41. Metteyyavaggo

open all | close all

1. Tissametteyyattheraapadānaṃ

1.

‘‘Pabbhārakūṭaṃ nissāya, sobhito nāma tāpaso;

Pavattaphalaṃ bhuñjitvā, vasati pabbatantare.

2.

‘‘Aggiṃ dāruṃ āharitvā, ujjālesiṃ ahaṃ tadā;

Uttamatthaṃ gavesanto, brahmalokūpapattiyā.

3.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama santike.

4.

‘‘Kiṃ karosi mahāpuñña, dehi me aggidārukaṃ;

Ahamaggiṃ paricare, tato me suddhi hohiti [hehiti (sī.)].

5.

‘‘Subhaddako tvaṃ manuje, devate tvaṃ pajānasi;

Tuvaṃ aggiṃ paricara, handa te aggidārukaṃ.

6.

‘‘Tato kaṭṭhaṃ gahetvāna, aggiṃ ujjālayī jino;

Na tattha kaṭṭhaṃ pajjhāyi, pāṭiheraṃ mahesino.

7.

‘‘Na te aggi pajjalati, āhutī te na vijjati;

Niratthakaṃ vataṃ tuyhaṃ, aggiṃ paricarassu me.

8.

‘‘Kīdiso so [te (syā. ka.)] mahāvīra, aggi tava pavuccati;

Mayhampi kathayassetaṃ, ubho paricarāmase.

9.

‘‘Hetudhammanirodhāya , kilesasamaṇāya ca;

Issāmacchariyaṃ hitvā, tayo ete mamāhutī.

10.

‘‘Kīdiso tvaṃ mahāvīra, kathaṃ gottosi mārisa;

Ācārapaṭipatti te, bāḷhaṃ kho mama ruccati.

11.

‘‘Khattiyamhi kule jāto, abhiññāpāramiṃ gato;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

12.

‘‘Yadi buddhosi sabbaññū, pabhaṅkara tamonuda;

Namassissāmi taṃ deva, dukkhassantakaro tuvaṃ.

13.

‘‘Pattharitvājinacammaṃ, nisīdanamadāsahaṃ;

Nisīda nātha sabbaññu, upaṭṭhissāmahaṃ tuvaṃ.

14.

‘‘Nisīdi bhagavā tattha, ajinamhi suvitthate;

Nimantayitvā sambuddhaṃ, pabbataṃ agamāsahaṃ.

15.

‘‘Khāribhārañca pūretvā, tindukaphalamāhariṃ;

Madhunā yojayitvāna, phalaṃ buddhassadāsahaṃ.

16.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādesiṃ, pekkhanto lokanāyakaṃ.

17.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamassame nisīditvā, imā gāthā abhāsatha.

18.

‘‘‘Yo maṃ phalena tappesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

19.

‘‘‘Pañcavīsatikkhattuṃ so, devarajjaṃ karissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

20.

‘‘‘Tassa saṅkappamaññāya, pubbakammasamaṅgino;

Annaṃ pānañca vatthañca, sayanañca mahārahaṃ.

21.

‘‘‘Puññakammena saṃyuttā, nibbattissanti tāvade;

Sadā pamudito cāyaṃ, bhavissati anāmayo.

22.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbattha sukhito hutvā, manussattaṃ gamissati.

23.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Sambuddhaṃ upagantvāna, arahā so bhavissati’.

24.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

25.

‘‘Varadhammamanuppatto, rāgadose samūhaniṃ;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

26.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

27.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

28.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.

Tissametteyyattherassāpadānaṃ paṭhamaṃ.

2. Puṇṇakattheraapadānaṃ

29.

‘‘Pabbhārakūṭaṃ nissāya, sayambhū aparājito;

Ābādhiko ca so [ābādhiko garu (sī.)] buddho, vasati pabbatantare.

30.

‘‘Mama assamasāmantā, panādo āsi tāvade;

Buddhe nibbāyamānamhi, āloko udapajjatha [āsi tāvade (syā. ka.)].

31.

‘‘Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;

Vāḷā ca [byagghā (sī.)] kesarī sabbe, abhigajjiṃsu tāvade.

32.

‘‘Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;

Tatthaddassāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.

33.

‘‘Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;

Vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.

34.

‘‘Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;

Citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.

35.

‘‘Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;

Antalikkhe ṭhito yakkho, nāmamaggahi tāvade.

36.

‘‘Yaṃ pūritaṃ [taṃ pūritaṃ (syā.), sappurisa (ka.)] tayā kiccaṃ, sayambhussa mahesino;

Puṇṇako nāma nāmena, sadā hohi tuvaṃ [yadā hosi tuvaṃ (syā.), sadā hohiti tvaṃ (ka.)] mune.

37.

‘‘Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;

Tattha dibbamayo gandho, antalikkhā pavassati [antalikkhe pavāyati (sī.)].

38.

‘‘Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;

Devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.

39.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.

40.

‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

41.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.

42.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

43.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.

Puṇṇakattherassāpadānaṃ dutiyaṃ.

3. Mettaguttheraapadānaṃ

45.

‘‘Himavantassāvidūre , asoko nāma pabbato;

Tatthāsi assamo mayhaṃ, vissakammena [visukammena (sī. syā. ka.)] māpito.

46.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Nivāsayitvā pubbaṇhe, piṇḍāya me [maṃ (sī.)] upāgami.

47.

‘‘Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;

Paggayha sugatapattaṃ [sugataṃ pattaṃ (sī.), subhakaṃ pattaṃ (pī.)], sappitelaṃ apūrayiṃ [sappitelena pūrayiṃ (sī.), sappitelassa’pūrayiṃ (?)].

48.

‘‘Datvānahaṃ buddhaseṭṭhe, sumedhe lokanāyake;

Añjaliṃ paggahetvāna, bhiyyo [bhīyo (sī.), bhīyyo (pī.)] hāsaṃ janesahaṃ.

49.

‘‘Iminā sappidānena, cetanāpaṇidhīhi ca;

Devabhūto manusso vā, labhāmi vipulaṃ sukhaṃ.

50.

‘‘Vinipātaṃ vivajjetvā, saṃsarāmi bhavābhave;

Tattha cittaṃ paṇidhitvā, labhāmi acalaṃ padaṃ.

51.

‘‘Lābhā tuyhaṃ suladdhaṃ te, yaṃ maṃ addakkhi brāhmaṇa;

Mama dassanamāgamma, arahattaṃ bhavissati [arahā tvaṃ bhavissasi (sī. pī.), arahattaṃ gamissasi (syā.)].

52.

‘‘Vissattho [vissaṭṭho (syā. pī.), visaṭṭho (ka.)] hohi mā bhāyi, adhigantvā mahāyasaṃ;

Mamañhi sappiṃ datvāna, parimokkhasi jātiyā.

53.

‘‘Iminā sappidānena, cetanāpaṇidhīhi ca;

Devabhūto manusso vā, labhase vipulaṃ sukhaṃ.

54.

‘‘Iminā sappidānena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissasi.

55.

‘‘Aṭṭhatiṃsatikkhattuñca, devarājā bhavissasi;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

56.

‘‘Ekapaññāsakkhattuñca, cakkavattī bhavissasi;

Cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (sī. pī.)] issaro.

57.

‘‘Mahāsamuddovakkhobho, duddharo pathavī yathā;

Evameva ca te bhogā, appameyyā bhavissare.

58.

‘‘Saṭṭhikoṭī hiraññassa, cajitvā [catvāna (sī. ka.), datvāna (syā. pī.)] pabbajiṃ ahaṃ;

Kiṃ kusalaṃ gavesanto, bāvariṃ upasaṅkamiṃ.

59.

‘‘Tattha mante adhīyāmi, chaḷaṅgaṃ nāma lakkhaṇaṃ;

Tamandhakāraṃ vidhamaṃ, uppajji tvaṃ mahāmuni.

60.

‘‘Tava dassanakāmohaṃ, āgatomhi mahāmuni;

Tava dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.

61.

‘‘Tiṃsakappasahassamhi, sappiṃ buddhassadāsahaṃ;

Etthantare nābhijāne, sappiṃ viññāpitaṃ [viññāpitā (?)] mayā.

62.

‘‘Mama saṅkappamaññāya, uppajjati yadicchakaṃ;

Cittamaññāya nibbattaṃ, sabbe santappayāmahaṃ.

63.

‘‘Aho buddhā aho dhammā [aho buddho aho dhammo (sī.) theragā. 201 theragāthāya tadaṭṭhakathāya ca saṃsandetabbaṃ], aho no satthu sampadā;

Thokañhi sappiṃ datvāna, appameyyaṃ labhāmahaṃ.

64.

‘‘Mahāsamudde udakaṃ, yāvatā nerupassato;

Mama sappiṃ upādāya, kalabhāgaṃ na hessati [hissati (syā. ka.), essati (sī.)].

65.

‘‘Yāvatā cakkavāḷassa, kariyantassa [kārayantassa (syā.), kayirantassa (pī.), āharantassa (ka.)] rāsito;

Mama nibbattavatthānaṃ [mayā nivatthavatthānaṃ (pī.)], okāso so na sammati.

66.

‘‘Pabbatarājā himavā, pavaropi siluccayo;

Mamānulittagandhassa, upanidhiṃ [upanidhaṃ (sī. syā. ka.), upanīyaṃ (pī.)] na hessati.

67.

‘‘Vatthaṃ gandhañca sappiñca, aññañca diṭṭhadhammikaṃ;

Asaṅkhatañca nibbānaṃ, sappidānassidaṃ phalaṃ.

68.

‘‘Satipaṭṭhānasayano, samādhijhānagocaro;

Bojjhaṅgabhojano [… janano (syā. ka.)] ajja, sappidānassidaṃ phalaṃ.

69.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

70.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo

Abhāsitthāti.

Mettaguttherassāpadānaṃ tatiyaṃ.

4. Dhotakattheraapadānaṃ

72.

‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā [himavantappabhāvitā (sī.)];

Haṃsavatiyā dvārena, anusandati tāvade.

73.

‘‘Sobhito nāma ārāmo, gaṅgākūle sumāpito;

Tattha padumuttaro buddho, vasate lokanāyako.

74.

‘‘Tidasehi yathā indo, manujehi purakkhato;

Nisīdi tattha bhagavā, asambhītova kesarī.

75.

‘‘Nagare haṃsavatiyā, vasāmi [ahosiṃ (syā.)] brāhmaṇo ahaṃ;

Chaḷaṅgo nāma nāmena, evaṃnāmo mahāmuni.

76.

‘‘Aṭṭhārasa sissasatā, parivārenti maṃ tadā;

Tehi sissehi samito, gaṅgātīraṃ upāgamiṃ.

77.

‘‘Tatthaddasāsiṃ samaṇe, nikkuhe dhotapāpake;

Bhāgīrathiṃ tarantehaṃ [tarantohaṃ (syā. pī.)], evaṃ cintesi tāvade.

78.

‘‘Sāyaṃ pātaṃ [sāyapātaṃ (pī.)] tarantāme, buddhaputtā mahāyasā;

Vihesayanti attānaṃ, tesaṃ attā vihaññati.

79.

‘‘Sadevakassa lokassa, buddho aggo pavuccati;

Natthi me dakkhiṇe kāraṃ, gatimaggavisodhanaṃ.

80.

‘‘Yaṃnūna buddhaseṭṭhassa, setuṃ gaṅgāya kāraye;

Kārāpetvā imaṃ kammaṃ [setuṃ (syā.)], santarāmi imaṃ bhavaṃ.

81.

‘‘Satasahassaṃ datvāna, setuṃ kārāpayiṃ ahaṃ;

Saddahanto kataṃ kāraṃ, vipulaṃ me bhavissati.

82.

‘‘Kārāpetvāna taṃ setuṃ, upesiṃ lokanāyakaṃ;

Sirasi añjaliṃ katvā, imaṃ vacanamabraviṃ.

83.

‘‘‘Satasahassassa vayaṃ [vayaṃ satasahassaṃva (ka.)], datvā [katvā (sī. pī.)] kārāpito mayā;

Tavatthāya mahāsetu, paṭiggaṇha mahāmune.

84.

‘‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

85.

‘‘‘Yo me setuṃ akāresi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

(Setudānaānisaṃso)

86.

‘‘‘Darito pabbatato vā, rukkhato patitopiyaṃ;

Cutopi lacchatī ṭhānaṃ, setudānassidaṃ phalaṃ.

87.

‘‘‘Virūḷhamūlasantānaṃ, nigrodhamiva māluto;

Amittā nappasahanti, setudānassidaṃ phalaṃ.

88.

‘‘‘Nāssa corā pasahanti, nātimaññanti khattiyā;

Sabbe tarissatāmitte, setudānassidaṃ phalaṃ.

89.

‘‘‘Abbhokāsagataṃ santaṃ, kaṭhinātapatāpitaṃ;

Puññakammena saṃyuttaṃ, na bhavissati vedanā [tāvade (ka.)].

90.

‘‘‘Devaloke manusse vā, hatthiyānaṃ sunimmitaṃ;

Tassa saṅkappamaññāya, nibbattissati tāvade.

91.

‘‘‘Sahassassā vātajavā, sindhavā sīghavāhanā;

Sāyaṃ pātaṃ upessanti, setudānassidaṃ phalaṃ.

92.

‘‘‘Āgantvāna manussattaṃ, sukhitoyaṃ bhavissati;

Vehāsaṃ [ihāpi (sī. syā. pī.)] manujasseva, hatthiyānaṃ bhavissati.

93.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

94.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

95.

‘‘Aho me sukataṃ kammaṃ, jalajuttamanāmake;

Tattha kāraṃ karitvāna, pattohaṃ āsavakkhayaṃ.

96.

‘‘Padhānaṃ pahitattomhi, upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

97.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

98.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

99.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti.

Dhotakattherassāpadānaṃ catutthaṃ.

5. Upasīvattheraapadānaṃ

100.

‘‘Himavantassāvidūre , anomo nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

101.

‘‘Nadī ca sandatī tattha, supatitthā manoramā;

Anūpatitthe jāyanti, padumuppalakā bahū.

102.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Macchakacchapasañchannā [macchakacchapasampannā (?)], nadikā sandate tadā.

103.

‘‘Timirā pupphitā tattha, asokā khuddamālakā;

Punnāgā giripunnāgā, sampavanti mamassamaṃ.

104.

‘‘Kuṭajā pupphitā tattha, tiṇasūlavanāni ca;

Sālā ca saḷalā tattha, campakā pupphitā bahū.

105.

‘‘Ajjunā atimuttā ca, mahānāmā ca pupphitā;

Asanā madhugandhī ca, pupphitā te mamassame.

106.

‘‘Uddālakā pāṭalikā, yūthikā ca piyaṅgukā;

Bimbijālakasañchannā, samantā aḍḍhayojanaṃ.

107.

‘‘Mātaggārā [mātaṅgavā (sī.), mātakarā (syā.), mātaṅgā vā (pī.)] sattaliyo, pāṭalī sinduvārakā;

Aṅkolakā bahū tattha, tālakuṭṭhi [tālakūṭā (sī. syā.), tālakuṭṭhā (pī.)] ca pupphitā;

Seleyyakā bahū tattha, pupphitā mama assame.

108.

‘‘Etesu pupphajātesu [pupphamānesu (sī. pī.)], sobhanti pādapā bahū;

Samantā tena gandhena, vāyate mama assamo.

109.

‘‘Harītakā āmalakā, ambajambuvibhītakā [vibhiṭakā (sī.)];

Kolā bhallātakā billā, phārusakaphalāni ca.

110.

‘‘Tindukā ca piyālā ca, madhukā kāsumārayo;

Labujā panasā tattha, kadalī badarīphalā [mandariphalā (ka.), candarīphalā (syā. pī.)].

111.

‘‘Ambāṭakā bahū tattha, vallikāraphalāni ca;

Bījapūrasapāriyo [cirasaṃrasapākā ca (syā.), viṭapā ca sapākā ca (pī), vidaparapadādayo (ka.)], phalitā mama assame.

112.

‘‘Āḷakā isimuggā ca, tato modaphalā bahū;

Avaṭā pakkabharitā [sakkarāritā (ka.)], pilakkhudumbarāni ca.

113.

‘‘Pipphilī marīcā tattha, nigrodhā ca kapitthanā;

Udumbarakā bahavo, kaṇḍupaṇṇā ca hariyo [kaṇḍapakkā ca pāriyo (sī. syā. pī.)].

114.

‘‘Ete caññe ca bahavo, phalitā assame mama;

Puppharukkhāpi bahavo, pupphitā mama assame.

115.

‘‘Āluvā ca kaḷambā ca, biḷālī takkalāni ca;

Ālakā tālakā ceva, vijjanti assame mama.

116.

‘‘Assamassāvidūre me, mahājātassaro ahu;

Acchodako sītajalo, supatittho manoramo.

117.

‘‘Padumuppalā bahū tattha, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, nānāgandhasameritā.

118.

‘‘Gabbhaṃ gaṇhanti padumā, aññe pupphanti kesarī;

Opupphapattā tiṭṭhanti, padumākaṇṇikā bahū.

119.

‘‘Madhu bhisamhā savati, khīraṃ sappi mulāḷibhi;

Samantā tena gandhena, nānāgandhasameritā.

120.

‘‘Kumudā ambagandhi ca, nayitā dissare bahū;

Jātassarassānukūlaṃ, ketakā pupphitā bahū.

121.

‘‘Suphullā bandhujīvā ca, setavārī sugandhikā;

Kumbhilā susumārā ca, gahakā tattha jāyare.

122.

‘‘Uggāhakā ajagarā, tattha jātassare bahū;

Pāṭhīnā pāvusā macchā, balajā muñjarohitā.

123.

‘‘Macchakacchapasañchannā, atho papaṭakāhi [pampaṭakehi (sī.), sapaṭakehi (syā.), pappaṭakehi (pī)] ca;

Pārevatā ravihaṃsā, kukutthā [kukkutthā (syā. ka.), kutthakā (pī.)] ca nadīcarā.

124.

‘‘Dindibhā [ṭiṭṭibhā (pī.)] cakkavākā ca, pampakā jīvajīvakā;

Kalandakā ukkusā ca, senakā uddharā bahū.

125.

‘‘Koṭṭhakā sukapotā ca, tuliyā camarā bahū;

Kāreniyo [kāseniyā (syā.)] ca tilakā [kilakā (ka.)], upajīvanti taṃ saraṃ.

126.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Vānarā kinnarā ceva, dissanti mama assame.

127.

‘‘Tāni gandhāni ghāyanto, bhakkhayanto phalānahaṃ;

Gandhodakaṃ pivanto ca, vasāmi mama assame.

128.

‘‘Eṇīmigā varāhā ca, pasadā khuddarūpakā;

Aggikā jotikā ceva, vasanti mama assame.

129.

‘‘Haṃsā koñcā mayūrā ca, sālikāpi ca kokilā;

Majjārikā [mañjarikā (sī. syā. pī.)] bahū tattha, kosikā poṭṭhasīsakā.

130.

‘‘Pisācā dānavā ceva, kumbhaṇḍā rakkhasā bahū;

Garuḷā pannagā ceva, vasanti mama assame.

131.

‘‘Mahānubhāvā isayo, santacittā samāhitā;

Kamaṇḍaludharā sabbe, ajinuttaravāsanā;

Jaṭābhārabharitāva [te jaṭābhārabharitā (sī. pī.), jaṭābhārabharitā ca (syā.)], vasanti mama assame.

132.

‘‘Yugamattañca pekkhantā, nipakā santavuttino;

Lābhālābhena santuṭṭhā, vasanti mama assame.

133.

‘‘Vākacīraṃ dhunantā te, phoṭentājinacammakaṃ;

Sabalehi upatthaddhā, gacchanti ambare tadā.

134.

‘‘Na te dakaṃ āharanti, kaṭṭhaṃ vā aggidārukaṃ;

Sayañca upasampannā, pāṭihīrassidaṃ phalaṃ.

135.

‘‘Lohadoṇiṃ gahetvāna, vanamajjhe vasanti te;

Kuñjarāva mahānāgā, asambhītāva kesarī.

136.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. pī. ka.)];

Aññe ca uttarakuruṃ, sakaṃ balamavassitā [balamapassitā (syā. pī. ka.)].

137.

‘‘Tato piṇḍaṃ āharitvā, paribhuñjanti ekato;

Sabbesaṃ pakkamantānaṃ, uggatejāna tādinaṃ.

138.

‘‘Ajinacammasaddena , vanaṃ saddāyate tadā;

Edisā te mahāvīra, sissā uggatapā mama.

139.

‘‘Parivuto ahaṃ tehi, vasāmi mama assame;

Tositā sakakammena, vinītāpi samāgatā.

140.

‘‘Ārādhayiṃsu maṃ ete, sakakammābhilāsino;

Sīlavanto ca nipakā, appamaññāsu kovidā.

141.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Samayaṃ saṃviditvāna, upagacchi vināyako.

142.

‘‘Upagantvāna sambuddho, ātāpī nipako muni;

Pattaṃ paggayha sambuddho, bhikkhāya mamupāgami.

143.

‘‘Upāgataṃ mahāvīraṃ, jalajuttamanāyakaṃ;

Tiṇasantharaṃ [tiṇattharaṃ (syā.), tiṇatthataṃ (ka.)] paññāpetvā, sālapupphehi okiriṃ.

144.

‘‘Nisādetvāna [nisīdetvāna (sī.), nisīditvāna (syā. pī.)] sambuddhaṃ, haṭṭho saṃviggamānaso;

Khippaṃ pabbatamāruyha, agaḷuṃ [agaruṃ (sī.)] aggahiṃ ahaṃ.

145.

‘‘Kumbhamattaṃ gahetvāna, panasaṃ devagandhikaṃ;

Khandhe āropayitvāna, upagacchiṃ vināyakaṃ.

146.

‘‘Phalaṃ buddhassa datvāna, agaḷuṃ anulimpahaṃ;

Pasannacitto sumano, buddhaseṭṭhaṃ avandihaṃ.

147.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Isimajjhe nisīditvā, imā gāthā abhāsatha.

148.

‘‘‘Yo me phalañca agaḷuṃ, āsanañca adāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

149.

‘‘‘Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;

Imassa cittamaññāya, nibbattissati bhojanaṃ.

150.

‘‘‘Devaloke manusse vā, upapanno ayaṃ naro;

Bhojanehi ca vatthehi, parisaṃ tappayissati.

151.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Akkhobhabhogo hutvāna, saṃsarissatiyaṃ naro.

152.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

153.

‘‘‘Ekasattatikkhattuñca, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

154.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

155.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito [(upasīvo nāma nāmena, hessati satthu sāvako) (syā.)];

Sabbāsave pariññāya, viharissatināsavo’.

156.

‘‘Suladdhalābho laddho me, yohaṃ addakkhiṃ nāyakaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

157.

‘‘Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;

Mama saṅkappamaññāya, bhojanaṃ hoti me sadā.

158.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

159.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

160.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upasīvo [upasivo (ka.)] thero imā gāthāyo abhāsitthāti.

Upasīvattherassāpadānaṃ pañcamaṃ.

6. Nandakattheraapadānaṃ

161.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Pasadaṃ migamesanto, sayambhuṃ addasaṃ ahaṃ [jinaṃ (sī.)].

162.

‘‘Anuruddho nāma sambuddho, sayambhū aparājito;

Vivekakāmo so dhīro, vanamajjhogahī tadā.

163.

‘‘Catudaṇḍe gahetvāna, catuṭṭhāne ṭhapesahaṃ;

Maṇḍapaṃ sukataṃ katvā, padmapupphehi chādayiṃ.

164.

‘‘Maṇḍapaṃ chādayitvāna, sayambhuṃ abhivādayiṃ;

Dhanuṃ tattheva nikkhippa, pabbajiṃ anagāriyaṃ.

165.

‘‘Naciraṃ pabbajitassa [pabbajitassa aciraṃ (sī.)], byādhi me udapajjatha;

Pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.

166.

‘‘Pubbakammena saṃyutto, tusitaṃ agamāsahaṃ;

Tattha soṇṇamayaṃ byamhaṃ, nibbattati yadicchakaṃ.

167.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Āruhitvāna taṃ yānaṃ, gacchāmahaṃ yadicchakaṃ.

168.

‘‘Tato me niyyamānassa, devabhūtassa me sato;

Samantā yojanasataṃ, maṇḍapo me dharīyati.

169.

‘‘Sayanehaṃ tuvaṭṭāmi, acchanne [accantaṃ (sī.), accanta (pī.)] pupphasanthate;

Antalikkhā ca padumā, vassante niccakālikaṃ.

170.

‘‘Marīcike phandamāne, tappamāne ca ātape;

Na maṃ tāpeti ātāpo, maṇḍapassa idaṃ phalaṃ.

171.

‘‘Duggatiṃ samatikkanto, apāyā pihitā mama;

Maṇḍape rukkhamūle vā, santāpo me na vijjati.

172.

‘‘Mahīsaññaṃ adhiṭṭhāya, loṇatoyaṃ tarāmahaṃ;

Tassa me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.

173.

‘‘Apathampi [abbhamhi (syā. ka.)] pathaṃ katvā, gacchāmi anilañjase;

Aho me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.

174.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Āsavā me parikkhīṇā, buddhapūjāyidaṃ phalaṃ.

175.

‘‘Jahitā purimā jāti, buddhassa oraso ahaṃ;

Dāyādomhi ca saddhamme, buddhapūjāyidaṃ phalaṃ.

176.

‘‘Ārādhitomhi sugataṃ, gotamaṃ sakyapuṅgavaṃ;

Dhammadhajo dhammadāyādo [dhammādāso (ka.)], buddhapūjāyidaṃ phalaṃ.

177.

‘‘Upaṭṭhitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Pāraṅgamaniyaṃ maggaṃ, apucchiṃ lokanāyakaṃ.

178.

‘‘Ajjhiṭṭho kathayī buddho, gambhīraṃ nipuṇaṃ padaṃ;

Tassāhaṃ dhammaṃ sutvāna, pattomhi āsavakkhayaṃ.

179.

‘‘Aho me sukataṃ kammaṃ, parimuttomhi jātiyā;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

180.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

181.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

182.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassāpadānaṃ chaṭṭhaṃ.

7. Hemakattheraapadānaṃ

183.

‘‘Pabbhārakūṭaṃ nissāya, anomo nāma tāpaso;

Assamaṃ sukataṃ katvā, paṇṇasāle vasī tadā.

184.

‘‘Siddhaṃ tassa tapo kammaṃ, siddhipatto sake bale;

Sakasāmaññavikkanto, ātāpī nipako muni.

185.

‘‘Visārado sasamaye, paravāde ca kovido;

Paṭṭho bhūmantalikkhamhi, uppātamhi ca kovido.

186.

‘‘Vītasoko nirārambho, appāhāro alolupo;

Lābhālābhena santuṭṭho, jhāyī jhānarato muni.

187.

‘‘Piyadassī nāma sambuddho, aggo kāruṇiko muni;

Satte tāretukāmo so, karuṇāya pharī tadā.

188.

‘‘Bodhaneyyaṃ janaṃ disvā, piyadassī mahāmuni;

Cakkavāḷasahassampi, gantvā ovadate muni.

189.

‘‘Mamuddharitukāmo so, mamassamamupāgami;

Na diṭṭho me jino pubbe, na sutopi ca kassaci.

190.

‘‘Uppātā supinā mayhaṃ, lakkhaṇā suppakāsitā;

Paṭṭho bhūmantalikkhamhi, nakkhattapadakovido.

191.

‘‘Sohaṃ buddhassa sutvāna, tattha cittaṃ pasādayiṃ;

Tiṭṭhanto [bhuñjanto (sī. pī. ka.)] vā nisinno vā, sarāmi niccakālikaṃ.

192.

‘‘Mayi evaṃ sarantamhi, bhagavāpi anussari;

Buddhaṃ anussarantassa, pīti me hoti tāvade.

193.

‘‘Kālañca punarāgamma, upesi maṃ mahāmuni;

Sampattepi na jānāmi, ayaṃ buddho mahāmuni.

194.

‘‘Anukampako kāruṇiko, piyadassī mahāmuni;

Sañjānāpesi attānaṃ, ‘ahaṃ buddho sadevake’.

195.

‘‘Sañjānitvāna sambuddhaṃ, piyadassiṃ mahāmuniṃ;

Sakaṃ cittaṃ pasādetvā, idaṃ vacanamabraviṃ.

196.

‘‘‘Aññe [sabbe (syā.)] pīṭhe ca pallaṅke, āsandīsu nisīdare;

Tuvampi sabbadassāvī, nisīda ratanāsane’.

197.

‘‘Sabbaratanamayaṃ pīṭhaṃ, nimminitvāna tāvade;

Piyadassissa munino, adāsiṃ iddhinimmitaṃ.

198.

‘‘Ratane ca nisinnassa, pīṭhake iddhinimmite;

Kumbhamattaṃ jambuphalaṃ, adāsiṃ tāvade ahaṃ.

199.

‘‘Mama hāsaṃ janetvāna, paribhuñji mahāmuni;

Tadā cittaṃ pasādetvā, satthāraṃ abhivādayiṃ.

200.

‘‘Piyadassī tu bhagavā, lokajeṭṭho narāsabho;

Ratanāsanamāsīno, imā gāthā abhāsatha.

201.

‘‘‘Yo me ratanamayaṃ pīṭhaṃ, amatañca phalaṃ adā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

202.

‘‘‘Sattasattati kappāni, devaloke ramissati;

Pañcasattatikkhattuñca, cakkavattī bhavissati.

203.

‘‘‘Dvattiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

204.

‘‘‘Soṇṇamayaṃ rūpimayaṃ, pallaṅkaṃ sukataṃ bahuṃ;

Lohitaṅgamayañceva, lacchati ratanāmayaṃ.

205.

‘‘‘Caṅkamantampi manujaṃ, puññakammasamaṅginaṃ;

Pallaṅkāni anekāni, parivāressare tadā.

206.

‘‘‘Kūṭāgārā ca pāsādā, sayanañca mahārahaṃ;

Imassa cittamaññāya, nibbattissanti tāvade.

207.

‘‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsanā (sī. syā.), hemakappanivāsasā (ka.)].

208.

‘‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Imaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.

209.

‘‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

210.

‘‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Tepimaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.

211.

‘‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;

Dīpā athopi veyagghā, sannaddhā ussitaddhajā.

212.

‘‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.

213.

‘‘‘Saṭṭhi dhenusahassāni, dohaññā puṅgavūsabhe;

Vacchake janayissanti, ratnapīṭhassidaṃ phalaṃ.

214.

‘‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

215.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.

216.

‘‘‘Aṭṭhārase kappasate, gotamo nāma cakkhumā;

Tamandhakāraṃ vidhamitvā, buddho loke bhavissati.

217.

‘‘‘Tassa dassanamāgamma, pabbajissatikiñcano;

Tosayitvāna satthāraṃ, sāsanebhiramissati.

218.

‘‘‘Tassa dhammaṃ suṇitvāna, kilese ghātayissati;

Sabbāsave pariññāya, nibbāyissatināsavo’.

219.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Uttamatthaṃ patthayanto, sāsane viharāmahaṃ.

220.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

221.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

222.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

223.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti;

Hemakattherassāpadānaṃ sattamaṃ.

Sattarasamaṃ bhāṇavāraṃ.

8. Todeyyattheraapadānaṃ

224.

‘‘Rājā ajitañjayo [rājāsi vijayo (sī. aṭṭha.), rājā vijitajayo (syā.)] nāma, ketumatīpuruttame;

Sūro vikkamasampanno, puramajjhāvasī tadā.

225.

‘‘Tassa rañño pamattassa, aṭaviyo samuṭṭhahuṃ;

Otārā [uttarā (syā.), ocarā (pī.)] tuṇḍikā ceva, raṭṭhaṃ viddhaṃsayuṃ tadā.

226.

‘‘Paccante kupite khippaṃ, sannipātesirindamo;

Bhaṭe ceva balatthe ca, ariṃ niggāhayi tadā.

227.

‘‘Hatthārohā anīkaṭṭhā, sūrā ca cammayodhino;

Dhanuggahā ca uggā ca, sabbe sannipatuṃ tadā.

228.

‘‘Āḷārikā ca kappakā, nhāpakā mālakārakā;

Sūrā vijitasaṅgāmā, sabbe sannipatuṃ tadā.

229.

‘‘Khaggahatthā ca purisā, cāpahatthā ca vammino;

Luddā vijitasaṅgāmā, sabbe sannipatuṃ tadā.

230.

‘‘Tidhāpabhinnā mātaṅgā, kuñjarā saṭṭhihāyanā;

Suvaṇṇakacchālaṅkārā, sabbe sannipatuṃ tadā.

231.

‘‘Khamā sītassa uṇhassa, ukkāruharaṇassa ca;

Yodhājīvā katakammā, sabbe sannipatuṃ tadā.

232.

‘‘Saṅkhasaddaṃ bherisaddaṃ, atho utuja [uddhava (sī.), uddaṭa (syā.)] saddakaṃ;

Etehi te hāsayantā, sabbe sannipatuṃ tadā.

233.

‘‘Tisūlakontimantehi [tisūlakontamantehi (sī.), kavacehi tomarehi (sī.), dhanūhi tomarehi (syā.)] ca;

Koṭṭentānaṃ nipātentā [koṭṭayantā nivattentā (syā.)], sabbe sannipatuṃ tadā.

234.

‘‘Kimevātinisāmetvā [kavacānivāsetvā (syā.)], sarājā ajitañjayo [ajinaṃ jino (sī.), ajitañjino (syā.)];

Saṭṭhi pāṇasahassāni, sūle uttāsayiṃ tadā.

235.

‘‘Saddaṃ mānusakākaṃsu, aho rājā adhammiko;

Niraye paccamānassa, kadā anto bhavissati.

236.

‘‘Sayanehaṃ tuvaṭṭento, passāmi niraye tadā;

Na supāmi divārattiṃ, sūlena tajjayanti maṃ.

237.

‘‘Kiṃ pamādena rajjena, vāhanena balena ca;

Na te pahonti dhāretuṃ, tāpayanti [tāsayanti (sī. syā.)] mamaṃ sadā.

238.

‘‘Kiṃ me puttehi dārehi, rajjena sakalena ca;

Yaṃnūna pabbajeyyāhaṃ, gatimaggaṃ visodhaye.

239.

‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

240.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Saṅgāmāvacare ṭhāne, anapekkho vihāyahaṃ;

Sakakammena santatto, nikkhamiṃ anagāriyaṃ.

241.

‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

242.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāretvāna [pahāyitvāna (sī. pī.), chaḍḍayitvāna (syā.)] te sabbe, nikkhamiṃ anagāriyaṃ.

243.

‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsite;

Dīpe athopi veyagghe, sannaddhe ussitaddhaje;

Te sabbe parihāretvā [parivajjetvā (syā.), parihāyitvā (pī.)], pabbajiṃ anagāriyaṃ.

244.

‘‘Saṭṭhi dhenusahassāni, sabbā kaṃsūpadhāraṇā;

Tāyopi [gāviyo (syā.), dhenuyo (ka.)] chaḍḍayitvāna, pabbajiṃ anagāriyaṃ.

245.

‘‘Saṭṭhi itthisahassāni, sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

246.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Tā hitvā kandamānāyo, pabbajiṃ anagāriyaṃ.

247.

‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Chaḍḍayitvāna taṃ rajjaṃ, pabbajiṃ anagāriyaṃ.

248.

‘‘Nagarā nikkhamitvāna, himavantamupāgamiṃ;

Bhāgīrathīnadītīre, assamaṃ māpayiṃ ahaṃ.

249.

‘‘Paṇṇasālaṃ karitvāna, agyāgāraṃ akāsahaṃ;

Āraddhavīriyo pahitatto, vasāmi assame ahaṃ.

250.

‘‘Maṇḍape rukkhamūle vā, suññāgāre ca jhāyato;

Na tu vijjati tāso me, na passe bhayabheravaṃ.

251.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Ñāṇālokena jotanto, loke uppajji tāvade.

252.

‘‘Mama assamasāmantā, yakkho āsi mahiddhiko;

Buddhaseṭṭhamhi uppanne, ārocesi mamaṃ tadā.

253.

‘‘Buddho loke samuppanno, sumedho nāma cakkhumā;

Tāreti janataṃ sabbaṃ, tampi so tārayissati.

254.

‘‘Yakkhassa vacanaṃ sutvā, saṃviggo āsi tāvade;

Buddho buddhoti cintento, assamaṃ paṭisāmayiṃ.

255.

‘‘Aggidāruñca chaḍḍetvā, saṃsāmetvāna santhataṃ;

Assamaṃ abhivanditvā, nikkhamiṃ vipinā ahaṃ.

256.

‘‘Tato candanamādāya, gāmā gāmaṃ purā puraṃ;

Devadevaṃ gavesanto, upagacchiṃ vināyakaṃ.

257.

‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

Catusaccaṃ pakāsento, bodheti janataṃ bahuṃ.

258.

‘‘Añjaliṃ paggahetvāna, sīse katvāna candanaṃ;

Sambuddhaṃ abhivādetvā, imā gāthā abhāsahaṃ.

259.

‘‘‘Vassike pupphamānamhi, santike upavāyati;

Tvaṃ vīra guṇagandhena, disā sabbā pavāyasi.

260.

‘‘‘Campake nāgavanike, atimuttakaketake;

Sālesu pupphamānesu, anuvātaṃ pavāyati.

261.

‘‘‘Tava gandhaṃ suṇitvāna, himavantā idhāgamiṃ;

Pūjemi taṃ mahāvīra, lokajeṭṭha mahāyasa’.

262.

‘‘Varacandanenānulimpiṃ, sumedhaṃ lokanāyakaṃ;

Sakaṃ cittaṃ pasādetvā, tuṇhī aṭṭhāsi tāvade.

263.

‘‘Sumedho nāma bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

264.

‘‘‘Yo me guṇe pakittesi, candanañca apūjayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

265.

‘‘‘Ādeyyavākyavacano, brahmā uju patāpavā;

Pañcavīsatikappāni, sappabhāso bhavissati.

266.

‘‘‘Chabbīsatikappasate, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

267.

‘‘‘Tettiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

268.

‘‘‘Tato cutoyaṃ manujo, manussattaṃ gamissati;

Puññakammena saṃyutto, brahmabandhu bhavissati.

269.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Tilakkhaṇena sampanno, bāvarī nāma brāhmaṇo.

270.

‘‘‘Tassa sisso bhavitvāna, hessati mantapāragū;

Upagantvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ.

271.

‘‘‘Pucchitvā nipuṇe pañhe, bhāvayitvāna añjasaṃ [hāsayitvāna mānasaṃ (syā.), bhāvayitvāna sañcayaṃ (ka.)];

Sabbāsave pariññāya, viharissatināsavo’.

272.

‘‘Tividhaggi nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

273.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

274.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

275.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.

Todeyyattherassāpadānaṃ aṭṭhamaṃ.

9. Jatukaṇṇittheraapadānaṃ

276.

‘‘Nagare haṃsavatiyā, seṭṭhiputto ahosahaṃ;

Samappito kāmaguṇe, paricāremahaṃ tadā.

277.

‘‘Tato [tayo (sī.)] pāsādamāruyha, mahābhoge valañjako [ubbiddhā gehaluñjakā (ka.), ubbiddhāgehalañchakā (sī.)];

Tattha naccehi gītehi, paricāremahaṃ tadā.

278.

‘‘Tūriyā āhatā mayhaṃ, sammatāḷasamāhitā;

Naccantā [rañjantī (syā.), rajjantā (ka.)] itthiyo sabbā, harantiyeva me mano.

279.

‘‘Celāpikā [celāvakā (syā.), velāmikā (pī.)] lāmaṇikā [vāmanikā (syā. pī.)], kuñjavāsī timajjhikā [kuñjavā sīhimajjhitā (syā.), kujjā vā sīhimajjhikā (pī.)];

Laṅghikā sokajjhāyī ca, parivārenti maṃ sadā.

280.

‘‘Vetāḷino kumbhathūnī, naṭā ca naccakā bahū;

Naṭakā nāṭakā ceva, parivārenti maṃ sadā.

281.

‘‘Kappakā nhāpakā sūdā, mālākārā supāsakā [sumāpakā (sī. syā.)];

Jallā mallā ca te sabbe, parivārenti maṃ sadā.

282.

‘‘Etesu kīḷamānesu, sikkhite katupāsane;

Rattindivaṃ na jānāmi, indova tidasaṅgaṇe.

283.

‘‘Addhikā pathikā sabbe, yācakā varakā bahū;

Upagacchanti te niccaṃ, bhikkhayantā mamaṃ gharaṃ.

284.

‘‘Samaṇā brāhmaṇā ceva, puññakkhettā anuttarā;

Vaḍḍhayantā mamaṃ puññaṃ, āgacchanti mamaṃ gharaṃ.

285.

‘‘Paṭagā [paṭakā (sī. syā.), padakā (pī.)] laṭukā [laṭakā (sī.)] sabbe, nigaṇṭhā pupphasāṭakā;

Tedaṇḍikā ekasikhā, āgacchanti mamaṃ gharaṃ.

286.

‘‘Ājīvakā viluttāvī, godhammā devadhammikā;

Rajojalladharā ete, āgacchanti mamaṃ gharaṃ.

287.

‘‘Parittakā santipattā [parivattakā siddhipattā (sī. syā. pī.)], kodhapugganikā [koṇḍapuggaṇikā (sī.), koṇḍapuggalikā (pī.)] bahū;

Tapassī vanacārī ca, āgacchanti mamaṃ gharaṃ.

288.

‘‘Oḍḍakā damiḷā ceva, sākuḷā malavāḷakā [malayālakā (sī. syā. pī.)];

Savarā yonakā ceva, āgacchanti mamaṃ gharaṃ.

289.

‘‘Andhakā muṇḍakā sabbe, koṭalā hanuvindakā [kolakā sānuvindakā (sī. pī.)];

Ārāvacīnaraṭṭhā ca, āgacchanti mamaṃ gharaṃ.

290.

‘‘Alasandakā [alasantā (ka.)] pallavakā, dhammarā niggamānusā [babbarā bhaggakārusā (sī.)];

Gehikā [rohitā (sī.), bāhikā (pī.)] cetaputtā ca, āgacchanti mamaṃ gharaṃ.

291.

‘‘Mādhurakā kosalakā, kaliṅgā [kāsikā (sī.)] hatthiporikā;

Isiṇḍā makkalā ceva, āgacchanti mamaṃ gharaṃ.

292.

‘‘Celāvakā ārabbhā [arammā (sī. pī.)] ca, oghuḷhā [okkalā (sī.)] meghalā bahū;

Khuddakā suddakā ceva, āgacchanti mamaṃ gharaṃ.

293.

‘‘Rohaṇā sindhavā ceva, citakā ekakaṇṇikā;

Suraṭṭhā aparantā ca, āgacchanti mamaṃ gharaṃ.

294.

‘‘Suppārakā kumārā [kikumārā (sī. pī.)] ca, mallasovaṇṇabhūmikā [malayā soṇṇabhūmikā (sī. syā. pī.)];

Vajjītaṅgā [vajjī tārā (sī.), vajjīhārā (syā. pī.)] ca te sabbe, āgacchanti mamaṃ gharaṃ.

295.

‘‘Naḷakārā pesakārā, cammakārā ca tacchakā;

Kammārā kumbhakārā ca, āgacchanti mamaṃ gharaṃ.

296.

‘‘Maṇikārā lohakārā, soṇṇakārā ca dussikā;

Tipukārā ca te sabbe, āgacchanti mamaṃ gharaṃ.

297.

‘‘Usukārā bhamakārā, pesakārā ca gandhikā;

Rajakā tunnavāyā ca, āgacchanti mamaṃ gharaṃ.

298.

‘‘Telikā kaṭṭhahārā ca, udahārā ca pessikā;

Sūpikā sūparakkhā ca, āgacchanti mamaṃ gharaṃ.

299.

‘‘Dovārikā anīkaṭṭhā, bandhikā [vandikā (sī.), ganthikā (syā.), sandikā (pī.)] pupphachaḍḍakā;

Hatthāruhā hatthipālā, āgacchanti mamaṃ gharaṃ.

300.

‘‘Ānandassa mahārañño [ānandassa nāma rañño (syā.), arindamanāma rañño (pī.)], mamatthassa [pamattassa (sī. pī.), samaggassa (syā.)] adāsahaṃ;

Sattavaṇṇena ratanena, ūnatthaṃ [ūnattaṃ (sī. syā. pī.)] pūrayāmahaṃ.

301.

‘‘Ye mayā kittitā sabbe, nānāvaṇṇā bahū janā;

Tesāhaṃ cittamaññāya, tappayiṃ ratanenahaṃ.

302.

‘‘Vaggūsu bhāsamānāsu, vajjamānāsu bherisu;

Saṅkhesu dhamayantesu, sakagehe ramāmahaṃ.

303.

‘‘Bhagavā tamhi samaye, padumuttaranāyako;

Vasīsatasahassehi, parikkhīṇāsavehi so.

304.

‘‘Bhikkhūhi sahito vīthiṃ, paṭipajjittha cakkhumā;

Obhāsento disā sabbā, dīparukkhova jotati.

305.

‘‘Vajjanti bheriyo sabbā, gacchante lokanāyake;

Pabhā niddhāvate tassa, sataraṃsīva uggato.

306.

‘‘Kavāṭantarikāyāpi, paviṭṭhena ca rasminā;

Antogharesu vipulo, āloko āsi tāvade.

307.

‘‘Pabhaṃ disvāna buddhassa, pārisajje avocahaṃ;

Nissaṃsayaṃ buddhaseṭṭho, imaṃ vīthimupāgato.

308.

‘‘Khippaṃ oruyha pāsādā, agamiṃ antarāpaṇaṃ;

Sambuddhaṃ abhivādetvā, idaṃ vacanamabraviṃ.

309.

‘‘‘Anukampatu me buddho, jalajuttamanāyako;

Vasīsatasahassehi, adhivāsesi so muni’.

310.

‘‘Nimantetvāna sambuddhaṃ, abhinesiṃ sakaṃ gharaṃ;

Tattha annena pānena, santappesiṃ mahāmuniṃ.

311.

‘‘Bhuttāviṃ kālamaññāya, buddhaseṭṭhassa tādino;

Sataṅgikena tūriyena, buddhaseṭṭhaṃ upaṭṭhahiṃ.

312.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antoghare nisīditvā, imā gāthā abhāsatha.

313.

‘‘‘Yo maṃ tūriyehupaṭṭhāsi, annapānañcadāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

314.

‘‘‘Pahūtabhakkho hutvāna, sahirañño sabhojano;

Catudīpe ekarajjaṃ, kārayissatiyaṃ naro.

315.

‘‘‘Pañcasīle samādāya, dasakammapathe tato;

Samādāya pavattento, parisaṃ sikkhāpayissati.

316.

‘‘‘Tūriyasatasahassāni, bheriyo samalaṅkatā;

Vajjayissantimaṃ niccaṃ, upaṭṭhānassidaṃ phalaṃ.

317.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati.

318.

‘‘‘Catusaṭṭhikkhattuṃ rājā, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

319.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

320.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Anūnabhogo hutvāna, manussattaṃ gamissati.

321.

‘‘‘Ajjhāyako bhavitvāna, tiṇṇaṃ vedāna pāragū;

Uttamatthaṃ gavesanto, carissati mahiṃ imaṃ.

322.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsanebhiramissati.

323.

‘‘‘Ārādhayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Kilese jhāpayitvāna, arahāyaṃ bhavissati’.

324.

‘‘Vipine byaggharājāva, migarājāva kesarī;

Abhīto viharāmajja, sakyaputtassa sāsane.

325.

‘‘Devaloke manusse vā, dalidde duggatimhi vā;

Nibbattiṃ me na passāmi, upaṭṭhānassidaṃ phalaṃ.

326.

‘‘Vivekamanuyuttomhi , upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

327.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

328.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

329.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti.

Jatukaṇṇittherassāpadānaṃ navamaṃ.

10. Udenattheraapadānaṃ

330.

‘‘Himavantassāvidūre , padumo nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

331.

‘‘Nadiyo sandare tattha, supatitthā manoramā;

Acchodakā sītajalā, sandare nadiyo sadā.

332.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Sobhentā nadiyo ete, vasanti nadiyā sadā.

333.

‘‘Ambajambūhi sañchannā, kareritilakā tathā;

Uddālakā pāṭaliyo, sobhenti mama assamaṃ.

334.

‘‘Aṅkolakā bimbijālā, māyākārī ca pupphitā;

Gandhena upavāyantā, sobhenti mama assamaṃ.

335.

‘‘Atimuttā sattalikā, nāgā sālā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

336.

‘‘Kosambā saḷalā nīpā, aṭṭhaṅgāpi ca pupphitā [aṭṭhaṅgā ca supupphitā (sī.), kaṭṭhaṅgā ca supupphitā (pī.)];

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

337.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni bahu assame.

338.

‘‘Kalambā kandalī tattha, pupphanti mama assame;

Dibbagandhaṃ [dibbagandhā (sī. syā. pī.) evaṃ paratthapi] sampavantā, sobhenti mama assamaṃ.

339.

‘‘Asokapiṇḍivārī ca [asokapiṇḍī ca varī (sī. syā.), asokapiṇḍī ca vārī (pī.)], nimbarukkhā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

340.

‘‘Punnāgā giripunnāgā, timirā tattha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

341.

‘‘Nigguṇḍī sirinigguṇḍī, camparukkhettha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

342.

‘‘Avidūre pokkharaṇī, cakkavākūpakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca.

343.

‘‘Acchodakā sītajalā, supatitthā manoramā;

Acchā phalikasamānā, sobhenti mama assamaṃ.

344.

‘‘Padumā pupphare tattha, puṇḍarīkā ca uppalā;

Mandālakehi sañchannā, sobhenti mama assamaṃ.

345.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Vicarantāva te tattha, sobhenti mama assamaṃ.

346.

‘‘Kumbhīlā susumārā ca, kacchapā ca gahā bahū;

Ogahā ajagarā ca, sobhenti mama assamaṃ.

347.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Dindibhā sāḷikā cettha, sobhenti mama assamaṃ.

348.

‘‘Nayitā ambagandhī ca, ketakā tattha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

349.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Anusañcarantā pavane, sobhenti mama assamaṃ.

350.

‘‘Jaṭābhārena bharitā, ajinuttaravāsanā;

Anusañcarantā pavane, sobhenti mama assamaṃ.

351.

‘‘Ajinānidharā ete, nipakā santavuttino;

Appāhārāva te sabbe, sobhenti mama assamaṃ.

352.

‘‘Khāribhāraṃ gahetvāna, ajjhogayha vanaṃ tadā;

Mūlaphalāni bhuñjantā, vasanti assame tadā.

353.

‘‘Na te dāruṃ āharanti, udakaṃ pādadhovanaṃ;

Sabbesaṃ ānubhāvena, sayamevāharīyati.

354.

‘‘Cullāsītisahassāni, isayettha samāgatā;

Sabbeva jhāyino ete, uttamatthagavesakā.

355.

‘‘Tapassino brahmacārī, codentā appanāva te;

Ambarāvacarā sabbe, vasanti assame tadā.

356.

‘‘Pañcāhaṃ sannipatanti, ekaggā santavuttino;

Aññoññaṃ abhivādetvā, pakkamanti disāmukhā.

357.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ vidhamaṃ, uppajji tāvade jino.

358.

‘‘Mama assamasāmantā, yakkho āsi mahiddhiko;

So me saṃsittha sambuddhaṃ, jalajuttamanāyakaṃ.

359.

‘‘Esa buddho samuppanno, padumuttaro mahāmuni;

Khippaṃ gantvāna sambuddhaṃ, payirūpāsa mārisa.

360.

‘‘Yakkhassa vacanaṃ sutvā, vippasannena cetasā;

Assamaṃ saṃsāmetvāna, nikkhamiṃ vipinā tadā.

361.

‘‘Ceḷeva ḍayhamānamhi, nikkhamitvāna assamā;

Ekarattiṃ nivāsetvā [nivasitvā (sī.), nivāsena (?)], upagacchiṃ vināyakaṃ.

362.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Catusaccaṃ pakāsento, desesi amataṃ padaṃ.

363.

‘‘Suphullaṃ padumaṃ gayha, upagantvā mahesino;

Pasannacitto sumano, buddhassa abhiropayiṃ.

364.

‘‘Pūjayitvāna sambuddhaṃ, jalajuttamanāyakaṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

365.

‘‘Yena ñāṇena sambuddho, vasatīha anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

366.

‘‘‘Saṃsārasotaṃ chinditvā, tāresi sabbapāṇinaṃ;

Tava dhammaṃ suṇitvāna, taṇhāsotaṃ taranti te.

367.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttama [dipaduttama (sī. syā. pī.)].

368.

‘‘‘Yāvatā gaṇino loke, satthavāhā pavuccare;

Tuvaṃ aggosi sabbaññu, tava antogadhāva te.

369.

‘‘‘Tava ñāṇena sabbaññu, tāresi janataṃ bahuṃ;

Tava dassanamāgamma, dukkhassantaṃ karissare.

370.

‘‘‘Ye kecime gandhajātā, loke vāyanti cakkhuma;

Tava gandhasamo natthi, puññakkhette mahāmune’.

371.

‘‘‘Tiracchānayoniṃ nirayaṃ, parimocesi [parimocehi (syā. ka.)] cakkhuma;

Asaṅkhataṃ padaṃ santaṃ, desesi [desehi (syā. ka.)] tvaṃ mahāmune’.

372.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

373.

‘‘‘Yo me ñāṇaṃ apūjesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

374.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati’.

375.

‘‘Suladdhalābhaṃ laddhomhi, tosayitvāna subbataṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

376.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

377.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

378.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.

Udenattherassāpadānaṃ dasamaṃ.

Metteyyavaggo ekacattālīsamo.

Tassuddānaṃ –

Metteyyo puṇṇako thero, mettagū dhotakopi ca;

Upasivo ca nando ca, hemako sattamo tahiṃ.

Todeyyo jatukaṇṇī ca, udeno ca mahāyaso;

Tīṇi gāthāsatānettha, asīti tīṇi cuttariṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app