31. Padumakesaravaggo

open all | close all

1. Padumakesariyattheraapadānaṃ

1.

‘‘Isisaṅghe ahaṃ pubbe, āsiṃ mātaṅgavāraṇo;

Mahesīnaṃ pasādena, padmakesaramokiriṃ.

2.

‘‘Paccekajinaseṭṭhesu, dhutarāgesu tādisu;

Tesu cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

3.

‘‘Ekanavutito kappe, kesaraṃ okiriṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumakesariyo thero imā gāthāyo abhāsitthāti.

Padumakesariyattherassāpadānaṃ paṭhamaṃ.

2. Sabbagandhiyattheraapadānaṃ

5.

‘‘Gandhamālaṃ mayā dinnaṃ, vipassissa mahesino;

Adāsiṃ ujubhūtassa, koseyyavatthamuttamaṃ.

6.

‘‘Ekanavutito kappe, yaṃ vatthamadadiṃ [gandhamadadiṃ (syā.)] pure;

Duggatiṃ nābhijānāmi, gandhadānassidaṃ phalaṃ.

7.

‘‘Ito pannarase kappe, suceḷo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti.

Sabbagandhiyattherassāpadānaṃ dutiyaṃ.

3. Paramannadāyakattheraapadānaṃ

9.

‘‘Kaṇikāraṃva jotantaṃ, udayantaṃva bhāṇumaṃ;

Vipassiṃ addasaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

10.

‘‘Añjaliṃ paggahetvāna, abhinesiṃ sakaṃ gharaṃ;

Abhinetvāna sambuddhaṃ, paramannamadāsahaṃ.

11.

‘‘Ekanavutito kappe, paramannamadiṃ [paramannaṃ dadiṃ (sī.), paramannamadaṃ (syā.)] tadā;

Duggatiṃ nābhijānāmi, paramannassidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paramannadāyako thero imā gāthāyo abhāsitthāti.

Paramannadāyakattherassāpadānaṃ tatiyaṃ.

4. Dhammasaññakattheraapadānaṃ

13.

‘‘Vipassino bhagavato, mahābodhimaho ahu;

Rukkhaṭṭhasseva sambuddho, [rukkhaṭṭheyeva sambuddhe (sī.), rukkhaṭṭho iva sambuddho (aṭṭha.) ettha rukkhaṭṭhasseva bodhimahakārajanassa sambuddho catusaccaṃ pakāsetīti atthopi sakkā ñātuṃ] lokajeṭṭho narāsabho [lokajeṭṭhe narāsabhe (sī.)].

14.

‘‘Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Catusaccaṃ pakāseti, vācāsabhimudīrayaṃ.

15.

‘‘Saṅkhittena ca desento, vitthārena ca desayaṃ [desayi (syā.), bhāsati (ka.)];

Vivaṭṭacchado sambuddho, nibbāpesi mahājanaṃ.

16.

‘‘Tassāhaṃ dhammaṃ sutvāna, lokajeṭṭhassa tādino;

Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho.

17.

‘‘Ekanavutito kappe, yaṃ dhammamasuṇiṃ tadā;

Duggatiṃ nābhijānāmi, dhammasavassidaṃ phalaṃ.

18.

‘‘Tettiṃsamhi ito kappe, eko āsiṃ mahīpati;

Sutavā nāma nāmena, cakkavattī mahabbalo.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.

Dhammasaññakattherassāpadānaṃ catutthaṃ.

5. Phaladāyakattheraapadānaṃ

20.

‘‘Bhāgīrathīnadītīre , ahosi assamo tadā;

Tamahaṃ assamaṃ gacchiṃ, phalahattho apekkhavā.

21.

‘‘Vipassiṃ tattha addakkhiṃ, pītaraṃsiṃva bhāṇumaṃ;

Yaṃ me atthi phalaṃ sabbaṃ, adāsiṃ satthuno ahaṃ.

22.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ pañcamaṃ.

6. Sampasādakattheraapadānaṃ

24.

‘‘‘Namo te buddha vīratthu, vippamuttosi sabbadhi;

Byasanamhi [byasanaṃ hi (sī.)] anuppatto, tassa me saraṇaṃ bhava’.

25.

‘‘Siddhattho tassa byākāsi, loke appaṭipuggalo;

‘Mahodadhisamo saṅgho, appameyyo anuttaro.

26.

‘‘‘Tattha tvaṃ viraje khette, anantaphaladāyake;

Saṅghe cittaṃ pasādetvā, subījaṃ vāpa [cāpi (sī.), vāpi (syā.)] ropaya.

27.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Mameva anusāsitvā, vehāsaṃ nabhamuggami.

28.

‘‘Aciraṃ gatamattamhi, sabbaññumhi narāsabhe;

Maraṇaṃ samanuppatto, tusitaṃ upapajjahaṃ.

29.

‘‘Tadāhaṃ viraje khette, anantaphaladāyake;

Saṅghe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

30.

‘‘Catunnavutito kappe, pasādamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.

Sampasādakattherassāpadānaṃ chaṭṭhaṃ.

7. Ārāmadāyakattheraapadānaṃ

32.

‘‘Siddhatthassa bhagavato, ārāmo ropito mayā;

Sandacchāyesu [sītachāyesu (syā.), santacchāyesu (ka.)] rukkhesu, upāsantesu pakkhisu.

33.

‘‘Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Ārāmaṃ abhināmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.

34.

‘‘Haṭṭho haṭṭhena cittena, phalaṃ pupphamadāsahaṃ;

Tato jātappasādova, taṃ vanaṃ pariṇāmayiṃ.

35.

‘‘Buddhassa yamidaṃ dāsiṃ, vippasannena cetasā;

Bhave nibbattamānamhi, nibbattati phalaṃ mama.

36.

‘‘Catunnavutito kappe, yaṃ ārāmamadaṃ tadā;

Duggatiṃ nābhijānāmi, ārāmassa idaṃ phalaṃ.

37.

‘‘Sattatiṃse ito kappe, sattāsuṃ mudusītalā;

Sattaratanasampannā, cakkavattī mahabbalā.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti.

Ārāmadāyakattherassāpadānaṃ sattamaṃ.

8. Anulepadāyakattheraapadānaṃ

39.

‘‘Atthadassissa munino, addasaṃ sāvakaṃ ahaṃ;

Navakammaṃ karontassa, sīmāya upagacchahaṃ.

40.

‘‘Niṭṭhite navakamme ca, anulepamadāsahaṃ;

Pasannacitto sumano, puññakkhette anuttare.

41.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, anulepassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Buddhasaññakattheraapadānaṃ

43.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva bhāṇumaṃ;

Vanantaragataṃ santaṃ, lokajeṭṭhaṃ narāsabhaṃ.

44.

‘‘Addasaṃ supinantena, siddhatthaṃ lokanāyakaṃ;

Tattha cittaṃ pasādetvā, sugatiṃ upapajjahaṃ.

45.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ navamaṃ.

10. Pabbhāradāyakattheraapadānaṃ

47.

‘‘Piyadassino bhagavato, pabbhāro sodhito mayā;

Ghaṭakañca upaṭṭhāsiṃ, paribhogāya tādino.

48.

‘‘Taṃ me buddho viyākāsi, piyadassī mahāmuni;

Sahassakaṇḍo satabheṇḍu [satageṇḍu (syā. ka.)], dhajālu haritāmayo.

49.

‘‘Nibbattissati so yūpo, ratanañca anappakaṃ;

Pabbhāradānaṃ datvāna, kappaṃ saggamhi modahaṃ.

50.

‘‘Ito bāttiṃsakappamhi, susuddho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

51.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.

Pabbhāradāyakattherassāpadānaṃ dasamaṃ.

Padumakesaravaggo ekatiṃsatimo.

Tassuddānaṃ –

Kesaraṃ gandhamannañca, dhammasaññī phalena ca;

Pasādārāmadāyī ca, lepako buddhasaññako;

Pabbhārado ca gāthāyo, ekapaññāsa kittitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app