20. Tamālapupphiyavaggo

open all | close all

1. Tamālapupphiyattheraapadānaṃ

1.

‘‘Cullāsītisahassāni , thambhā sovaṇṇayā ahū;

Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ.

2.

‘‘Tamālapupphaṃ paggayha, vippasannena cetasā;

Buddhassa abhiropayiṃ, sikhino lokabandhuno.

3.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Ito vīsatime kappe, candatittoti ekako;

Sattaratanasampanno, cakkavattī mahabbalo.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.

Tamālapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Tiṇasanthārakattheraapadānaṃ

6.

‘‘Yadā vanavāsī [yaṃ dāyavāsiko (sī.)] isi, tiṇaṃ lāyati satthuno;

Sabbe padakkhiṇāvaṭṭā [padakkhiṇāvattā (sī. syā.)], pathabyā [puthavyā (sī.)] nipatiṃsu te.

7.

‘‘Tamahaṃ tiṇamādāya, santhariṃ dharaṇuttame;

Tīṇeva tālapattāni, āharitvānahaṃ tadā.

8.

‘‘Tiṇena chadanaṃ katvā, siddhatthassa adāsahaṃ;

Sattāhaṃ dhārayuṃ tassa [tattha (syā.)], devamānusasatthuno.

9.

‘‘Catunnavutito kappe, yaṃ tiṇaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, tiṇadānassidaṃ phalaṃ.

10.

‘‘Pañcasaṭṭhimhito kappe, cattārosuṃ mahaddhanā;

Sattaratanasampannā, cakkavattī mahabbalā.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.

Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.

3. Khaṇḍapulliyattheraapadānaṃ

12.

‘‘Phussassa kho bhagavato, thūpo āsi mahāvane;

Kuñjarehi tadā bhinno, parūḷho pādapo [parūḷhapādapo (sī.), saṃrūḷho pādapo (syā.)] tahiṃ.

13.

‘‘Visamañca samaṃ katvā, sudhāpiṇḍaṃ adāsahaṃ;

Tilokagaruno tassa, guṇehi paritosito [parito suto (ka.)].

14.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, sudhāpiṇḍassidaṃ phalaṃ.

15.

‘‘Sattasattatikappamhi, jitasenāsuṃ soḷasa;

Sattaratanasampannā, cakkavattī mahabbalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.

Khaṇḍapulliyattherassāpadānaṃ tatiyaṃ.

4. Asokapūjakattheraapadānaṃ

17.

‘‘Tivarāyaṃ [tipurāyaṃ (syā.)] pure ramme, rājuyyānaṃ ahu tadā;

Uyyānapālo tatthāsiṃ, rañño baddhacaro ahaṃ.

18.

‘‘Padumo nāma nāmena, sayambhū sappabho ahu;

Nisinnaṃ [nisinno (ka.)] puṇḍarīkamhi, chāyā na jahi taṃ muniṃ.

19.

‘‘Asokaṃ pupphitaṃ disvā, piṇḍibhāraṃ sudassanaṃ;

Buddhassa abhiropesiṃ, jalajuttamanāmino.

20.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Sattatiṃsamhito kappe, soḷasa araṇañjahā [aruṇañjahā (sī.)];

Sattaratanasampannā, cakkavattī mahabbalā.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.

Asokapūjakattherassāpadānaṃ catutthaṃ.

5. Aṅkolakattheraapadānaṃ

23.

‘‘Aṅkolaṃ pupphitaṃ disvā, mālāvaraṃ sakosakaṃ [samogadhaṃ (syā.)];

Ocinitvāna taṃ pupphaṃ, agamaṃ buddhasantikaṃ.

24.

‘‘Siddhattho tamhi samaye, patilīno mahāmuni;

Muhuttaṃ paṭimānetvā, guhāyaṃ pupphamokiriṃ.

25.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.

26.

‘‘Chattiṃsamhi ito kappe, āseko devagajjito;

Sattaratanasampanno, cakkavattī mahabbalo.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.

Aṅkolakattherassāpadānaṃ pañcamaṃ.

6. Kisalayapūjakattheraapadānaṃ

28.

‘‘Nagare dvāravatiyā, mālāvaccho mamaṃ ahu;

Udapāno ca tattheva, pādapānaṃ virohano.

29.

‘‘Sabalena upatthaddho, siddhattho aparājito;

Mamānukampamāno so, gacchate anilañjase.

30.

‘‘Aññaṃ kiñci na passāmi, pūjāyoggaṃ mahesino;

Asokaṃ pallavaṃ disvā, ākāse ukkhipiṃ ahaṃ.

31.

‘‘Buddhassa te kisalayā, gacchato yanti pacchato;

Tāhaṃ disvāna saṃvijiṃ [sohaṃ disvāna taṃ iddhiṃ (sī. syā.)], aho buddhassuḷāratā.

32.

‘‘Catunnavutito kappe, pallavaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko ekissaro ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti.

Kisalayapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Tindukadāyakattheraapadānaṃ

35.

‘‘Giriduggacaro āsiṃ, makkaṭo thāmavegiko;

Phalinaṃ tindukaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

36.

‘‘Nikkhamitvā katipāhaṃ, viciniṃ lokanāyakaṃ;

Pasannacitto sumano, siddhatthaṃ tibhavantaguṃ.

37.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Khīṇāsavasahassehi, āgacchi mama santikaṃ.

38.

‘‘Pāmojjaṃ janayitvāna, phalahattho upāgamiṃ;

Paṭiggahesi bhagavā, sabbaññū vadataṃ varo.

39.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

40.

‘‘Sattapaññāsakappamhi, upanandasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.

Tindukadāyakattherassāpadānaṃ sattamaṃ.

8. Muṭṭhipūjakattheraapadānaṃ

42.

‘‘Sumedho nāma bhagavā, lokajeṭṭho narāsabho;

Pacchime anukampāya, padhānaṃ padahī jino.

43.

‘‘Tassa caṅkamamānassa, dvipadindassa tādino;

Girinelassa pupphānaṃ, muṭṭhiṃ buddhassa ropayiṃ.

44.

‘‘Tena cittappasādena, sukkamūlena codito;

Tiṃsakappasahassāni, duggatiṃ nupapajjahaṃ.

45.

‘‘Tevīsatikappasate, sunelo nāma khattiyo;

Sattaratanasampanno, eko āsiṃ mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.

Muṭṭhipūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Kiṃkaṇikapupphiyattheraapadānaṃ

47.

‘‘Sumaṅgaloti nāmena, sayambhū aparājito;

Pavanā nikkhamitvāna, nagaraṃ pāvisī jino.

48.

‘‘Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;

Katakiccova sambuddho, so vasī vanamantare.

49.

‘‘Kiṃkaṇipupphaṃ paggayha, buddhassa abhiropayiṃ;

Pasannacitto sumano, sayambhussa mahesino.

50.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

51.

‘‘Chaḷāsītimhito kappe, apilāsisanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.

Kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ.

10. Yūthikapupphiyattheraapadānaṃ

53.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Pavanā nikkhamitvāna, vihāraṃ yāti cakkhumā.

54.

‘‘Ubho hatthehi paggayha, yūthikaṃ pupphamuttamaṃ;

Buddhassa abhiropayiṃ, mettacittassa tādino.

55.

‘‘Tena cittappasādena, anubhotvāna sampadā;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

56.

‘‘Ito paññāsakappesu, eko āsiṃ janādhipo;

Samittanandano nāma, cakkavattī mahabbalo.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti;

Yūthikapupphiyattherassāpadānaṃ dasamaṃ.

Tamālapupphiyavaggo vīsatimo.

Tassuddānaṃ –

Tamālatiṇasanthāro , khaṇḍaphulli asokiyo;

Aṅkolakī kisalayo, tinduko nelapupphiyo;

Kiṃkaṇiko yūthiko ca, gāthā paññāsa aṭṭha cāti.

Atha vagguddānaṃ –

Bhikkhādāyī parivāro, sereyyo sobhito tathā;

Chattañca bandhujīvī ca, supāricariyopi ca.

Kumudo kuṭajo ceva, tamāli dasamo kato;

Chasatāni ca gāthāni, chasaṭṭhi ca tatuttari.

Bhikkhāvaggadasakaṃ.

Dutiyasatakaṃ samattaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app