3. Subhūtivaggo

open all | close all

1. Subhūtittheraapadānaṃ

1.

‘‘Himavantassāvidūre , nisabho nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

2.

‘‘Kosiyo nāma nāmena, jaṭilo uggatāpano;

Ekākiyo [ekākiko (ka.)] adutiyo, vasāmi nisabhe tadā.

3.

‘‘Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;

Pavattaṃva supātāhaṃ [pavattapaṇḍupattāni (sī.)], upajīvāmi tāvade.

4.

‘‘Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;

Ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.

5.

‘‘Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;

Sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.

6.

‘‘‘Rajjase rajjanīye ca, dussanīye ca dussase;

Muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.

7.

‘‘‘Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;

Mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.

8.

‘‘‘Agāriko bhavitvāna, yadā puttaṃ [sadāyuttaṃ (sī.), yadāyuttaṃ (syā.)], labhissasi;

Ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.

9.

‘‘‘Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;

Neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.

10.

‘‘‘Chavālātūpamo tvaṃsi, na gihī nāpi saññato;

Ubhato muttako ajja, nikkhamassu vanā tuvaṃ.

11.

‘‘‘Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;

Saddhādhuraṃ vahisi [saddhādhuraṃ jahasi (sī.), sīghaṃ dhuraṃ vahisi (syā.)] me, kosajjabahulāya ca.

12.

‘‘‘Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;

Ākaḍḍhitvāna isayo, codayissanti taṃ sadā.

13.

‘‘‘Taṃ viññū pavadissanti, samatikkantasāsanaṃ;

Saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi [jīvissasi (sī.)] tuvaṃ.

14.

‘‘‘Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Balī nāgo upagantvā, yūthā nīharate gajaṃ.

15.

‘‘‘Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;

Dukkhito vimano hoti, pajjhāyanto pavedhati.

16.

‘‘‘Tatheva jaṭilā tampi, nīharissanti dummatiṃ;

Tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.

17.

‘‘‘Divā vā yadi vā rattiṃ, sokasallasamappito;

Ḍayhasi pariḷāhena, gajo yūthāva nissaṭo.

18.

‘‘‘Jātarūpaṃ yathā kūṭaṃ, neva jhāyati [yāyati (syā.)] katthaci;

Tathā sīlavihīno tvaṃ, na jhāyissasi [yārissati (syā.)] katthaci.

19.

‘‘‘Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;

Mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.

20.

‘‘‘Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;

Evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.

21.

‘‘‘Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;

Nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ’.

22.

‘‘Evaṃ me viharantassa, appamādavihārino;

Tiṃsavassasahassāni, vipine me atikkamuṃ.

23.

‘‘Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;

Padumuttarasambuddho, āgacchi mama santikaṃ.

24.

‘‘Timbarūsakavaṇṇābho , appameyyo anūpamo;

Rūpenāsadiso buddho, ākāse caṅkamī tadā.

25.

‘‘Suphullo sālarājāva, vijjūvabbhaghanantare;

Ñāṇenāsadiso buddho, ākāse caṅkamī tadā.

26.

‘‘Sīharājā vasambhīto [chambhito (ka.)],

Gajarājāva dappito [dammito (ka.)].

Lāsito [abhīto (syā.)] byaggharājāva, ākāse caṅkamī tadā.

27.

‘‘Siṅgīnikkhasavaṇṇābho, khadiraṅgārasannibho;

Maṇi yathā jotiraso, ākāse caṅkamī tadā.

28.

‘‘Visuddhakelāsanibho , puṇṇamāyeva candimā;

Majjhanhikeva [majjhantikeva (sabbattha)] sūriyo, ākāse caṅkamī tadā.

29.

‘‘Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;

‘Devo nu kho ayaṃ satto, udāhu manujo ayaṃ.

30.

‘‘‘Na me suto vā diṭṭho vā, mahiyā ediso naro;

Api mantapadaṃ atthi, ayaṃ satthā bhavissati’.

31.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Nānāpupphañca gandhañca, sannipātesahaṃ [sannipātetvāhaṃ (sī.)] tadā.

32.

‘‘Pupphāsanaṃ paññapetvā, sādhucittaṃ manoramaṃ;

Narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.

33.

‘‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;

Hāsayanto mamaṃ cittaṃ, nisīda kusumāsane’.

34.

‘‘Nisīdi tattha bhagavā, asambhītova [achambhitova (ka.)] kesarī;

Sattarattindivaṃ buddho, pavare kusumāsane.

35.

‘‘Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;

Vuṭṭhahitvā samādhimhā, satthā loke anuttaro;

Mama kammaṃ pakittento, idaṃ vacanamabravi.

36.

‘‘‘Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;

Imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.

37.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.

38.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.

39.

‘‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;

Bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.

40.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

41.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

42.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Subhūti nāma nāmena, hessati satthu sāvako.

43.

‘‘‘Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;

Tathāraṇavihāre ca, dvīsu agge ṭhapessati’.

44.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

45.

‘‘Sāsito lokanāthena, namassitvā tathāgataṃ;

Sadā bhāvemi mudito, buddhānussatimuttamaṃ.

46.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

47.

‘‘Asītikkhattuṃ devindo, devarajjamakārayiṃ;

Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.

48.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi susampattiṃ, buddhānussatiyā phalaṃ.

49.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.

50.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.

51.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.

Subhūtittherassāpadānaṃ paṭhamaṃ.

2. Upavānattheraapadānaṃ

52.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

53.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Citaṃ katvāna sukataṃ, sarīraṃ abhiropayuṃ.

54.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamānusā sabbe, buddhathūpaṃ akaṃsu te.

55.

‘‘Paṭhamā kañcanamayā, dutiyāsi maṇīmayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

56.

‘‘Tathā [tattha (syā. ka.)] pañcamiyā bhūmi [nemi (sī.)], lohitaṅgamayā ahu;

Chaṭṭhā masāragallassa, sabbaratanamayūpari.

57.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanamayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

58.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

59.

‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.

60.

‘‘Devā sattahi ratnehi [sattaratanehi (sī.)], aññaṃ vaḍḍhesu yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

61.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

62.

‘‘Mā no pamattā assumha [assumhā (sī. syā.), āsimhā (?)], appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

63.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

64.

‘‘Sabbaṃ maṇimayaṃ āsi, tāvatā buddhacetiyaṃ;

Tiyojanasamubbiddhaṃ [tīṇi yojanamubbiddhaṃ (sī. ka.)], ālokakaraṇaṃ tadā.

65.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, buddhathūpaṃ akaṃsu te.

66.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

67.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ [sabbamaṇimayaṃ thūpe, akaruttarakañcukaṃ (sī.)];

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

68.

‘‘Catuyojanamubbiddho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

69.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, nāgā ca garuḷā tathā.

Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ.

70.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.

71.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbiddho, thūpo obhāsate tadā.

72.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, garuḷā kumbhaaṇḍakā.

73.

‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

‘Mā no pamattā assumha, appamattā sadevakā.

74.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikāhi chādessāma, āyataṃ buddhacetiyaṃ’.

75.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Cha yojanāni ubbiddho, thūpo obhāsate tadā.

76.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

‘Manujā devatā nāgā, garuḷā kumbhayakkhakā.

77.

‘‘‘Sabbekaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

78.

‘‘Vediyo satta katvāna, chattamāropayiṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

79.

‘‘Sattayojanamubbiddho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti [ālokā honti (syā. ka.)] sabbadā.

80.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

81.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpamāruhanti, ambare ukkhipanti te.

82.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttari.

83.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

84.

‘‘Viruddhā [visaddhā (sī.)] ye pāvacane, pasannā ye ca sāsane;

Pāṭiheraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

85.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako [varako (syā. ka.)] tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

86.

‘‘‘Uḷāro bhagavā heso, yassa dhātudharedisaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare [kubbantanappakaṃ (sī.)].

87.

‘‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate’.

88.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyapaṭaṃ mama;

Veḷagge ālagetvāna, dhajaṃ ukkhipimambare.

89.

‘‘Abhisammatako gayha, ambarehāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

90.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

91.

‘‘So me kathesi ānanda, pītisañjananaṃ mama;

‘Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

92.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

93.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

94.

‘‘‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

95.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

96.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

97.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissasi;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

98.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

99.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saṃyutto, brahmabandhu bhavissasi.

100.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

101.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavānoti nāmena, hessasi satthu sāvako’.

102.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayī mama.

103.

‘‘Cakkavattissa santassa, catudīpissarassa me;

Tiyojanāni samantā, ussīsanti dhajā sadā.

104.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

105.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṃ dutiyaṃ.

3. Tisaraṇagamaniyattheraapadānaṃ

106.

‘‘Nagare candavatiyā [bandhumatiyā (aṭṭha.)], mātuupaṭṭhāko [mātupaṭṭhāyako (sī.), mātupaṭṭhānako (syā.)] ahuṃ;

Andhā mātā pitā mayhaṃ, te posemi ahaṃ tadā.

107.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Posento mātāpitaro, pabbajjaṃ na labhāmahaṃ.

108.

‘‘Mahandhakārapihitā [tamandhakārapihitā (syā.)], tividhaggīhi ḍayhare;

Etādise bhave [bhaye (sī.)] jāte, natthi koci vināyako.

109.

‘‘Buddho loke samuppanno, dippati [dibbati (ka.)][jinasāsanaṃ (sī.)] dāni sāsanaṃ;

Sakkā uddharituṃ attā, puññakāmena jantunā.

110.

‘‘Uggayha tīṇi saraṇe, paripuṇṇāni gopayiṃ;

Tena kammena sukatena, paṭimokkhāmi duggatiṃ.

111.

‘‘Nisabho nāma samaṇo, buddhassa aggasāvako;

Tamahaṃ upagantvāna, saraṇagamanaṃ gahiṃ.

112.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā saraṇagamanaṃ, paripuṇṇaṃ agopayiṃ.

113.

‘‘Carime vattamānamhi, saraṇaṃ taṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

114.

‘‘Devalokagato santo, puññakammasamāhito;

Yaṃ desaṃ [yaṃ yaṃ desaṃ (syā.)] upapajjāmi [upagacchāmi (sī.)], aṭṭha hetū labhāmahaṃ.

115.

‘‘Disāsu pūjito homi, tikkhapañño bhavāmahaṃ;

Sabbe devānuvattanti, amitabhogaṃ labhāmahaṃ.

116.

‘‘Suvaṇṇavaṇṇo sabbattha, paṭikanto bhavāmahaṃ;

Mittānaṃ acalo homi, yaso abbhuggato mamaṃ.

117.

‘‘Asītikkhattu devindo, devarajjamakārayiṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

118.

‘‘Pañcasattatikkhattuñca , cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

119.

‘‘Pacchime bhave sampatte, puññakammasamāhito;

Pure sāvatthiyaṃ jāto, mahāsāle suaḍḍhake.

120.

‘‘Nagarā nikkhamitvāna, dārakehi purakkhato;

Hasakhiḍḍasamaṅgīhaṃ [sāhaṃ khiḍḍasamaṅgī (syā.)], saṅghārāmaṃ upāgamiṃ.

121.

‘‘Tatthaddasāsiṃ [tatthaddasāhaṃ (ka.)] samaṇaṃ, vippamuttaṃ nirūpadhiṃ;

So me dhammamadesesi, saraṇañca adāsi me.

122.

‘‘Sohaṃ sutvāna saraṇaṃ, saraṇaṃ me anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

123.

‘‘Jātiyā sattame vasse, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

124.

‘‘Aparimeyye ito kappe, saraṇāni agacchahaṃ;

Tato me sukataṃ kammaṃ, phalaṃ dassesi me idha.

125.

‘‘Sugopitaṃ me saraṇaṃ, mānasaṃ suppaṇīhitaṃ;

Anubhotvā yasaṃ sabbaṃ, pattomhi acalaṃ padaṃ.

126.

‘‘Yesaṃ sotāvadhānatthi, suṇotha mama bhāsato;

Ahaṃ [atthaṃ (syā.)] vo kathayissāmi, sāmaṃ diṭṭhaṃ padaṃ mama.

127.

‘‘‘Buddho loke samuppanno, vattate jinasāsanaṃ;

Amatā vāditā bherī, sokasallavinodanā.

128.

‘‘‘Yathāsakena thāmena, puññakkhette anuttare;

Adhikāraṃ kareyyātha, passayissatha nibbutiṃ.

129.

‘‘‘Paggayha tīṇi saraṇe, pañcasīlāni gopiya;

Buddhe cittaṃ pasādetvā, dukkhassantaṃ karissatha.

130.

‘‘‘Sammā dhammaṃ bhāvetvāna [mamopamaṃ karitvāna (sī. syā.)], sīlāni parigopiya;

Aciraṃ arahattaṃ vo, sabbepi pāpuṇissatha.

131.

‘‘‘Tevijjo iddhipattomhi, cetopariyakovido;

Sāvako te mahāvīra, saraṇo [caraṇe (sī. syā.)] vandati satthuno’.

132.

‘‘Aparimeyye ito kappe, saraṇaṃ buddhassa gacchahaṃ;

Duggatiṃ nābhijānāmi, saraṇaṃ gamane phalaṃ.

133.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Pañcasīlasamādāniyattheraapadānaṃ

134.

‘‘Nagare candavatiyā, bhatako āsahaṃ tadā;

Parakammāyane yutto, pabbajjaṃ na labhāmahaṃ.

135.

‘‘Mahandhakārapihitā , tividhaggīhi ḍayhare;

Kena nu kho upāyena, visaṃyutto bhave ahaṃ.

136.

‘‘Deyyadhammo ca me natthi, varāko bhatako ahaṃ;

Yaṃnūnāhaṃ pañcasīlaṃ, rakkheyyaṃ paripūrayaṃ.

137.

‘‘Anomadassissa munino, nisabho nāma sāvako;

Tamahaṃ upasaṅkamma, pañcasikkhāpadaggahiṃ.

138.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā pañcasīlāni, paripuṇṇāni gopayiṃ.

139.

‘‘Maccukāle ca sampatte, devā assāsayanti maṃ;

‘Ratho sahassayutto te, mārisāyaṃ [mārisassa (ka.)] upaṭṭhito’.

140.

‘‘Vattante carime citte, mama sīlaṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

141.

‘‘Tiṃsakkhattuñca devindo, devarajjamakārayiṃ;

Dibbasukhaṃ [dibbaṃ sukhaṃ (sī.)] anubhaviṃ, accharāhi purakkhato.

142.

‘‘Pañcasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

143.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Pure vesāliyaṃ jāto, mahāsāle suaḍḍhake.

144.

‘‘Vassūpanāyike kāle, dippante [dibbanti (ka.)] jinasāsane;

Mātā ca me pitā ceva, pañcasikkhāpadaggahuṃ.

145.

‘‘Saha sutvānahaṃ sīlaṃ, mama sīlaṃ anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

146.

‘‘Jātiyā pañcavassena, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

147.

‘‘Paripuṇṇāni gopetvā, pañcasikkhāpadānahaṃ;

Aparimeyye ito kappe, vinipātaṃ na gacchahaṃ.

148.

‘‘Svāhaṃ yasamanubhaviṃ, tesaṃ sīlāna vāhasā;

Kappakoṭimpi kittento, kittaye ekadesakaṃ.

149.

‘‘Pañcasīlāni gopetvā, tayo hetū labhāmahaṃ;

Dīghāyuko mahābhogo, tikkhapañño bhavāmahaṃ.

150.

‘‘Saṃkittento ca [pakittentova (sī.), pakittente ca (syā.)] sabbesaṃ, abhimattañca porisaṃ;

Bhavābhave saṃsaritvā, ete ṭhāne labhāmahaṃ.

151.

‘‘Aparimeyyasīlesu, vattantā jinasāvakā;

Bhavesu yadi rajjeyyuṃ, vipāko kīdiso bhave.

152.

‘‘Suciṇṇaṃ me pañcasīlaṃ, bhatakena tapassinā [vipassinā (sī.)];

Tena sīlenahaṃ ajja, mocayiṃ sabbabandhanā.

153.

‘‘Aparimeyye ito kappe, pañcasīlāni gopayiṃ;

Duggatiṃ nābhijānāmi, pañcasīlānidaṃ phalaṃ.

154.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.

Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.

5. Annasaṃsāvakattheraapadānaṃ

155.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṃkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

156.

‘‘Siddhatthaṃ lokapajjotaṃ, appameyyaṃ anopamaṃ;

Alatthaṃ paramaṃ pītiṃ, disvā dantaṃ jutindharaṃ.

157.

‘‘Sambuddhaṃ abhināmetvā, bhojayiṃ taṃ mahāmuniṃ;

Mahākāruṇiko loke [nātho (sī.)], anumodi mamaṃ tadā.

158.

‘‘Tasmiṃ mahākāruṇike, paramassāsakārake;

Buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

159.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

160.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.

Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.

6. Dhūpadāyakattheraapadānaṃ

161.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Kuṭidhūpaṃ mayā dinnaṃ, vippasannena cetasā.

162.

Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbesampi piyo homi, dhūpadānassidaṃ phalaṃ.

163.

‘‘Catunnavutito kappe, yaṃ dhūpamadadiṃ tadā [yaṃ dhūpanamadāsahaṃ (ka.)];

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ phalaṃ.

164.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.

Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Pulinapūjakattheraapadānaṃ

165.

‘‘Vipassissa bhagavato, bodhiyā pādaputtame;

Purāṇapulinaṃ hitvā [chaḍḍetvā (sī. syā.)], suddhapulinamākiriṃ.

166.

‘‘Ekanavutito kappe, yaṃ pulinamadāsahaṃ;

Duggatiṃ nābhijānāmi, pulinadānassidaṃ phalaṃ.

167.

‘‘Tiṃsatime [tipaññāse (sī. syā.)] ito kappe, rājā āsiṃ janādhibhū;

Mahāpulinanāmena, cakkavattī mahabbalo.

168.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ sattamaṃ.

8. Uttiyattheraapadānaṃ

169.

‘‘Candabhāgānadītīre, susumāro ahaṃ tadā;

Sagocarappasutohaṃ [sabhojanapasutāhaṃ (syā. ka.)], nadītitthaṃ agacchahaṃ.

170.

‘‘Siddhattho tamhi samaye, sayambhū aggapuggalo;

Nadiṃ taritukāmo so, nadītitthaṃ upāgami.

171.

‘‘Upāgate ca [upāgatamhi (syā. ka.)] sambuddhe, ahampi tatthupāgamiṃ;

Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.

172.

‘‘‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;

Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni’.

173.

‘‘Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;

Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.

174.

‘‘Nadiyā pārime tīre, siddhattho lokanāyako;

Assāsesi mamaṃ tattha, amataṃ pāpuṇissasi.

175.

‘‘Tamhā kāyā cavitvāna, devalokaṃ āgacchahaṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

176.

‘‘Sattakkhattuñca devindo, devarajjamakāsahaṃ;

Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.

177.

‘‘Vivekamanuyuttohaṃ , nipako ca susaṃvuto;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

178.

‘‘Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

179.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttiyo [uttiriyo (sī.)] thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ekañjalikattheraapadānaṃ

180.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Vipassiṃ satthavāhaggaṃ, naravaraṃ vināyakaṃ.

181.

‘‘Adantadamanaṃ tādiṃ, mahāvādiṃ mahāmatiṃ;

Disvā pasanno sumano, ekañjalimakāsahaṃ.

182.

‘‘Ekanavutito kappe, yamañjaliṃ kariṃ [yaṃ añjalimakariṃ (syā.), añjalimakariṃ (ka.)] tadā;

Duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.

183.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ navamaṃ.

10. Khomadāyakattheraapadānaṃ

184.

‘‘Nagare bandhumatiyā, ahosiṃ vāṇijo tadā;

Teneva dāraṃ posemi, ropemi bījasampadaṃ.

185.

‘‘Rathiyaṃ paṭipannassa, vipassissa mahesino;

Ekaṃ khomaṃ mayā dinnaṃ, kusalatthāya satthuno.

186.

‘‘Ekanavutito kappe, yaṃ khomamadadiṃ tadā;

Duggatiṃ nābhijānāmi, khomadānassidaṃ phalaṃ.

187.

‘‘Sattarase [sattavīse (sī. syā.)] ito kappe, eko sindhavasandhano;

Sattaratanasampanno, catudīpamhi issaro.

188.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.

Khomadāyakattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Susūti upavāno ca, saraṇo sīlagāhako;

Annasaṃsāvako khomadāyī ca, daseva tatiye gaṇe;

Añjalī khomadāyī ca, daseva tatiye gaṇe;

Pañcālīsītisataṃ vuttā, gāthāyo sabbapiṇḍitā.

Subhūtivaggo tatiyo.

Catutthabhāṇavāraṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app