26. Thomakavaggo

open all | close all

1. Thomakattheraapadānaṃ

1.

‘‘Devaloke ṭhito santo, vipassissa mahesino;

Dhammaṃ suṇitvā mudito, imaṃ vācaṃ abhāsahaṃ.

2.

‘‘‘Namo te purisājañña, namo te purisuttama;

Bahujjanaṃ [bahuṃ janaṃ (sī.)] tārayasi, desento amataṃ padaṃ’.

3.

‘‘Ekanavutito kappe, yaṃ vācamabhaṇiṃ tadā;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo abhāsitthāti.

Thomakattherassāpadānaṃ paṭhamaṃ.

2. Ekāsanadāyakattheraapadānaṃ

5.

‘‘Vijahitvā devavaṇṇaṃ, sabhariyo idhāgamiṃ;

Adhikāraṃ kattukāmo, buddhaseṭṭhassa sāsane.

6.

‘‘Devalo nāma nāmena, padumuttarasāvako;

Tassa bhikkhā mayā dinnā, vippasannena cetasā.

7.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.

Ekāsanadāyakattherassāpadānaṃ dutiyaṃ.

3. Citakapūjakattheraapadānaṃ

9.

‘‘Ānando nāma sambuddho, sayambhū aparājito;

Araññe parinibbāyi, amanussamhi kānane.

10.

‘‘Devalokā idhāgantvā, citaṃ katvānahaṃ tadā;

Sarīraṃ tattha jhāpesiṃ, sakkārañca akāsahaṃ.

11.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ tatiyaṃ.

4. Ticampakapupphiyattheraapadānaṃ

13.

‘‘Himavantassāvidūre , vikato [vikano (sī. syā.)] nāma pabbato;

Tassa vemajjhe vasati, samaṇo bhāvitindriyo.

14.

‘‘Disvāna tassopasamaṃ, vippasannena cetasā;

Tīṇi campakapupphāni, gahetvāna samokiriṃ.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ticampakapupphiyo thero imā gāthāyo abhāsitthāti.

Ticampakapupphiyattherassāpadānaṃ catutthaṃ.

5. Sattapāṭaliyattheraapadānaṃ

17.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Satta pāṭalipupphāni, buddhassa abhiropayiṃ.

18.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapāṭaliyo thero imā gāthāyo abhāsitthāti.

Sattapāṭaliyattherassāpadānaṃ pañcamaṃ.

6. Upāhanadāyakattheraapadānaṃ

20.

‘‘Ahosiṃ candano nāma, sambuddhassatrajo tadā;

Ekopāhano mayā dinno, bodhiṃ sampajja me tuvaṃ.

21.

‘‘Ekanavutito kappe, yaṃ pānadhiṃ [yamupāhanaṃ (sī.), yaṃ pāduṃ (syā.)] dadiṃ tadā;

Duggatiṃ nābhijānāmi, upāhanassidaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāhanadāyako thero imā gāthāyo abhāsitthāti.

Upāhanadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Mañjaripūjakattheraapadānaṃ

23.

‘‘Mañjarikaṃ karitvāna, rathiyaṃ paṭipajjahaṃ;

Addasaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

24.

‘‘Pasannacitto sumano, paramāya ca pītiyā;

Ubho hatthehi paggayha, buddhassa abhiropayiṃ.

25.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

26.

‘‘Ito tesattatikappe, eko āsiṃ mahīpati;

Jotiyo nāma nāmena, cakkavattī mahabbalo.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti.

Mañjaripūjakattherassāpadānaṃ sattamaṃ.

8. Paṇṇadāyakattheraapadānaṃ

28.

‘‘Pabbate himavantamhi, vākacīradharo ahaṃ;

Aloṇapaṇṇabhakkhomhi, niyamesu ca saṃvuto.

29.

‘‘Pātarāse anuppatte, siddhattho upagacchi maṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

30.

‘‘Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;

Duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.

31.

‘‘Sattavīsatikappamhi , rājā āsiṃ sadatthiyo [yadatthiyo (sī. syā.)];

Sattaratanasampanno, cakkavattī mahabbalo.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Kuṭidāyakattheraapadānaṃ

33.

‘‘Vipinacārī sambuddho, rukkhamūle vasī tadā;

Paṇṇasālaṃ karitvāna, adāsiṃ aparājite.

34.

‘‘Ekanavutito kappe, yaṃ paṇṇakuṭikaṃ adaṃ;

Duggatiṃ nābhijānāmi, kuṭidānassidaṃ phalaṃ.

35.

‘‘Aṭṭhavīse [aṭṭhatiṃse (syā.)] ito kappe, soḷasāsiṃsu rājāno;

Sabbattha abhivassīti, vuccare cakkavattino.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti.

Kuṭidāyakattherassāpadānaṃ navamaṃ.

10. Aggapupphiyattheraapadānaṃ

37.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisinnaṃ pabbatantare;

Obhāsayantaṃ raṃsena [raṃsiyā (syā.)], sikhinaṃ sikhinaṃ yathā.

38.

‘‘Aggajaṃ pupphamādāya, upāgacchiṃ naruttamaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

39.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

40.

‘‘Pañcavīsatikappamhi, ahosi amitogato [amitavhayo (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.

Aggapupphiyattherassāpadānaṃ dasamaṃ.

Thomakavaggo chabbīsatimo.

Tassuddānaṃ –

Thomakekāsanacitakaṃ, campako sattapāṭali;

Pānadhi [pāhano (sī.), pādu (syā.)] mañjarī paṇṇaṃ, kuṭido aggapupphiyo;

Gāthāyo gaṇitā cettha, ekatālīsameva cāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app