30. Citakapūjakavaggo

open all | close all

1. Citakapūjakattheraapadānaṃ

1.

‘‘Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā;

Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ.

2.

‘‘Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;

Tañca pupphaṃ samānetvā, citake okiriṃ ahaṃ.

3.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Sattavīse [sattatiṃse (ka.)] ito kappe, sattāsuṃ manujādhipā;

Supajjalitanāmā te, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ paṭhamaṃ.

2. Pupphadhārakattheraapadānaṃ

6.

‘‘Vākacīradharo āsiṃ, ajinuttaravāsano;

Abhiññā pañca nibbattā, candassa parimajjako.

7.

‘‘Vipassiṃ lokapajjotaṃ, disvā abhigataṃ mamaṃ;

Pāricchattakapupphāni, dhāresiṃ satthuno ahaṃ.

8.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhāraṇāya idaṃ phalaṃ.

9.

‘‘Sattāsītimhito kappe, eko āsiṃ mahīpati;

Samantadhāraṇo nāma, cakkavattī mahabbalo.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaṃ dutiyaṃ.

3. Chattadāyakattheraapadānaṃ

11.

‘‘Putto mama pabbajito, kāsāyavasano tadā;

So ca buddhattaṃ sampatto, nibbuto lokapūjito.

12.

‘‘Vicinanto sakaṃ puttaṃ, agamaṃ pacchato ahaṃ;

Nibbutassa mahantassa, citakaṃ agamāsahaṃ.

13.

‘‘Paggayha añjaliṃ tattha, vanditvā citakaṃ ahaṃ;

Setacchattañca paggayha, āropesiṃ ahaṃ tadā.

14.

‘‘Catunnavutito kappe, yaṃ chattamabhiropayiṃ;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

15.

‘‘Pañcavīse ito kappe, satta āsuṃ janādhipā;

Mahārahasanāmā te, cakkavattī mahabbalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.

Chattadāyakattherassāpadānaṃ tatiyaṃ.

4. Saddasaññakattheraapadānaṃ

17.

‘‘Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu;

Buddhaseṭṭhassa lokamhi, pātubhāvo mahesino.

18.

‘‘Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ;

Maraṇañca anuppatto, buddhasaññamanussariṃ.

19.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ catutthaṃ.

5. Gosīsanikkhepakattheraapadānaṃ

21.

‘‘Ārāmadvārā nikkhamma, gosīsaṃ santhataṃ mayā;

Anubhomi sakaṃ kammaṃ, pubbakammassidaṃ phalaṃ.

22.

‘‘Ājāniyā vātajavā, sindhavā sīghavāhanā;

Anubhomi sabbametaṃ, gosīsassa idaṃ phalaṃ.

23.

‘‘Aho kāraṃ paramakāraṃ, sukhatte sukataṃ mayā;

Saṅghe katassa kārassa, na aññaṃ kalamagghati.

24.

‘‘Catunnavutito kappe, yaṃ sīsaṃ santhariṃ ahaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

25.

‘‘Pañcasattatikappamhi, suppatiṭṭhitanāmako;

Eko āsiṃ mahātejo, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti.

Gosīsanikkhepakattherassāpadānaṃ pañcamaṃ.

6. Pādapūjakattheraapadānaṃ

27.

‘‘Pabbate himavantamhi, ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

28.

‘‘Upetaṃ tamahaṃ [upetopi tadā (syā.), upesiṃ tamahaṃ (?)] buddhaṃ, vipassiṃ lokanāyakaṃ;

Candanaṃ tagarañcāpi, pāde osiñcahaṃ tadā.

29.

‘‘Ekanavutito kappe, yaṃ pādaṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, pādapūjāyidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādapūjako thero imā gāthāyo abhāsitthāti.

Pādapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Desakittakattheraapadānaṃ

31.

‘‘Upasālakanāmohaṃ , ahosiṃ brāhmaṇo tadā;

Kānanaṃ vanamogāḷhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

32.

‘‘Disvāna vandiṃ pādesu, lokāhutipaṭiggahaṃ;

Pasannacittaṃ maṃ ñatvā, buddho antaradhāyatha.

33.

‘‘Kānanā abhinikkhamma, buddhaseṭṭhamanussariṃ;

Taṃ desaṃ kittayitvāna, kappaṃ saggamhi modahaṃ.

34.

‘‘Dvenavute ito kappe, yaṃ desamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā desakittako thero imā gāthāyo abhāsitthāti.

Desakittakattherassāpadānaṃ sattamaṃ.

8. Saraṇagamaniyattheraapadānaṃ

36.

‘‘Pabbate himavantamhi, ahosiṃ luddako tadā;

Vipassiṃ addasaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

37.

‘‘Upāsitvāna sambuddhaṃ, veyyāvaccamakāsahaṃ;

Saraṇañca upāgacchiṃ, dvipadindassa tādino.

38.

‘‘Ekanavutito kappe, saraṇaṃ upagacchahaṃ;

Duggatiṃ nābhijānāmi, saraṇāgamanapphalaṃ.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ aṭṭhamaṃ.

9. Ambapiṇḍiyattheraapadānaṃ

40.

‘‘Romaso nāma nāmena, dānavo iti vissuto;

Ambapiṇḍī mayā dinnā [ambapiṇḍo mayā dinno (syā.)], vipassissa mahesino.

41.

‘‘Ekanavutito kappe, yamambamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ambadānassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṃ navamaṃ.

10. Anusaṃsāvakattheraapadānaṃ

43.

‘‘Piṇḍāya caramānāhaṃ, vipassimaddasaṃ jinaṃ;

Uḷuṅgabhikkhaṃ pādāsiṃ, dvipadindassa tādino.

44.

‘‘Pasannacitto sumano, abhivādesahaṃ tadā;

Anusaṃsāvayiṃ buddhaṃ, uttamatthassa pattiyā.

45.

‘‘Ekanavutito kappe, anusaṃsāvayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, anusaṃsāvanā phalaṃ.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti.

Anusaṃsāvakattherassāpadānaṃ dasamaṃ.

Citakapūjakavaggo tiṃsatimo.

Tassuddānaṃ –

Citakaṃ pārichatto ca, saddagosīsasantharaṃ;

Pādo padesaṃ saraṇaṃ, ambo saṃsāvakopi ca;

Aṭṭhatālīsa gāthāyo, gaṇitāyo vibhāvibhi.

Atha vagguddānaṃ –

Kaṇikāro hatthidado, ālambaṇudakāsanaṃ;

Tuvaraṃ thomako ceva, ukkhepaṃ sīsupadhānaṃ.

Paṇṇado citapūjī ca, gāthāyo ceva sabbaso;

Cattāri ca satānīha, ekapaññāsameva ca.

Pañcavīsasatā sabbā, dvāsattati taduttari;

Tisataṃ apadānānaṃ, gaṇitā atthadassibhi.

Kaṇikāravaggadasakaṃ.

Tatiyasatakaṃ samattaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app