaṃ phalaṃ.

25.

‘‘Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;

Duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.

Ekatthambhikattherassāpadānaṃ dutiyaṃ.

3. Nandattheraapadānaṃ

27.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Vatthaṃ khomaṃ mayā dinnaṃ, sayambhussa mahesino.

28.

‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako;

‘Iminā vatthadānena, hemavaṇṇo bhavissasi.

29.

‘‘‘Dve sampattī anubhotvā, kusalamūlehi codito;

Gotamassa bhagavato, kaniṭṭho tvaṃ bhavissasi.

30.

‘‘‘Rāgaratto sukhasīlo, kāmesu gedhamāyuto;

Buddhena codito santo, tadā [tato (syā.)] tvaṃ pabbajissasi.

31.

‘‘‘Pabbajitvāna tvaṃ tattha, kusalamūlena codito;

Sabbāsave pariññāya, nibbāyissasināsavo’.

32.

‘‘Satta [sata (syā.)] kappasahassamhi, caturo ceḷanāmakā;

Saṭṭhi kappasahassamhi, upacelā catujjanā.

33.

‘‘Pañca kappasahassamhi, ceḷāva caturo janā;

Sattaratanasampannā, catudīpamhi issarā.

34.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.

Nandattherassāpadānaṃ tatiyaṃ.

4. Cūḷapanthakattheraapadānaṃ

35.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Gaṇamhā vūpakaṭṭho so, himavante vasī tadā.

36.

‘‘Ahampi himavantamhi, vasāmi assame tadā;

Acirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ.

37.

‘‘Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ;

Samādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ.

38.

‘‘Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ;

Paṭiggahesi bhagavā, padumuttaro mahāmuni.

39.

‘‘Sabbe devā attamanā, himavantaṃ upenti te;

Sādhukāraṃ pavattesuṃ, anumodissati cakkhumā.

40.

‘‘Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ;

Ākāse dhārayantassa [dhārayantaṃ me (ka), dhārayato me (?)], padumacchattamuttamaṃ.

41.

‘‘Satapattachattaṃ paggayha, adāsi tāpaso mama;

‘Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

42.

‘‘‘Pañcavīsatikappāni, devarajjaṃ karissati;

Catuttiṃsatikkhattuñca, cakkavattī bhavissati.

43.

‘‘‘Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ;

Abbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati’.

44.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī. ka.)], satthā loke bhavissati.

45.

‘‘‘Pakāsite pāvacane, manussattaṃ labhissati;

Manomayamhi kāyamhi, uttamo so bhavissati.

46.

‘‘‘Dve bhātaro bhavissanti, ubhopi panthakavhayā;

Anubhotvā uttamatthaṃ, jotayissanti sāsanaṃ’.

47.

‘‘Sohaṃ aṭṭhārasavasso [so aṭṭhārasavassohaṃ (syā.)], pabbajiṃ anagāriyaṃ;

Visesāhaṃ na vindāmi, sakyaputtassa sāsane.

48.

‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ [ahaṃ (syā.)];

Bhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ.

49.

‘‘Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;

Dummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā.

50.

‘‘Bhagavā tattha [athettha satthā (sī. syā.)] āgacchi, sīsaṃ mayhaṃ parāmasi;

Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.

51.

‘‘Anukampāya me satthā, adāsi pādapuñchaniṃ;

Evaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ.

52.

‘‘Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ;

Tattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ.

53.

‘‘Manomayesu kāyesu, sabbattha pāramiṃ gato;

Sabbāsave pariññāya, viharāmi anāsavo.

54.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cūḷapanthako [cullapanthako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Cūḷapanthakattherassāpadānaṃ catutthaṃ.

5. Pilindavacchattheraapadānaṃ

55.

‘‘Nibbute lokanāthamhi, sumedhe aggapuggale;

Pasannacitto sumano, thūpapūjaṃ akāsahaṃ.

56.

‘‘Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;

Tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.

57.

‘‘Sumedhassa bhagavato, upaṭṭhāko tadā ahu;

Sumedho nāma nāmena, anumodittha so tadā.

58.

‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

Chaḷāsītisahassāni, accharāyo ramiṃsu me.

59.

‘‘Mameva anuvattanti, sabbakāmehi tā sadā;

Aññe deve abhibhomi, puññakammassidaṃ phalaṃ.

60.

‘‘Pañcavīsatikappamhi, varuṇo nāma khattiyo;

Visuddhabhojano [susuddhabhojano (sī.)] āsiṃ, cakkavattī ahaṃ tadā.

61.

‘‘Na te bījaṃ pavapanti, napi nīyanti naṅgalā;

Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.

62.

‘‘Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;

Tadāpi edisā mayhaṃ, nibbattā bhogasampadā.

63.

‘‘Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;

Sabbesampi piyo homi, puññakammassidaṃ phalaṃ.

64.

‘‘Tiṃsakappasahassamhi , yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.

65.

‘‘Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;

Mahānubhāvo rājāhaṃ [rājīsi (syā. ka.)], cakkavattī mahabbalo.

66.

‘‘Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;

Pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.

67.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ pañcamaṃ.

6. Rāhulattheraapadānaṃ

68.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.

69.

‘‘Khīṇāsavasahassehi, parikiṇṇo mahāmuni;

Upāgami gandhakuṭiṃ, dvipadindo [dipadindo (sī. syā.)] narāsabho.

70.

‘‘Virocento [virocayaṃ (syā.)] gandhakuṭiṃ, devadevo narāsabho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

71.

‘‘‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

72.

‘‘‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;

Nibbattissanti pāsādā, ye keci manaso piyā.

73.

‘‘‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;

Sahassakkhattuṃ cakkavattī, bhavissati anantarā.

74.

‘‘‘Ekavīsatikappamhi, vimalo nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

75.

‘‘‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;

Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.

76.

‘‘‘Sudassano nāma pāsādo, vissakammena māpito [visukammena§māpito (ka.), vissakammena nimmito (sī.)];

Kūṭāgāravarūpeto, sattaratanabhūsito.

77.

‘‘‘Dasasaddāvivittaṃ taṃ [avivittaṃ (sī.)], vijjādharasamākulaṃ;

Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.

78.

‘‘‘Pabhā niggacchate tassa, uggacchanteva sūriye;

Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.

79.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

80.

‘‘‘Tusitā so cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, atrajo so bhavissati.

81.

‘‘‘Sace vaseyya [sacā’vaseyya (?)] agāraṃ, cakkavattī bhaveyya so;

Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.

82.

‘‘‘Nikkhamitvā agāramhā, pabbajissati subbato;

Rāhulo nāma nāmena, arahā so bhavissati’.

83.

‘‘Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;

Nipako sīlasampanno, mamaṃ rakkhi mahāmuni [evaṃ rakkhiṃ mahāmuni (sī. ka.), mamaṃ dakkhi mahāmuni (syā.)].

84.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

85.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.

Rāhulattherassāpadānaṃ chaṭṭhaṃ.

7. Upasenavaṅgantaputtattheraapadānaṃ

86.

‘‘Padumuttaraṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Pabbhāramhi nisīdantaṃ, upagacchiṃ naruttamaṃ.

87.

‘‘Kaṇikārapupphaṃ [kaṇikāraṃ pupphitaṃ (sī. syā.)] disvā, vaṇṭe chetvānahaṃ tadā;

Alaṅkaritvā chattamhi, buddhassa abhiropayiṃ.

88.

‘‘Piṇḍapātañca pādāsiṃ, paramannaṃ subhojanaṃ;

Buddhena navame tattha, samaṇe aṭṭha bhojayiṃ.

89.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Iminā chattadānena, paramannapavecchanā.

90.

‘‘Tena cittappasādena, sampattimanubhossasi;

Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati.

91.

‘‘Ekavīsatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

92.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati [yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ; kappeto satasahasse, esa buddho bhavissati; (ka.)].

93.

‘‘Sāsane dibbamānamhi, manussattaṃ gamissati;

Tassa dhammesu dāyādo, oraso dhammanimmito.

94.

‘‘Upasenoti nāmena, hessati satthu sāvako;

[idaṃ pādadvayaṃ theragāthāaṭṭhakathāyameva dissati] Samantapāsādikattā, aggaṭṭhāne ṭhapessati

[idaṃ pādadvayaṃ theragāthāaṭṭhakathāyameva dissati].

95.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ [savāhiniṃ (?)].

96.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.

Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.

Tatiyabhāṇavāraṃ.

8. Raṭṭhapālattheraapadānaṃ

97.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Varanāgo mayā dinno, īsādanto urūḷhavā.

98.

‘‘Setacchatto pasobhito, sakappano sahatthipo;

Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.

99.

‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;

Mahoghadānaṃ [mahābhattaṃ (sī.), mahoghañca (ka.), mahādānaṃ (?)] karitvāna, niyyādesiṃ mahesino.

100.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Sabbe jane hāsayanto, desesi amataṃ padaṃ.

101.

‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

102.

‘‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;

Kathayissāmi vipākaṃ, suṇotha mama bhāsato.

103.

‘‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.

104.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;

Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.

105.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

106.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Aḍḍhe kule mahābhoge, nibbattissati tāvade.

107.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Raṭṭhapāloti nāmena, hessati satthu sāvako.

108.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

109.

‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.

110.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

111.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.

Raṭṭhapālattherassāpadānaṃ aṭṭhamaṃ.

9. Sopākattheraapadānaṃ

112.

‘‘Pabbhāraṃ sodhayantassa [sevayantassa (sī. ka.)], vipine pabbatuttame;

Siddhattho nāma bhagavā, āgacchi mama santikaṃ.

113.

‘‘Buddhaṃ upagataṃ disvā, lokajeṭṭhassa tādino;

Santharaṃ santharitvāna [paññapetvāna (syā. aṭṭha)], pupphāsanamadāsahaṃ.

114.

‘‘Pupphāsane nisīditvā, siddhattho lokanāyako;

Mamañca gatimaññāya, aniccatamudāhari.

115.

‘‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.

116.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Nabhaṃ abbhuggami vīro, haṃsarājāva ambare.

117.

‘‘Sakaṃ diṭṭhiṃ jahitvāna, bhāvayāniccasaññahaṃ;

Ekāhaṃ bhāvayitvāna, tattha kālaṃ kato ahaṃ.

118.

‘‘Dve sampattī anubhotvā, sukkamūlena codito;

Pacchime bhave sampatte, sapākayonupāgamiṃ.

119.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

120.

‘‘Āraddhavīriyo pahitatto, sīlesu susamāhito;

Tosetvāna mahānāgaṃ, alatthaṃ upasampadaṃ.

121.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

122.

‘‘Catunnavutito kappe, yaṃ saññaṃ bhāvayiṃ tadā;

Taṃ saññaṃ bhāvayantassa, patto me āsavakkhayo.

123.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.

Sopākattherassāpadānaṃ navamaṃ.

10. Sumaṅgalattheraapadānaṃ

124.

‘‘Āhutiṃ yiṭṭhukāmohaṃ, paṭiyādetvāna bhojanaṃ;

Brāhmaṇe paṭimānento, visāle māḷake ṭhito.

125.

‘‘Athaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sabbalokavinetāraṃ, sayambhuṃ aggapuggalaṃ.

126.

‘‘Bhagavantaṃ jutimantaṃ, sāvakehi purakkhataṃ;

Ādiccamiva rocantaṃ, rathiyaṃ paṭipannakaṃ.

127.

‘‘Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;

Manasāva nimantesiṃ, ‘āgacchatu mahāmuni’.

128.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Khīṇāsavasahassehi, mama dvāraṃ upāgami.

129.

‘‘Namo te purisājañña, namo te purisuttama;

Pāsādaṃ abhirūhitvā, sīhāsane nisīdataṃ [nisīda tvaṃ (sī.)].

130.

‘‘Danto dantaparivāro, tiṇṇo tārayataṃ varo;

Pāsādaṃ abhirūhitvā, nisīdi pavarāsane.

131.

‘‘Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

132.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Buddhaseṭṭhaṃ namassāmi, aho buddhassuḷāratā.

133.

‘‘Aṭṭhannaṃ payirūpāsataṃ, bhuñjaṃ khīṇāsavā bahū;

Tuyheveso ānubhāvo, saraṇaṃ taṃ upemahaṃ.

134.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

135.

‘‘‘Yo so saṅghaṃ abhojesi, ujubhūtaṃ samāhitaṃ;

Tathāgatañca sambuddhaṃ, suṇātha mama bhāsato.

136.

‘‘‘Sattavīsatikkhattuṃ so, devarajjaṃ karissati;

Sakakammābhiraddho so, devaloke ramissati.

137.

‘‘‘Dasa aṭṭha cakkhattuṃ [dasañcaṭṭhakkhatthuṃ (sī.), dasa caṭṭhakkhattuṃ (syā.)] so, cakkavattī bhavissati;

Pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati’.

138.

‘‘Araññavanamoggayha, kānanaṃ byagghasevitaṃ;

Padhānaṃ padahitvāna, kilesā jhāpitā mayā.

139.

‘‘Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhattadānassidaṃ phalaṃ.

140.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Sīhāsanī ekathambhī, nando ca cūḷapanthako;

Pilindarāhulo ceva, vaṅganto raṭṭhapālako.

Sopāko maṅgalo ceva, daseva dutiye vagge;

Satañca aṭṭhatiṃsa ca, gāthā cettha pakāsitā.

Sīhāsaniyavaggo dutiyo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app