49. Paṃsukūlavaggo

49. Paṃsukūlavaggo 1. Paṃsukūlasaññakattheraapadānaṃ 1. ‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo; Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino. 2. ‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya

ĐỌC BÀI VIẾT

40. Pilindavacchavaggo

40. Pilindavacchavaggo 1. Pilindavacchattheraapadānaṃ 1. ‘‘Nagare haṃsavatiyā, āsiṃ dovāriko ahaṃ; Akkhobhaṃ amitaṃ bhogaṃ, ghare sannicitaṃ mama. 2. ‘‘Rahogato nisīditvā, pahaṃsitvāna mānasaṃ [sampahaṃsitva

ĐỌC BÀI VIẾT

39. Avaṭaphalavaggo

39. Avaṭaphalavaggo 1. Avaṭaphaladāyakattheraapadānaṃ 1. ‘‘Sataraṃsi nāma bhagavā, sayambhū aparājito; Vivekakāmo sambuddho, gocarāyābhinikkhami. 2. ‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ; Pasannacitto sumano,

ĐỌC BÀI VIẾT

38. Bodhivandanavaggo

38. Bodhivandanavaggo 1. Bodhivandakattheraapadānaṃ 1. ‘‘Pāṭaliṃ haritaṃ disvā, pādapaṃ dharaṇīruhaṃ; Ekaṃsaṃ añjaliṃ katvā, avandiṃ pāṭaliṃ ahaṃ. 2. ‘‘Añjaliṃ paggahetvāna, garuṃ katvāna

ĐỌC BÀI VIẾT

37. Mandāravapupphiyavaggo

37. Mandāravapupphiyavaggo 1. Mandāravapupphiyattheraapadānaṃ 1. ‘‘Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo; Mandāravaṃ gahetvāna, vipassissa mahesino. 2. ‘‘Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ; Sattāhaṃ

ĐỌC BÀI VIẾT

36. Saddasaññakavaggo

36. Saddasaññakavaggo 1. Saddasaññakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ; Tatthaddasāsiṃ sambuddhaṃ, devasaṅghapurakkhataṃ. 2. ‘‘Catusaccaṃ pakāsentaṃ, uddharantaṃ mahājanaṃ; Assosiṃ madhuraṃ

ĐỌC BÀI VIẾT

34. Gandhodakavaggo

34. Gandhodakavaggo 1. Gandhadhūpiyattheraapadānaṃ 1. ‘‘Siddhatthassa bhagavato, gandhadhūpaṃ adāsahaṃ; Sumanehi paṭicchannaṃ, buddhānucchavikañca taṃ. 2. ‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ; Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

ĐỌC BÀI VIẾT

33. Umāpupphiyavaggo

33. Umāpupphiyavaggo 1. Umāpupphiyattheraapadānaṃ 1. ‘‘Samāhitaṃ samāpannaṃ, siddhatthamaparājitaṃ; Samādhinā upaviṭṭhaṃ, addasāhaṃ naruttamaṃ. 2. ‘‘Umāpupphaṃ gahetvāna, buddhassa abhiropayiṃ; Sabbapupphā ekasīsā, uddhaṃvaṇṭā adhomukhā.

ĐỌC BÀI VIẾT

31. Padumakesaravaggo

31. Padumakesaravaggo 1. Padumakesariyattheraapadānaṃ 1. ‘‘Isisaṅghe ahaṃ pubbe, āsiṃ mātaṅgavāraṇo; Mahesīnaṃ pasādena, padmakesaramokiriṃ. 2. ‘‘Paccekajinaseṭṭhesu, dhutarāgesu tādisu; Tesu cittaṃ pasādetvā, kappaṃ

ĐỌC BÀI VIẾT

30. Citakapūjakavaggo

30. Citakapūjakavaggo 1. Citakapūjakattheraapadānaṃ 1. ‘‘Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā; Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ. 2. ‘‘Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;

ĐỌC BÀI VIẾT

29. Paṇṇadāyakavaggo

29. Paṇṇadāyakavaggo 1. Paṇṇadāyakattheraapadānaṃ 1. ‘‘Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano; Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)]. 2. ‘‘Siddhattho lokapajjoto, sabbalokatikicchako; Tassa paṇṇaṃ mayā

ĐỌC BÀI VIẾT

28. Suvaṇṇabibbohanavaggo

28. Suvaṇṇabibbohanavaggo 1. Suvaṇṇabibbohaniyattheraapadānaṃ 1. ‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi; Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā. 2. ‘‘Ekanavutito kappe, bibbohanamadāsahaṃ; Duggatiṃ nābhijānāmi,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app