33. Umāpupphiyavaggo

open all | close all

1. Umāpupphiyattheraapadānaṃ

1.

‘‘Samāhitaṃ samāpannaṃ, siddhatthamaparājitaṃ;

Samādhinā upaviṭṭhaṃ, addasāhaṃ naruttamaṃ.

2.

‘‘Umāpupphaṃ gahetvāna, buddhassa abhiropayiṃ;

Sabbapupphā ekasīsā, uddhaṃvaṇṭā adhomukhā.

3.

‘‘Sucittā viya tiṭṭhante, ākāse pupphasantharā;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

4.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Pañcapaññāsito kappe, eko āsiṃ mahīpati;

Samantachadano nāma, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ paṭhamaṃ.

2. Pulinapūjakattheraapadānaṃ

7.

‘‘Kakudhaṃ vilasantaṃva, nisabhājāniyaṃ yathā;

Osadhiṃva virocantaṃ, obhāsantaṃ narāsabhaṃ.

8.

‘‘Añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ;

Satthāraṃ parivaṇṇesiṃ, sakakammena tosayiṃ [tosito (sī.)].

9.

‘‘Susuddhaṃ pulinaṃ gayha, gatamagge samokiriṃ;

Ucchaṅgena gahetvāna, vipassissa mahesino.

10.

‘‘Tato upaḍḍhapulinaṃ, vippasannena cetasā;

Divāvihāre osiñciṃ, dvipadindassa tādino.

11.

‘‘Ekanavutito kappe, pulinaṃ yamasiñcahaṃ;

Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ dutiyaṃ.

3. Hāsajanakattheraapadānaṃ

13.

‘‘Dumagge paṃsukūlakaṃ [paṃsukūlikaṃ (syā. ka.)], laggaṃ disvāna satthuno;

Añjaliṃ paggahetvāna, bhiyyo uccāritaṃ mayā.

14.

‘‘Dūrato pana disvāna [patidisvāna (sī. syā.)], hāso me udapajjatha;

Añjaliṃ paggahetvāna, bhiyyo cittaṃ pasādayiṃ.

15.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hāsajanako thero imā gāthāyo abhāsitthāti.

Hāsajanakattherassāpadānaṃ tatiyaṃ.

4. Yaññasāmikattheraapadānaṃ

17.

‘‘Jātiyā sattavassohaṃ, ahosiṃ mantapāragū;

Kulavattaṃ [kulavaṃsaṃ (sī. syā.)] adhāresiṃ, yañño ussāhito mayā.

18.

‘‘Cullāsītisahassāni , pasū haññanti me tadā;

Sārathambhupanītāni [tārasmīhi upanītāni (ka.), sārasmiṃhi upanītāni (syā.)], yaññatthāya upaṭṭhitā.

19.

‘‘Ukkāmukhapahaṭṭhova , khadiraṅgārasannibho;

Udayantova sūriyo, puṇṇamāyeva [puṇṇamāseva (sī.)] candimā.

20.

‘‘Siddhattho sabbasiddhattho, tilokamahito hito;

Upagantvāna sambuddho, idaṃ vacanamabravi.

21.

‘‘‘Ahiṃsā sabbapāṇīnaṃ, kumāra mama ruccati;

Theyyā ca aticārā ca, majjapānā ca ārati.

22.

‘‘‘Rati ca samacariyāya, bāhusaccaṃ kataññutā;

Diṭṭhe dhamme parattha ca, dhammā ete pasaṃsiyā.

23.

‘‘‘Ete dhamme bhāvayitvā, sabbasattahite rato [hitesito (ka.)];

Buddhe cittaṃ pasādetvā, bhāvehi maggamuttamaṃ’.

24.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Mamevaṃ anusāsitvā, vehāsaṃ uggato gato.

25.

‘‘Pubbe cittaṃ visodhetvā, pacchā cittaṃ pasādayiṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

26.

‘‘Catunnavutito kappe, yadā cittaṃ pasādayiṃ;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.

Yaññasāmikattherassāpadānaṃ catutthaṃ.

5. Nimittasaññakattheraapadānaṃ

28.

‘‘Candabhāgānadītīre , vasāmi assame ahaṃ;

Suvaṇṇamigamaddakkhiṃ, carantaṃ vipine ahaṃ.

29.

‘‘Mige cittaṃ pasādetvā, lokajeṭṭhaṃ anussariṃ;

Tena cittappasādena, aññe buddhe anussariṃ.

30.

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā;

Evamevaṃ virocanti, migarājāva te tayo.

31.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

32.

‘‘Sattavīse ito kappe, eko āsiṃ mahīpati;

Araññasattho nāmena, cakkavattī mahabbalo.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo abhāsitthāti.

Nimittasaññakattherassāpadānaṃ pañcamaṃ.

6. Annasaṃsāvakattheraapadānaṃ

34.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

35.

‘‘Siddhatthaṃ sabbasiddhatthaṃ, anejaṃ aparājitaṃ;

Sambuddhaṃ atināmetvā, bhojayiṃ taṃ mahāmuniṃ.

36.

‘‘Muni kāruṇiko loke, obhāsayi mamaṃ tadā;

Buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

37.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti;

Annasaṃsāvakattherassāpadānaṃ chaṭṭhaṃ.

7. Nigguṇḍipupphiyattheraapadānaṃ

39.

‘‘Yadā devo devakāyā, cavate āyusaṅkhayā;

Tayo saddā niccharanti, devānaṃ anumodataṃ.

40.

‘‘‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;

Manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.

41.

‘‘‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;

Yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.

42.

‘‘‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;

Manasā kusalaṃ katvā, abyāpajjaṃ nirūpadhiṃ.

43.

‘‘‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;

Aññepi macce saddhamme, brahmacariye nivesaya’.

44.

‘‘Imāya anukampāya, devādevaṃ yadā vidū;

Cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (sī.)].

45.

‘‘Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;

Kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.

46.

‘‘Mama saṃvegamaññāya, samaṇo bhāvitindriyo;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

47.

‘‘Sumano nāma nāmena, padumuttarasāvako;

Atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.

Dvādasamaṃ bhāṇavāraṃ.

48.

‘‘Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;

Taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.

49.

‘‘Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;

Vasanto mātukucchimhi, puna dhāreti mātuyā.

50.

‘‘Tamhā kāyā cavitvāna, tidase upapajjahaṃ;

Etthantare na passāmi, domanassamahaṃ tadā.

51.

‘‘Tāvatiṃsā cavitvāna, mātukucchiṃ samokkamiṃ;

Nikkhamitvāna kucchimhā, kaṇhasukkaṃ ajānahaṃ.

52.

‘‘Jātiyā sattavassova [jātiyā sattavassena (syā.)], ārāmaṃ pāvisiṃ ahaṃ;

Gotamassa bhagavato, sakyaputtassa tādino.

53.

‘‘Vitthārike [vitthārite (sī. ka.)] pāvacane, bāhujaññamhi sāsane;

Addasaṃ sāsanakare, bhikkhavo tattha satthuno.

54.

‘‘Sāvatthi nāma nagaraṃ, rājā tatthāsi kosalo;

Rathena nāgayuttena, upesi bodhimuttamaṃ.

55.

‘‘Tassāhaṃ nāgaṃ disvāna, pubbakammaṃ anussariṃ;

Añjaliṃ paggahetvāna, samayaṃ agamāsahaṃ.

56.

‘‘Jātiyā sattavassova, pabbajiṃ anagāriyaṃ;

Yo so buddhaṃ upaṭṭhāsi, ānando nāma sāvako.

57.

‘‘Gatimā dhitimā ceva, satimā ca bahussuto;

Rañño cittaṃ pasādento, niyyādesi mahājuti.

58.

‘‘Tassāhaṃ dhammaṃ sutvāna, pubbakammaṃ anussariṃ;

Tattheva ṭhitako santo, arahattamapāpuṇiṃ.

59.

‘‘Ekaṃsaṃ cīvaraṃ katvā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīrayiṃ.

60.

‘‘‘Padumuttarabuddhassa, dvipadindassa satthuno;

Nigguṇḍipupphaṃ paggayha, sīhāsane ṭhapesahaṃ.

61.

‘‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ’.

62.

‘‘Pañcavīsasahassamhi , kappānaṃ manujādhipā;

Abbudanirabbudāni, aṭṭhaṭṭhāsiṃsu khattiyā.

63.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṃ sattamaṃ.

8. Sumanāveḷiyattheraapadānaṃ

64.

‘‘Vessabhussa bhagavato, lokajeṭṭhassa tādino;

Sabbe janā samāgamma, mahāpūjaṃ karonti te.

65.

‘‘Sudhāya piṇḍaṃ katvāna, āveḷaṃ sumanāyahaṃ;

Sīhāsanassa purato, abhiropesahaṃ tadā.

66.

‘‘Sabbe janā samāgamma, pekkhanti pupphamuttamaṃ;

Kenidaṃ pūjitaṃ pupphaṃ, buddhaseṭṭhassa tādino.

67.

‘‘Tena cittappasādena, nimmānaṃ upapajjahaṃ;

Anubhomi [anubhosiṃ (sī.)] sakaṃ kammaṃ, pubbe sukatamattano.

68.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbesānaṃ piyo homi, pupphapūjāyidaṃ phalaṃ.

69.

‘‘Nābhijānāmi kāyena, vācāya uda cetasā;

Saṃyatānaṃ tapassīnaṃ, kataṃ akkositaṃ mayā.

70.

‘‘Tena sucaritenāhaṃ, cittassa paṇidhīhi ca;

Sabbesaṃ pūjito homi, anakkosassidaṃ phalaṃ.

71.

‘‘Ito ekādase kappe, sahassārosi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.

Sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ.

9. Pupphacchattiyattheraapadānaṃ

73.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Saccaṃ pakāsayantassa, nibbāpentassa pāṇino.

74.

‘‘Jalajaṃ āharitvāna, satapattaṃ manoramaṃ;

Pupphassa chattaṃ katvāna, buddhassa abhiropayiṃ.

75.

‘‘Siddhattho ca lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

76.

‘‘‘Yo me cittaṃ pasādetvā, pupphacchattaṃ adhārayiṃ;

Tena cittappasādena, duggatiṃ so na gacchati’.

77.

‘‘Idaṃ vatvāna sambuddho, siddhattho lokanāyako;

Uyyojetvāna parisaṃ, vehāsaṃ nabhamuggami.

78.

‘‘Vuṭṭhite naradevamhi, setacchattampi vuṭṭhahi;

Purato buddhaseṭṭhassa, gacchati chattamuttamaṃ.

79.

‘‘Catunnavutito kappe, yaṃ chattaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphacchattassidaṃ phalaṃ.

80.

‘‘Catusattatikappamhi, aṭṭha jalasikhā ahū;

Sattaratanasampannā, cakkavattī mahabbalā.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.

Pupphacchattiyattherassāpadānaṃ navamaṃ.

10. Saparivārachattadāyakattheraapadānaṃ

82.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Ākāse jalavuṭṭhīva vassate [vassati (sī. syā.), vasseti (?)] dhammavuṭṭhiyā.

83.

‘‘Tamaddasāsiṃ sambuddhaṃ, desentaṃ amataṃ padaṃ;

Sakaṃ cittaṃ pasādetvā, agamāsiṃ sakaṃ gharaṃ.

84.

‘‘Chattaṃ alaṅkataṃ gayha, upagacchiṃ naruttamaṃ;

Haṭṭho haṭṭhena cittena, ākāse ukkhipiṃ ahaṃ.

85.

‘‘Susaṅgahitayānaṃva , dantova sāvakuttamo;

Upagantvāna sambuddhaṃ, matthake sampatiṭṭhahi.

86.

‘‘Anukampako kāruṇiko, buddho lokagganāyako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

87.

‘‘‘Yena chattamidaṃ dinnaṃ, alaṅkataṃ manoramaṃ;

Tena cittappasādena, duggatiṃ so na gacchati.

88.

‘‘‘Sattakkhattuñca devesu, devarajjaṃ karissati;

Bāttiṃsakkhattuñca rājā, cakkavattī bhavissati.

89.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

90.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

91.

‘‘Buddhassa giramaññāya, vācāsabhimudīritaṃ;

Pasannacitto sumano, bhiyyo hāsaṃ janesahaṃ.

92.

‘‘Jahitvā mānusaṃ yoniṃ, dibbaṃ yoniṃ [devayoniṃ (sī.), dibbayoniṃ (syā.)] majjhagaṃ;

Vimānamuttamaṃ mayhaṃ, abbhuggataṃ manoramaṃ.

93.

‘‘Vimānā nikkhamantassa, setacchattaṃ dharīyati;

Tadā saññaṃ paṭilabhiṃ, pubbakammassidaṃ phalaṃ.

94.

‘‘Devalokā cavitvāna, manussattañca āgamiṃ;

Chattiṃsakkhattuṃ cakkavattī, sattakappasatamhito.

95.

‘‘Tamhā kāyā cavitvāna, āgacchiṃ [agañchiṃ (?)] tidasaṃ puraṃ;

Saṃsaritvānupubbena, mānusaṃ punarāgamiṃ.

96.

‘‘Okkantaṃ mātukucchiṃ maṃ, settacchattaṃ adhārayuṃ;

Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.

97.

‘‘Sunando nāma nāmena, brāhmaṇo mantapāragū;

Phalikaṃ chattamādāya, sāvakaggassa so tadā.

98.

‘‘Anumodi mahāvīro, sāriputto mahākathī;

Sutvānumodanaṃ tassa, pubbakammamanussariṃ.

99.

‘‘Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;

Saritvā purimaṃ kammaṃ, arahattamapāpuṇiṃ.

100.

‘‘Uṭṭhāya āsanā tamhā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīriyiṃ.

101.

‘‘Satasahassito kappe, buddho loke anuttaro;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

102.

‘‘Tassa chattaṃ mayā dinnaṃ, vicittaṃ samalaṅkataṃ;

Ubho hatthehi paggaṇhi, sayambhū aggapuggalo.

103.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Ekacchattassa dānena, duggatiṃ nupapajjahaṃ.

104.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.

Saparivārachattadāyakattherassāpadānaṃ dasamaṃ.

Umāpupphiyavaggo tettiṃsatimo.

Tassuddānaṃ –

Umāpupphañca pulinaṃ, hāso yañño nimittako;

Saṃsāvako nigguṇḍī ca, sumanaṃ pupphachattako;

Saparivārachatto ca, gāthā sattasatuttarāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app