12. Mahāparivāravaggo

open all | close all

1. Mahāparivārakattheraapadānaṃ

1.

‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.

2.

‘‘Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

3.

‘‘Cullāsītisahassāni, yakkhā mayhaṃ upantike;

Upaṭṭhahanti sakkaccaṃ [maṃ niccaṃ (ka.)], indaṃva tidasā gaṇā.

4.

‘‘Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;

Sirasā abhivādesiṃ, tañcādāsiṃ mahesino.

5.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Buddhassa ānubhāvena, vasudhāyaṃ pakampatha.

6.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Buddhe cittaṃ pasādemi, dvipadindamhi tādine.

7.

‘‘Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;

Saraṇañca upāgacchiṃ, sāmacco saparijjano.

8.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

9.

‘‘Ito pannarase kappe, soḷasāsuṃ suvāhanā [soḷasāsiṃsu vāhano (syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

10.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.

Mahāparivārakattherassāpadānaṃ paṭhamaṃ.

2. Sumaṅgalattheraapadānaṃ

11.

‘‘Atthadassī jinavaro, lokajeṭṭho narāsabho;

Vihārā abhinikkhamma, taḷākaṃ upasaṅkami.

12.

‘‘Nhatvā pitvā ca sambuddho, uttaritvekacīvaro;

Aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.

13.

‘‘Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;

Haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.

14.

‘‘Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ [iminā pādadvayena purimapādadvayassa purato bhavitabbaṃ];

Naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.

15.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, vipulo hoti me yaso [ayañca gāthā pariggahetigāthāya anantarameva ṭhātuṃ yuttā].

16.

‘‘Namo te purisājañña, namo te purisuttama;

Attānaṃ tosayitvāna, pare tosesi tvaṃ muni.

17.

‘‘Pariggahe [pariggayha (sī.), pariggahitvā (syā.), pariggahena (ka.)] nisīditvā, hāsaṃ katvāna subbate;

Upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.

18.

‘‘Soḷaseto kappasate, dvinavaekacintitā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dutiyaṃ.

3. Saraṇagamaniyattheraapadānaṃ

20.

‘‘Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;

Ahosi samupabyūḷho [samupabbūḷho (sī.)], mahāghoso avattatha [pavattatha (sī.)].

21.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.

22.

‘‘Sabbe devā attamanā, nikkhittakavacāvudhā;

Sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.

23.

‘‘Mayhaṃ [amhaṃ (sī.)] saṅkappamaññāya, vācāsabhimudīrayi;

Anukampako lokavidū, nibbāpesi mahājanaṃ.

24.

‘‘Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;

Tena cittappadosena, apāyaṃ upapajjati.

25.

‘‘Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;

Nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.

26.

‘‘Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu [senāyo vimhitā ahū (sī.), senāpi samitā ahu (syā.)];

Saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.

27.

‘‘Saññāpetvāna janataṃ, padamuddhari [uddhari pana (sī. syā.)] cakkhumā;

Pekkhamānova devehi, pakkāmi uttarāmukho.

28.

‘‘Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

29.

‘‘Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;

Tiṃsakappasahassamhi, rājāno cakkavattino.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Ekāsaniyattheraapadānaṃ

31.

‘‘Varuṇo nāma nāmena, devarājā ahaṃ tadā;

Upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.

32.

‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

Tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.

33.

‘‘Vāditena ca naccena, sammatāḷasamāhito;

Sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.

34.

‘‘Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;

Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

35.

‘‘Sakakammābhiraddhohaṃ, pasanno bodhimuttame;

Tena cittappasādena, nimmānaṃ upapajjahaṃ.

36.

‘‘Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;

Manussesu ca devesu, vattamānaṃ bhavābhave.

37.

‘‘Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane [ayañca gāthā paṭisambhidā catassetigāthāya ekasambandhā bhavitaṃ yuttā].

38.

‘‘Subāhū nāma nāmena, catuttiṃsāsu khattiyā;

Sattaratanasampannā, pañcakappasate ito.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.

Ekāsaniyattherassāpadānaṃ catutthaṃ.

5. Suvaṇṇapupphiyattheraapadānaṃ

40.

‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Nisinno janakāyassa, desesi amataṃ padaṃ.

41.

‘‘Tassāhaṃ dhammaṃ sutvāna, dvipadindassa tādino;

Soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.

42.

‘‘Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;

Buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.

43.

‘‘Udaggacitto sumano, vedajāto katañjalī;

Vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.

44.

‘‘Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;

Pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.

45.

‘‘Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

46.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

47.

‘‘Soḷasāsiṃsu rājāno, nemisammatanāmakā;

Tetālīse ito kappe, cakkavattī mahabbalā.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ.

6. Citakapūjakattheraapadānaṃ

49.

‘‘Vasāmi rājāyatane, sāmacco saparijjano;

Parinibbute bhagavati, sikhino lokabandhuno.

50.

‘‘Pasannacitto sumano, citakaṃ agamāsahaṃ;

Tūriyaṃ tattha vādetvā, gandhamālaṃ samokiriṃ.

51.

‘‘Citamhi pūjaṃ katvāna, vanditvā citakaṃ ahaṃ;

Pasannacitto sumano, sakaṃ bhavanupāgamiṃ.

52.

‘‘Bhavane upaviṭṭhohaṃ, citapūjaṃ anussariṃ;

Tena kammena dvipadinda, lokajeṭṭha narāsabha.

53.

‘‘Anubhotvāna sampattiṃ, devesu mānusesu ca;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

54.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

55.

‘‘Ekūnatiṃsakappamhi, ito soḷasa rājāno;

Uggatā nāma nāmena, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Buddhasaññakattheraapadānaṃ

57.

‘‘Yadā vipassī lokaggo, āyusaṅkhāramossaji;

Pathavī sampakampittha, medanī jalamekhalā.

58.

‘‘Otataṃ vitthataṃ [otataṃ vitataṃ (syā.)] mayhaṃ, suvicittavaṭaṃsakaṃ [sucicittaṃ papañcakaṃ (syā.)];

Bhavanampi pakampittha, buddhassa āyusaṅkhaye.

59.

‘‘Tāso mayhaṃ samuppanno, bhavane sampakampite;

Uppādo [uppāto (?)] nu kimatthāya, āloko vipulo ahu.

60.

‘‘Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;

Pāṇabhūte [pāṇabhutaṃ (syā.), pāṇabhūnaṃ (sī. ka.)] bhayaṃ natthi, ekaggā hotha saṃvutā [sagāravā (syā.)].

61.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Yasmiṃ uppajjamānamhi, pathavī [paṭhavī (sī. syā.)] sampakampati.

62.

‘‘Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kāritaṃ (ka.)] mayā.

63.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

64.

‘‘Ito cuddasakappamhi, rājā āsiṃ patāpavā;

Samito nāma nāmena, cakkavattī mahabbalo.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ sattamaṃ.

8. Maggasaññakattheraapadānaṃ

66.

‘‘Padumuttarabuddhassa, sāvakā vanacārino;

Vippanaṭṭhā brahāraññe, andhāva anusuyyare [anusuyare (sī.)].

67.

‘‘Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;

Tassa te munino puttā, vippanaṭṭhā mahāvane.

68.

‘‘Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;

Tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.

69.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

70.

‘‘Sacakkhū nāma nāmena, dvādasa cakkavattino;

Sattaratanasampannā, pañcakappasate ito.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.

Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Paccupaṭṭhānasaññakattheraapadānaṃ

72.

‘‘Atthadassimhi sugate, nibbute samanantarā;

Yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.

73.

‘‘Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;

Yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.

74.

‘‘Mama saṅkappamaññāya, sāgaro nāma sāvako;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

75.

‘‘Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;

Anuppadinnā buddhena, sabbesaṃ bījasampadā.

76.

‘‘So ce pūjeyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;

Dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.

77.

‘‘Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;

Tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.

78.

‘‘Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;

Pañcavasse paricariṃ, munino thūpamuttamaṃ.

79.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.

80.

‘‘Bhūripaññā ca cattāro, sattakappasate ito;

Sattaratanasampannā, cakkavattī mahabbalā.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.

Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.

10. Jātipūjakattheraapadānaṃ

82.

‘‘Jāyantassa vipassissa, āloko vipulo ahu;

Pathavī ca pakampittha, sasāgarā sapabbatā.

83.

‘‘Nemittā ca viyākaṃsu, buddho loke bhavissati;

Aggo ca sabbasattānaṃ, janataṃ uddharissati.

84.

‘‘Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;

Edisā pūjanā natthi, yādisā jātipūjanā.

85.

‘‘Saṅkharitvāna [saṃharitvāna (sī. syā.), saṅkaritvāna (ka.)]

Kusalaṃ, sakaṃ cittaṃ pasādayiṃ.

Jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.

86.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.

87.

‘‘Dhātiyo maṃ upaṭṭhanti, mama cittavasānugā;

Na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.

88.

‘‘Ekanavutito kappe, yaṃ pūjamakariṃ tadā;

Duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.

89.

‘‘Supāricariyā nāma, catuttiṃsa janādhipā;

Ito tatiyakappamhi, cakkavattī mahabbalā.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.

Jātipūjakattherassāpadānaṃ dasamaṃ.

Mahāparivāravaggo dvādasamo.

Tassuddānaṃ –

Parivārasumaṅgalā, saraṇāsanapupphiyā;

Citapūjī buddhasaññī, maggupaṭṭhānajātinā;

Gāthāyo navuti vuttā, gaṇitāyo vibhāvihi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app