37. Mandāravapupphiyavaggo

open all | close all

1. Mandāravapupphiyattheraapadānaṃ

1.

‘‘Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo;

Mandāravaṃ gahetvāna, vipassissa mahesino.

2.

‘‘Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ;

Sattāhaṃ dhārayitvāna, devalokaṃ punāgamiṃ.

3.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gāthāyo abhāsitthāti.

Mandāravapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Kakkārupupphiyattheraapadānaṃ

5.

‘‘Yāmā devā idhāgantvā, gotamaṃ sirivacchasaṃ;

Kakkārumālaṃ [gokkhanumālaṃ (sī.)] paggayha, buddhassa abhiropayiṃ.

6.

‘‘Dvenavute ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kakkārupupphiyo [gokkhanupupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Kakkārupupphiyattherassāpadānaṃ dutiyaṃ.

3. Bhisamuḷāladāyakattheraapadānaṃ

8.

‘‘Phusso nāmāsi sambuddho, sabbadhammāna pāragū;

Vivekakāmo sabbaññū [sappañño (sī. syā.)], āgañchi mama santike.

9.

‘‘Tasmiṃ cittaṃ pasādetvā, mahākāruṇike jine;

Bhisamuḷālaṃ paggayha, buddhaseṭṭhassadāsahaṃ.

10.

‘‘Dvenavute ito kappe, yaṃ bhisamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gāthāyo abhāsitthāti.

Bhisamuḷāladāyakattherassāpadānaṃ tatiyaṃ.

4. Kesarapupphiyattheraapadānaṃ

12.

‘‘Vijjādharo tadā āsiṃ, himavantamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāyasaṃ.

13.

‘‘Tīṇi kesarapupphāni [kesaripupphāni (sī.)], sīse katvānahaṃ tadā;

Upasaṅkamma sambuddhaṃ, vessabhuṃ abhipūjayiṃ.

14.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo abhāsitthāti.

Kesarapupphiyattherassāpadānaṃ catutthaṃ.

5. Aṅkolapupphiyattheraapadānaṃ

16.

‘‘Padumo nāma sambuddho, cittakūṭe vasī tadā;

Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ [upagacchihaṃ (sī. syā.)].

17.

‘‘Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.

18.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṃ pañcamaṃ.

6. Kadambapupphiyattheraapadānaṃ

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

21.

‘‘Nisajja pāsādavare, addasaṃ lokanāyakaṃ;

Kadambapupphaṃ paggayha, vipassiṃ abhipūjayiṃ.

22.

‘‘Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Uddālakapupphiyattheraapadānaṃ

24.

‘‘Anomo [sujāto (syā.), anumo (ka.)] nāma sambuddho, gaṅgākūle vasī tadā;

Uddālakaṃ gahetvāna, pūjayiṃ aparājitaṃ.

25.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uddālakapupphiyo thero imā gāthāyo abhāsitthāti.

Uddālakapupphiyattherassāpadānaṃ sattamaṃ.

8. Ekacampakapupphiyattheraapadānaṃ

27.

‘‘Upasanto ca sambuddho, vasatī pabbatantare;

Ekacampakamādāya, upagacchiṃ naruttamaṃ.

28.

‘‘Pasannacitto sumano, paccekamunimuttamaṃ;

Ubhohatthehi paggayha, pūjayiṃ aparājitaṃ.

29.

‘‘Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gāthāyo abhāsitthāti.

Ekacampakapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Timirapupphiyattheraapadānaṃ

31.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Addasaṃ virajaṃ buddhaṃ, sālarājaṃva phullitaṃ.

32.

‘‘Pasannacitto sumano, paccekamunimuttamaṃ;

Gahetvā timiraṃ pupphaṃ, matthake okiriṃ ahaṃ.

33.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ navamaṃ.

10. Saḷalapupphiyattheraapadānaṃ

35.

‘‘Candabhāgānadītīre , ahosiṃ kinnaro tadā;

Tatthaddasaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

36.

‘‘Ocinitvāna saḷalaṃ, pupphaṃ buddhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

37.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānassa me sato.

38.

‘‘Pasannacitto sumano, vanditvā dvipaduttamaṃ;

Añjaliṃ paggahetvāna, puna pabbatamāruhiṃ.

39.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṃ dasamaṃ.

Mandāravapupphiyavaggo sattatiṃsatimo.

Tassuddānaṃ –

Mandāravañca kakkāru, bhisakesarapupphiyo;

Aṅkolako kadambī ca, uddālī ekacampako;

Timiraṃ saḷalañceva, gāthā tālīsameva ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app