11. Bhikkhadāyivaggo

open all | close all

1. Bhikkhadāyakattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Pavarā [pavanā (syā.)] abhinikkhantaṃ, vanā nibbanamāgataṃ [vānā nibbānamāgataṃ (syā.)].

2.

‘‘Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;

Paññāya upasantassa, mahāvīrassa tādino.

3.

‘‘Padenānupadāyantaṃ [padenānupadāyanto (sī. syā.)], nibbāpente mahājanaṃ;

Uḷārā vitti me jātā, buddhe ādiccabandhune [vitti me pāhunā tāva, buddhassādiccabandhuno (syā.)].

4.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

5.

‘‘Sattāsītimhito kappe, mahāreṇu sanāmakā;

Sattaratanasampannā, sattete cakkavattino.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.

Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ñāṇasaññikattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisabhājāniyaṃ yathā;

Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃva mahesinaṃ.

8.

‘‘Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ;

Rathiyaṃ paṭipajjantaṃ, lokajeṭṭhaṃ apassahaṃ.

9.

‘‘Ñāṇe cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Pasannacitto sumano, siddhatthamabhivādayiṃ.

10.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

11.

‘‘Tesattatimhito kappe, soḷasāsuṃ naruttamā;

Sattaratanasampannā, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṃ dutiyaṃ.

3. Uppalahatthiyattheraapadānaṃ

13.

‘‘Tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;

Addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ [lokanāyakaṃ (sī.)].

14.

‘‘Pasannacitto sumano, pupphahatthamadāsahaṃ;

Yattha yatthupapajjāmi, tassa kammassa vāhasā.

15.

‘‘Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;

Parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.

16.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.

17.

‘‘Catunnavutupādāya, ṭhapetvā vattamānakaṃ;

Pañcarājasatā tattha, najjasamasanāmakā [najjupamasanāmakā (sī. syā.)].

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.

Uppalahatthiyattherassāpadānaṃ tatiyaṃ.

4. Padapūjakattheraapadānaṃ

19.

‘‘Siddhatthassa bhagavato, jātipupphamadāsahaṃ;

Pādesu satta pupphāni, hāsenokiritāni me.

20.

‘‘Tena kammenahaṃ ajja, abhibhomi narāmare;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

21.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

22.

‘‘Samantagandhanāmāsuṃ, terasa cakkavattino;

Ito pañcamake kappe, cāturantā janādhipā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.

Padapūjakattherassāpadānaṃ catutthaṃ.

5. Muṭṭhipupphiyattheraapadānaṃ

24.

‘‘Sudassanoti nāmena, mālākāro ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

25.

‘‘Jātipupphaṃ gahetvāna, pūjayiṃ padumuttaraṃ;

Visuddhacakkhu sumano, dibbacakkhuṃ samajjhagaṃ.

26.

‘‘Etissā pupphapūjāya, cittassa paṇidhīhi ca;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

27.

‘‘Soḷasāsiṃsu rājāno, devuttarasanāmakā;

Chattiṃsamhi ito kappe, cakkavattī mahabbalā.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.

Muṭṭhipupphiyattherassāpadānaṃ pañcamaṃ.

6. Udakapūjakattheraapadānaṃ

29.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;

Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.

30.

‘‘Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;

Sampaṭicchi mahāvīro, buddho kāruṇiko isi [mayi (syā.)].

31.

‘‘Antalikkhe ṭhito satthā, padumuttaranāmako;

Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.

32.

‘‘‘Iminā dakadānena, pītiuppādanena ca;

Kappasatasahassampi, duggatiṃ nupapajjati’ [nupapajjasi (ka.)].

33.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

34.

‘‘Sahassarājanāmena , tayo te cakkavattino;

Pañcasaṭṭhikappasate, cāturantā janādhipā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.

Udakapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Naḷamāliyattheraapadānaṃ

36.

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Tiṇatthare nisinnassa, upasantassa tādino.

37.

‘‘Naḷamālaṃ gahetvāna, bandhitvā [bījitvā (ka.)] bījaniṃ ahaṃ;

Buddhassa upanāmesiṃ, dvipadindassa tādino.

38.

‘‘Paṭiggahetvā sabbaññū, bījaniṃ lokanāyako;

Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.

39.

‘‘‘Yathā me kāyo nibbāti, pariḷāho na vijjati;

Tatheva tividhaggīhi, cittaṃ tava vimuccatu’.

40.

‘‘Sabbe devā samāgacchuṃ, ye keci vananissitā;

Sossāma buddhavacanaṃ, hāsayantañca dāyakaṃ.

41.

‘‘Nisinno bhagavā tattha, devasaṅghapurakkhato;

Dāyakaṃ sampahaṃsento, imā gāthā abhāsatha.

42.

‘‘‘Iminā bījanidānena, cittassa paṇidhīhi ca;

Subbato nāma nāmena, cakkavattī bhavissati.

43.

‘‘‘Tena kammāvasesena, sukkamūlena codito;

Māluto nāma nāmena, cakkavattī bhavissati’.

44.

‘‘‘Iminā bījanidānena, sammānavipulena ca;

Kappasatasahassampi, duggatiṃ nupapajjati.

45.

‘‘Tiṃsakappasahassamhi, subbatā aṭṭhatiṃsa te;

Ekūnatiṃsasahasse, aṭṭha mālutanāmakā.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.

Naḷamāliyattherassāpadānaṃ sattamaṃ.

Sattamabhāṇavāraṃ.

8. Āsanupaṭṭhāhakattheraapadānaṃ

47.

‘‘Kānanaṃ vanamogayha, appasaddaṃ nirākulaṃ;

Sīhāsanaṃ mayā dinnaṃ, atthadassissa tādino.

48.

‘‘Mālāhatthaṃ gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Satthāraṃ payirupāsitvā, pakkāmiṃ uttarāmukho.

49.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Sannibbāpemi [sandiṭṭhāpemi (ka.)] attānaṃ, bhavā sabbe samūhatā.

50.

‘‘Aṭṭhārasakappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.

51.

‘‘Ito sattakappasate, sannibbāpaka [sanniṭṭho nāma (ka.)] khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.

Āsanupaṭṭhāhakattherassāpadānaṃ aṭṭhamaṃ.

9. Biḷālidāyakattheraapadānaṃ

53.

‘‘Himavantassāvidūre , vasāmi paṇṇasanthare;

Ghāsesu gedhamāpanno, seyyasīlo cahaṃ [seyasīlovahaṃ (syā. ka.)] tadā.

54.

‘‘Khaṇantālu [khaṇamālu (syā.)] kalambāni, biḷālitakkalāni ca;

Kolaṃ bhallātakaṃ billaṃ, āhatvā paṭiyāditaṃ.

55.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, āgacchi mama santikaṃ.

56.

‘‘Upāgataṃ mahānāgaṃ, devadevaṃ narāsabhaṃ;

Biḷāliṃ paggahetvāna, pattamhi okiriṃ ahaṃ.

57.

‘‘Paribhuñji mahāvīro, tosayanto mamaṃ tadā;

Paribhuñjitvāna sabbaññū, imaṃ gāthaṃ abhāsatha.

58.

‘‘‘Sakaṃ cittaṃ pasādetvā, biḷāliṃ me adā tuvaṃ;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.

59.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

60.

‘‘Catupaññāsito kappe, sumekhaliyasavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

61.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṃ navamaṃ.

10. Reṇupūjakattheraapadānaṃ

62.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;

Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.

63.

‘‘Purakkhataṃ sāvakehi, sāgareheva medaniṃ;

Nāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.

64.

‘‘Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.

Reṇupūjakattherassāpadānaṃ dasamaṃ.

Bhikkhadāyivaggo ekādasamo.

Tassuddānaṃ –

Bhikkhadāyī ñāṇasaññī, hatthiyo padapūjako;

Muṭṭhipupphī udakado, naḷamāli upaṭṭhako;

Biḷālidāyī reṇu ca, gāthāyo cha ca saṭṭhi ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app