17. Supāricariyavaggo

open all | close all

1. Supāricariyattheraapadānaṃ

1.

‘‘Padumo nāma nāmena, dvipadindo narāsabho;

Pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.

2.

‘‘Yakkhānaṃ samayo āsi, avidūre mahesino;

Yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.

3.

‘‘Buddhassa giramaññāya, amatassa ca desanaṃ;

Pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.

4.

‘‘Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;

Tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.

5.

‘‘Ūnatiṃse kappasate, samalaṅkatanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.

Supāricariyattherassāpadānaṃ paṭhamaṃ.

2. Kaṇaverapupphiyattheraapadānaṃ

7.

‘‘Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;

Purakkhato sāvakehi, nagaraṃ paṭipajjatha.

8.

‘‘Rañño antepure āsiṃ, gopako abhisammato;

Pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.

9.

‘‘Kaṇaveraṃ [karavīraṃ (sakkatānulomaṃ), kaṇavīraṃ (pākata)] gahetvāna, bhikkhusaṅghe samokiriṃ;

Buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.

10.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ [ropayiṃ (syā.)];

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

11.

‘‘Sattāsītimhito kappe, caturāsuṃ mahiddhikā;

Sattaratanasampannā, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ.

3. Khajjakadāyakattheraapadānaṃ

13.

‘‘Tissassa kho bhagavato, pubbe phalamadāsahaṃ;

Nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.

14.

‘‘Buddhassa tamahaṃ datvā, tissassa tu mahesino;

Modāmahaṃ kāmakāmī, upapajjiṃ [kāmakārī, upapajjaṃ (sī.)] yamicchakaṃ [sabbatthapi evameva dissati].

15.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

16.

‘‘Ito terasakappamhi, rājā indasamo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.

Khajjakadāyakattherassāpadānaṃ tatiyaṃ.

4. Desapūjakattheraapadānaṃ

18.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Abbhuggantvāna vehāsaṃ, gacchate anilañjase.

19.

‘‘Yamhi dese ṭhito satthā, abbhuggacchi mahāmuni;

Tāhaṃ desaṃ apūjesiṃ, pasanno sehi pāṇibhi.

20.

‘‘Aṭṭhārase kappasate, addasaṃ yaṃ mahāmuniṃ;

Duggatiṃ nābhijānāmi, desapūjāyidaṃ phalaṃ.

21.

‘‘Ekādase kappasate, gosujātasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.

Desapūjakattherassāpadānaṃ catutthaṃ.

5. Kaṇikārachattiyattheraapadānaṃ

23.

‘‘Vessabhū nāma sambuddho, lokajeṭṭho narāsabho;

Divāvihārāya muni, ogāhayi mahāvanaṃ.

24.

‘‘Kaṇikāraṃ ocinitvā, chattaṃ katvānahaṃ tadā;

Pupphacchadanaṃ katvāna, buddhassa abhiropayiṃ.

25.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Ito vīsatikappamhi, soṇṇābhā aṭṭha khattiyā;

Sattaratanasampannā, cakkavattī mahabbalā.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārachattiyattherassāpadānaṃ pañcamaṃ.

6. Sappidāyakattheraapadānaṃ

28.

‘‘Phusso nāmāsi [nāmātha (sī.)] bhagavā, āhutīnaṃ paṭiggaho;

Gacchate vīthiyaṃ vīro, nibbāpento mahājanaṃ.

29.

‘‘Anupubbena bhagavā, āgacchi mama santikaṃ;

Tato taṃ [tatohaṃ (sī. syā.)] pattaṃ paggayha, sappitelamadāsahaṃ.

30.

‘‘Dvenavute ito kappe, yaṃ sappimadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappidānassidaṃ phalaṃ.

31.

‘‘Chappaññāse ito kappe, eko āsi samodako;

Sattaratanasampanno, cakkavattī mahabbalo.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Yūthikapupphiyattheraapadānaṃ

33.

‘‘Candabhāgānadītīre , anusotaṃ vajāmahaṃ;

Sayambhuṃ addasaṃ tattha, sālarājaṃva phullitaṃ.

34.

‘‘Pupphaṃ yūthikamādāya, upagacchiṃ mahāmuniṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

35.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

36.

‘‘Sattasaṭṭhimhito kappe, eko sāmuddharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.

Yūthikapupphiyattherassāpadānaṃ sattamaṃ.

8. Dussadāyakattheraapadānaṃ

38.

‘‘Tivarāyaṃ pure ramme, rājaputtosahaṃ [rājaputto ahaṃ (sī. syā.)] tadā;

Paṇṇākāraṃ labhitvāna, upasantassadāsahaṃ.

39.

‘‘Adhivāsesi bhagavā, vatthaṃ [navaṃ (ka.)] hatthena āmasi;

Siddhattho adhivāsetvā, vehāsaṃ nabhamuggami.

40.

‘‘Buddhassa gacchamānassa, dussā dhāvanti pacchato;

Tattha cittaṃ pasādesiṃ, buddho no aggapuggalo.

41.

‘‘Catunnavutito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.

42.

‘‘Sattasaṭṭhimhito kappe, cakkavattī tadā ahu;

Parisuddhoti nāmena, manujindo mahabbalo.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.

Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Samādapakattheraapadānaṃ

44.

‘‘Nagare bandhumatiyā, mahāpūgagaṇo ahu;

Tesāhaṃ pavaro āsiṃ, mama baddhacarā [paṭṭhacarā (syā.)] ca te.

45.

‘‘Sabbe te sannipātetvā, puññakamme samādayiṃ;

Māḷaṃ kassāma saṅghassa, puññakkhettaṃ anuttaraṃ.

46.

‘‘Sādhūti te paṭissutvā, mama chandavasānugā;

Niṭṭhāpetvā ca taṃ māḷaṃ, vipassissa adamhase.

47.

‘‘Ekanavutito kappe, yaṃ māḷamadadiṃ tadā;

Duggatiṃ nābhijānāmi, māḷadānassidaṃ phalaṃ.

48.

‘‘Ekūnasattatikappe [ekūnasaṭṭhikappamhi (sī. syā.)],

Eko āsi janādhipo.

Ādeyyo nāma nāmena, cakkavattī mahabbalo.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti.

Samādapakattherassāpadānaṃ navamaṃ.

10. Pañcaṅguliyattheraapadānaṃ

50.

‘‘Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;

Pavisati gandhakuṭiṃ, vihārakusalo muni.

51.

‘‘Sugandhamālamādāya, agamāsiṃ jinantikaṃ;

Apasaddo ca sambuddhe, pañcaṅgulimadāsahaṃ.

52.

‘‘Dvenavute ito kappe, yaṃ gandhamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pañcaṅgulissidaṃ [pañcaṅguliyidaṃ (sī.)] phalaṃ.

53.

‘‘Dvesattatimhito kappe, rājā āsiṃ sayampabho;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti;

Pañcaṅguliyattherassāpadānaṃ dasamaṃ.

Supāricariyavaggo sattarasamo.

Tassuddānaṃ –

Supāricari kaṇaverī, khajjako desapūjako;

Kaṇikāro sappidado, yūthiko dussadāyako;

Māḷo ca pañcaṅguliko, catupaññāsa gāthakāti.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app