Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therāpadānapāḷi

(Paṭhamo bhāgo)

1. Buddhavaggo

open all | close all

1. Buddhaapadānaṃ

1.

Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘‘Sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’’.

2.

Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘‘Ye pubbabuddhesu [sabbabuddhesu (syā.)] katādhikārā, aladdhamokkhā jinasāsanesu.

3.

‘‘Teneva sambodhimukhena dhīrā, ajjhāsayenāpi mahābalena;

Paññāya tejena sutikkhapaññā, sabbaññubhāvaṃ anupāpuṇanti.

4.

‘‘Ahampi pubbabuddhesu, buddhattamabhipatthayiṃ,

Manasāyeva hutvāna, dhammarājā asaṅkhiyā.

5.

‘‘Atha buddhāpadānāni, suṇātha suddhamānasā;

Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā.

6.

‘‘Sambodhiṃ buddhaseṭṭhānaṃ, sasaṅghe lokanāyake;

Dasaṅgulī namassitvā, sirasā abhivādayiṃ [abhivādaye (syā.)].

7.

‘‘Yāvatā buddhakhettesu, ratanā vijjantisaṅkhiyā;

Ākāsaṭṭhā ca bhūmaṭṭhā [bhummaṭṭhā (sī. syā.)], manasā sabbamāhariṃ.

8.

‘‘Tattha rūpiyabhūmiyaṃ, pāsādaṃ māpayiṃ ahaṃ;

Nekabhummaṃ ratanamayaṃ, ubbiddhaṃ nabhamuggataṃ.

9.

‘‘Vicittathambhaṃ sukataṃ, suvibhattaṃ mahārahaṃ;

Kanakamayasaṅghāṭaṃ, kontacchattehi maṇḍitaṃ.

10.

‘‘Paṭhamā veḷuriyā bhūmi, vimalabbhasamā subhā;

Naḷinajalajākiṇṇā, varakañcanabhūmiyā.

11.

‘‘Pavāḷaṃsā pavāḷavaṇṇā, kāci lohitakā subhā;

Indagopakavaṇṇābhā, bhūmi obhāsatī disā.

12.

‘‘Suvibhattā gharamukhā, niyyūhā sīhapañjarā;

Caturo vedikā jālā, gandhāveḷā manoramā.

13.

‘‘Nīlā pītā lohitakā, odātā suddhakāḷakā;

Kūṭāgāravarūpetā, sattaratanabhūsitā.

14.

‘‘Olokamayā padumā, vāḷavihaṅgasobhitā;

Nakkhattatārakākiṇṇā, candasūrehi [candasuriyehi (sī. syā.)] maṇḍitā.

15.

‘‘Hemajālena sañchannā, soṇṇakiṅkiṇikāyutā;

Vātavegena kūjanti, soṇṇamālā manoramā.

16.

‘‘Mañjeṭṭhakaṃ lohitakaṃ, pītakaṃ haripiñjaraṃ;

Nānāraṅgehi sampītaṃ [saṃcittaṃ (syā.)], ussitaddhajamālinī [māliniṃ (sī.)].

17.

‘‘Na naṃ [nānā (sī. syā.)] bahūnekasatā, phalikā rajatāmayā;

Maṇimayā lohitaṅgā, masāragallamayā tathā;

Nānāsayanavicittā, saṇhakāsikasanthatā.

18.

‘‘Kampalā dukūlā cīnā, paṭṭuṇṇā paṇḍupāvurā;

Vividhattharaṇaṃ sabbaṃ, manasā paññapesahaṃ.

19.

‘‘Tāsu tāsveva bhūmīsu, ratanakūṭalaṅkataṃ;

Maṇiverocanā ukkā, dhārayantā sutiṭṭhare.

20.

‘‘Sobhanti esikā thambhā, subhā kañcanatoraṇā;

Jambonadā sāramayā, atho rajatamayāpi ca.

21.

‘‘Nekā sandhī suvibhattā, kavāṭaggaḷacittitā;

Ubhato puṇṇaghaṭānekā, padumuppalasaṃyutā.

22.

‘‘Atīte sabbabuddhe ca, sasaṅghe lokanāyake;

Pakativaṇṇarūpena, nimminitvā sasāvake.

23.

‘‘Tena dvārena pavisitvā, sabbe buddhā sasāvakā;

Sabbasoṇṇamaye pīṭhe, nisinnā ariyamaṇḍalā.

24.

‘‘Ye ca etarahi atthi, buddhā loke anuttarā;

Atīte vattamānā ca, bhavanaṃ sabbe samāhariṃ.

25.

‘‘Paccekabuddhenekasate, sayambhū aparājite;

Atīte vattamāne ca, bhavanaṃ sabbe samāhariṃ.

26.

‘‘Kapparukkhā bahū atthi, ye dibbā ye ca mānusā;

Sabbaṃ dussaṃ samāhantā, acchādemi ticīvaraṃ.

27.

‘‘Khajjaṃ bhojjaṃ sāyanīyaṃ, sampannaṃ pānabhojanaṃ;

Maṇimaye subhe patte, saṃpūretvā adāsahaṃ.

28.

‘‘Dibbavatthasamā hutvā, maṭṭhā [maṭṭā (sī.)] cīvarasaṃyutā;

Madhurā sakkharā ceva, telā ca madhuphāṇitā.

29.

‘‘Tappitā paramannena, sabbe te ariyamaṇḍalā;

Ratanagabbhaṃ pavisitvā, kesarīva guhāsayā.

30.

‘‘Mahārahamhi sayane, sīhaseyyamakappayuṃ;

Sampajānā samuṭṭhāya, sayane [seyye (syā.)] pallaṅkamābhujuṃ.

31.

‘‘Gocaraṃ sabbabuddhānaṃ, jhānaratisamappitā;

Aññe dhammāni desenti, aññe kīḷanti iddhiyā.

32.

‘‘Aññe abhiññā appenti, abhiññā vasibhāvitā;

Vikubbanā vikubbanti, aññenekasahassiyo.

33.

‘‘Buddhāpi buddhe pucchanti, visayaṃ sabbaññumālayaṃ;

Gambhīraṃ nipuṇaṃ ṭhānaṃ, paññāya vinibujjhare.

34.

‘‘Sāvakā buddhe pucchanti, buddhā pucchanti sāvake;

Aññamaññañca pucchitvā [pucchanti (sī. syā.)], aññoññaṃ byākaronti te.

35.

‘‘Buddhā paccekabuddhā ca, sāvakā paricārakā;

Evaṃ sakāya ratiyā, pāsādebhiramanti te.

36.

‘‘Chattā tiṭṭhantu ratanā, kañcanāveḷapantikā;

Muttājālaparikkhittā, sabbe dhārentu [dhārenti (ka.)] matthake.

37.

‘‘Bhavantu ceḷavitānā, soṇṇatārakacittitā;

Vicittamalyavitatā, sabbe dhārentu matthake.

38.

‘‘Vitatā malyadāmehi, gandhadāmehi sobhitā;

Dussadāmaparikiṇṇā, ratanadāmabhūsitā.

39.

‘‘Pupphābhikiṇṇā sucittā, surabhigandhabhūsitā;

Gandhapañcaṅgulikatā [gandhapañcaṅgulaṃ katā (aṭṭha.)], hemacchadanachāditā.

40.

‘‘Catuddisā pokkharañño, padumuppalasanthatā;

Sovaṇṇarūpā khāyantu, padmaṃreṇurajuggatā.

41.

‘‘Pupphantu pādapā sabbe, pāsādassa samantato;

Sayañca pupphā muñcitvā, gantvā bhavanamokiruṃ.

42.

‘‘Sikhino tattha naccantu, dibbahaṃsā pakūjare;

Karavīkā ca gāyantu, dijasaṅghā samantato.

43.

‘‘Bheriyo sabbā vajjantu, vīṇā sabbā rasantu [ravantu (sī. syā.)] tā;

Sabbā saṅgīti vattantu, pāsādassa samantato.

44.

‘‘Yāvatā buddhakhettamhi, cakkavāḷe tato pare;

Mahantā jotisampannā, acchinnā ratanāmayā.

45.

‘‘Tiṭṭhantu soṇṇapallaṅkā, dīparukkhā jalantu te;

Bhavantu ekapajjotā, dasasahassiparamparā.

46.

‘‘Gaṇikā lāsikā ceva, naccantu accharāgaṇā;

Nānāraṅgā padissantu, pāsādassa samantato.

47.

‘‘Dumagge pabbatagge vā, sinerugirimuddhani;

Ussāpemi dhajaṃ sabbaṃ, vicittaṃ pañcavaṇṇikaṃ.

48.

‘‘Narā nāgā ca gandhabbā, sabbe devā upentu te;

Namassantā pañjalikā, pāsādaṃ parivārayuṃ.

49.

‘‘Yaṃ kiñci kusalaṃ kammaṃ, kattabbaṃ kiriyaṃ mama;

Kāyena vācā manasā, tidase sukataṃ kataṃ.

50.

‘‘Ye sattā saññino atthi, ye ca sattā asaññino;

Kataṃ puññaphalaṃ mayhaṃ, sabbe bhāgī bhavantu te.

51.

‘‘Yesaṃ kataṃ suviditaṃ, dinnaṃ puññaphalaṃ mayā;

Ye ca tattha [tasmiṃ (sī. ka.)] na jānanti, devā gantvā nivedayuṃ.

52.

‘‘Sabbalokamhi [sabbe lokamhi (syā. ka.)] ye sattā, jīvantāhārahetukā;

Manuññaṃ bhojanaṃ sabbaṃ [sabbe (syā.)], labhantu mama cetasā.

53.

‘‘Manasā dānaṃ mayā dinnaṃ, manasā pasādamāvahiṃ;

Pūjitā sabbasambuddhā, paccekā jinasāvakā.

54.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

55.

‘‘Duve bhave pajānāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, manasā patthanāphalaṃ.

56.

‘‘Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave.

57.

‘‘Bhojanaṃ vividhaṃ seṭṭhaṃ, ratanañca anappakaṃ;

Vividhāni ca vatthāni, nabhā [nabhasā (syā.)] khippaṃ upenti maṃ.

58.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, dibbā bhakkhā upenti maṃ.

59.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, ratanā sabbe upenti maṃ.

60.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe gandhā upenti maṃ.

61.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ [yattha (syā.), yaññaṃ (ka.)] hatthaṃ pasāremi, sabbe yānā upenti maṃ.

62.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe mālā upenti maṃ.

63.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, alaṅkārā upenti maṃ.

64.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbā kaññā upenti maṃ.

65.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, madhusakkharā upenti maṃ.

66.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe khajjā upenti maṃ.

67.

‘‘Adhane addhika [addhike (syā.)] jane, yācake ca pathāvino;

Dadāmihaṃ [dadāmiha (sī.) dadāmi taṃ (syā.)] dānavaraṃ, sambodhivarapattiyā.

68.

‘‘Nādento pabbataṃ selaṃ, gajjento bahalaṃ giriṃ;

Sadevakaṃ hāsayanto, buddho loke bhavāmahaṃ.

69.

‘‘Disā dasavidhā loke, yāyato natthi antakaṃ;

Tasmiñca disābhāgamhi, buddhakhettā asaṅkhiyā.

70.

‘‘Pabhā pakittitā mayhaṃ, yamakā raṃsivāhanā;

Etthantare raṃsijālaṃ, āloko vipulo bhave.

71.

‘‘Ettake lokadhātumhi, sabbe passantu maṃ janā;

Sabbe maṃ anuvattantu, yāva brahmanivesanaṃ [sabbeva sumanā hontu, sabbe maṃ anuvattare (sī. syā.)].

72.

‘‘Visiṭṭhamadhunādena, amatabherimāhaniṃ;

Etthantare janā sabbe, suṇantu madhuraṃ giraṃ.

73.

‘‘Dhammameghena vassante, sabbe hontu anāsavā;

Yettha pacchimakā sattā, sotāpannā bhavantu te.

74.

‘‘Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhammapāramiṃ gantvā, patto sambodhimuttamaṃ.

75.

‘‘Paṇḍite paripucchitvā, katvā vīriyamuttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

76.

‘‘Katvā daḷhamadhiṭṭhānaṃ, saccapārami pūriya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

77.

‘‘Lābhālābhe sukhe dukkhe, sammāne cāvamānane [sammāne ca vimānane (ka.) sammānane vimānane (syā.)];

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

78.

‘‘Kosajjaṃ bhayato disvā, vīriyaṃ cāpi khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

79.

‘‘Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

80.

‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

81.

‘‘Samāgatā bahū buddhā, arahantā [arahanto (syā.)] ca sabbaso;

Sambuddhe arahante ca, vandamānā namassatha.

82.

‘‘Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo’’’.

Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ [buddhacariyaṃ (sī.) buddhacaritaṃ (syā.)] nāma dhammapariyāyaṃ abhāsitthāti.

Buddhāpadānaṃ samattaṃ.

2. Paccekabuddhaapadānaṃ

Atha paccekabuddhāpadānaṃ suṇātha –

83.

‘‘Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘Paccekabuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’ [dhīra (sī.) dhīrā (syā.)].

84.

‘‘Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘Ye pubbabuddhesu [sabbabuddhesu (syā. ka.)] katādhikārā, aladdhamokkhā jinasāsanesu.

85.

‘‘‘Teneva saṃvegamukhena dhīrā, vināpi buddhehi sutikkhapaññā;

Ārammaṇenāpi parittakena, paccekabodhiṃ anupāpuṇanti.

86.

‘‘‘Sabbamhi lokamhi mamaṃ ṭhapetvā, paccekabuddhehi samova natthi;

Tesaṃ imaṃ vaṇṇapadesamattaṃ, vakkhāmahaṃ sādhu mahāmunīnaṃ.

87.

‘‘‘Sayameva buddhānaṃ mahāisīnaṃ, sādhūni vākyāni madhūva [madhuṃva (sī.)] khuddaṃ;

Anuttaraṃ bhesajaṃ patthayantā, suṇātha sabbesu pasannacittā.

88.

‘‘‘Paccekabuddhānaṃ samāgatānaṃ, paramparaṃ byākaraṇāni yāni;

Ādīnavo yañca virāgavatthuṃ, yathā ca bodhiṃ anupāpuṇiṃsu.

89.

‘‘‘Sarāgavatthūsu virāgasaññī, rattamhi lokamhi virattacittā;

Hitvā papañce jitaphanditāni [vidiya phanditāni (sī.) jitabandhitāni (ka.)], tatheva bodhiṃ anupāpuṇiṃsu.

90.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Mettena cittena hitānukampī, eko care khaggavisāṇakappo.

91.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

92.

‘‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

93.

‘‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

94.

‘‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.

95.

‘‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

96.

‘‘‘Āmantanā hoti sahāyamajjhe, vāse ca [vāse (sī. syā.) suttanipātepi ‘‘ca‘‘kāro natthi] ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

97.

‘‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

98.

‘‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

99.

‘‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

100.

‘‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

101.

‘‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

102.

‘‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

103.

‘‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

104.

‘‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

105.

‘‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

106.

‘‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

107.

‘‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

108.

‘‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā.)] ca;

Sabbānipetāni abhibbhavitvā [abhisaṃbhavitvā (suttanipāte)], eko care khaggavisāṇakappo.

109.

‘‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

110.

‘‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

111.

‘‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

112.

‘‘‘Nillolupo nikkuho nippipāso, nimmakkha [nimmakkho (syā.)] niddhantakasāvamoho;

Nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.

113.

‘‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

114.

‘‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

115.

‘‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

116.

‘‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

117.

‘‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;

Gaḷo [gāho (sī.) kaṇḍo (syā.) gāḷho (ka.)] eso iti ñatvā matimā, eko care khaggavisāṇakappo.

118.

‘‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

119.

‘‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

120.

‘‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

121.

‘‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

122.

‘‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.

123.

‘‘‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

124.

‘‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

125.

‘‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

126.

‘‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

127.

‘‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.

128.

‘‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

129.

‘‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

130.

‘‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

131.

‘‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo.

132.

‘‘‘Visuddhasīlā suvisuddhapaññā, samāhitā jāgariyānuyuttā;

Vipassakā dhammavisesadassī, maggaṅgabojjhaṅgagate vijaññā.

133.

‘‘‘Suññappaṇidhiñca tathānimittaṃ [suññatappaṇīhitañcānimittaṃ (sī.)], āsevayitvā jinasāsanamhi;

Ye sāvakattaṃ na vajanti dhīrā, bhavanti paccekajinā sayambhū.

134.

‘‘‘Mahantadhammā bahudhammakāyā, cittissarā sabbadukkhoghatiṇṇā;

Udaggacittā paramatthadassī, sīhopamā khaggavisāṇakappā.

135.

‘‘‘Santindriyā santamanā samādhī, paccantasattesu patippacārā [paccattagambhīramatappacārā (sī.)];

Dīpā parattha idha vijjalantā, paccekabuddhā satataṃ hitāme.

136.

‘‘‘Pahīnasabbāvaraṇā janindā, lokappadīpā ghanakañcanābhā;

Nissaṃsayaṃ lokasudakkhiṇeyyā, paccekabuddhā satatappitāme.

137.

‘‘‘Paccekabuddhānaṃ subhāsitāni, caranti lokamhi sadevakamhi;

Sutvā tathā ye na karonti bālā, caranti dukkhesu punappunaṃ te.

138.

‘‘‘Paccekabuddhānaṃ subhāsitāni, madhuṃ yathā khuddamavassavantaṃ;

Sutvā tathā ye paṭipattiyuttā, bhavanti te saccadasā sapaññā’.

139.

‘‘Paccekabuddhehi jinehi bhāsitā, kathā [gāthā (sī. syā.)] uḷārā abhinikkhamitvā;

Tā sakyasīhena naruttamena, pakāsitā dhammavijānanatthaṃ.

140.

‘‘Lokānukampāya imāni tesaṃ, paccekabuddhāna vikubbitāni;

Saṃvegasaṅgamativaḍḍhanatthaṃ, sayambhusīhena pakāsitānī’’ti.

Paccekabuddhāpadānaṃ samattaṃ.

3-1. Sāriputtattheraapadānaṃ

Atha therāpadānaṃ suṇātha –

141.

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

142.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapuḷinākiṇṇā, avidūre mamassamaṃ.

143.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ.

144.

‘‘Kumbhīlā makarā cettha, susumārā [suṃsumārā (sī. syā. )] ca kacchapā;

Caranti nadiyā tattha, sobhayantā mamassamaṃ.

145.

‘‘Pāṭhīnā pāvusā macchā, balajā [vajalā (sī. syā.) jalajā (pī.)] muñjarohitā;

Vaggaḷā [vaggulā (sī.) vagguḷā (syā.) maggurā (theragāthā)] papatāyantā, sobhayanti [papatāyanti, sobhayantā (ka.)] mamassamaṃ.

146.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti [abhilambanti sobhayantā (ka.)] mamassamaṃ.

147.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā [sinduvārikā (bahūsu)];

Dibbagandhā sampavanti, pupphitā mama assame.

148.

‘‘Campakā saḷalā nīpā [nimbā (ka.)], nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame.

149.

‘‘Atimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā [bimbajālā (ka.)] ca, pupphitā mama assame.

150.

‘‘Ketakā kandali [kadalī (syā.)] ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

151.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

152.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

153.

‘‘Uddhālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

154.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.

155.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā.

156.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti mulāḷiyo;

Siṃghāṭipattamākiṇṇā, sobhanti taḷāke tadā.

157.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā.

158.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā [maṅgurā (sī. ka.)] ceva, vasanti taḷāke tadā.

159.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā [ogāhā (syā.)] ajagarā ca, vasanti taḷāke tadā.

160.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.

161.

‘‘Kukkutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.

162.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā [tambacūḷikā (sī.)];

Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.

163.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.

164.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū [vakā bheraṇḍakā bahū (sī. syā.)];

Rohiccā sukapotā [suttapotā (syā.)] ca, upajīvanti taṃ saraṃ.

165.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.

166.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.

167.

‘‘Tindukāni piyālāni, madhukā kāsumārayo [kāsamāriyo (syā.)];

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

168.

‘‘Kosambā [kosumbhā (sī. syā.)] saḷalā nimbā [saḷalā nīpā (sī. syā.) panasā ambā (?)], sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

169.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te.

170.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahukā mama assame.

171.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā.

172.

‘‘Padumuppalasañchannā , puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandho pavāyati.

173.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā.

174.

‘‘Sīlavā vatasampanno [vattasampanno (syā.)], jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso.

175.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahu;

Sabbeva brāhmaṇā ete, jātimanto yasassino.

176.

‘‘Lakkhaṇe itihāse ca, sanighaṇṭusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.

177.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā.

178.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.

179.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.

180.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā.

181.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.

182.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā.

183.

‘‘Rajanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā.

184.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ [paṭhaviṃ (sī. syā.)] te pakampenti, sārambhena durāsadā.

185.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;

Jambuto phalamānenti, mama sissā durāsadā.

186.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. ka.)];

Aññe ca uttarakuruṃ, esanāya durāsadā.

187.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.

188.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā.

189.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā.

190.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā.

191.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.

192.

‘‘Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;

Ajinacammasaddena, muditā honti devatā.

193.

‘‘Disodisaṃ pakkamanti, antalikkhacarā isī;

Sake balenupatthaddhā, te gacchanti yadicchakaṃ.

194.

‘‘Pathavīkampakā ete, sabbeva nabhacārino;

Uggatejā duppasahā, sāgarova akhobhiyā.

195.

‘‘Ṭhānacaṅkamino keci, keci nesajjikā isī;

Pavattabhojanā keci, mama sissā durāsadā.

196.

‘‘Mettāvihārino ete, hitesī sabbapāṇinaṃ;

Anattukkaṃsakā sabbe, na te vambhenti kassaci.

197.

‘‘Sīharājāvasambhītā, gajarājāva thāmavā;

Durāsadā byagghāriva, āgacchanti mamantike.

198.

‘‘Vijjādharā devatā ca, nāgagandhabbarakkhasā;

Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.

199.

‘‘Te jaṭākhāribharitā, ajinuttaravāsanā;

Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.

200.

‘‘Sadānucchavikā [tadānucchavikā (syā. ka.)] ete, aññamaññaṃ sagāravā;

Catubbīsasahassānaṃ, khipitasaddo na vijjati.

201.

‘‘Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;

Upasaṅkamma sabbeva [sabbe te (syā.)], sirasā vandare mamaṃ.

202.

‘‘Tehi sissehi parivuto, santehi ca tapassibhi;

Vasāmi assame tattha, jhāyī jhānarato ahaṃ.

203.

‘‘Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;

Phalīnaṃ phalagandhena, gandhito hoti assamo.

204.

‘‘Rattindivaṃ na jānāmi, arati me na vijjati;

Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.

205.

‘‘Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;

Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.

206.

‘‘Samādhimhā vuṭṭhahitvā, ātāpī nipako ahaṃ;

Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.

207.

‘‘Uppāte supine cāpi, lakkhaṇesu susikkhito;

Pavattamānaṃ [vattamānaṃ (ka.)] mantapadaṃ, dhārayāmi ahaṃ tadā.

208.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vivekakāmo sambuddho, himavantamupāgami.

209.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

210.

‘‘Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

211.

‘‘Jalantaṃ dīparukkhaṃva, vijjutaṃ gagaṇe yathā;

Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.

212.

‘‘Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;

Imaṃ dassanamāgamma, sabbadukkhā pamuccare.

213.

‘‘Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;

Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.

214.

‘‘Sahassārāni cakkāni, dissanti caraṇuttame;

Lakkhaṇānissa disvāna, niṭṭhaṃ gacchiṃ tathāgate.

215.

‘‘Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;

Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.

216.

‘‘Pūjayitvāna taṃ buddhaṃ, oghatiṇṇamanāsavaṃ;

Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.

217.

‘‘Yena ñāṇena sambuddho, viharati [viharittha (sī.), vihareti (ka.)] anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

218.

‘‘‘Samuddharasimaṃ [samuddharayimaṃ (syā.)] lokaṃ, sayambhū amitodaya;

Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.

219.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo [parāyano (syā. ka.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

220.

‘‘‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

221.

‘‘‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;

Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.

222.

‘‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

223.

‘‘‘Mahāsamudde udakaṃ, pathavī cākhilā jaṭaṃ [pathaviṃ cākhilañjahe (syā.)];

Buddhañāṇaṃ upādāya, upamāto na yujjare.

224.

‘‘‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;

Antojālīkatā [antojālagatā (pī.)] ete, tava ñāṇamhi cakkhuma.

225.

‘‘‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;

Tena ñāṇena sabbaññu, maddasī paratitthiye’.

226.

‘‘Imā gāthā thavitvāna, suruci nāma tāpaso;

Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.

227.

‘‘Cullāsītisahassāni, ajjhogāḷho mahaṇṇave;

Accugato tāvadeva, girirājā pavuccati.

228.

‘‘Tāva accuggato neru, āyato vitthato ca so;

Cuṇṇito aṇubhedena, koṭisatasahassaso [sahassiyo (syā. ka.)].

229.

‘‘Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

230.

‘‘Sukhumacchikena jālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojālīkatā siyuṃ.

231.

‘‘Tatheva hi mahāvīra, ye keci puthutitthiyā;

Diṭṭhigahanapakkhandā [pakkhantā (sī. syā.)], parāmāsena mohitā.

232.

‘‘Tava suddhena ñāṇena, anāvaraṇadassinā;

Antojālīkatā ete, ñāṇaṃ te nātivattare.

233.

‘‘Bhagavā tamhi samaye, anomadassī mahāyaso;

Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.

234.

‘‘Anomadassimunino, nisabho nāma sāvako;

Parivuto satasahassehi, santacittehi tādibhi.

235.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;

Cittamaññāya buddhassa, upesi lokanāyakaṃ.

236.

‘‘Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;

Namassantā pañjalikā, otaruṃ [oruhuṃ (syā.)] buddhasantike.

237.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisiditvā, sitaṃ pātukarī jino.

238.

‘‘Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.

239.

‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Na hi buddhā ahetūhi, sitaṃ pātukaronti te’.

240.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.

241.

‘‘‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

242.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

243.

‘‘‘Dasasu lokadhātūsu, devakāyā mahiddhikā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

244.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

245.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

246.

‘‘‘Soḷasitthisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

247.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

248.

‘‘‘Kappasatasahassāni, devaloke ramissati;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.

249.

‘‘‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkhayaṃ (syā. ka.) evamuparipi].

250.

‘‘‘Pacchime bhavasampatte [pacchimabhave sampatte (sī.)], manussattaṃ gamissati;

Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.

251.

‘‘‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;

Sāriputtoti nāmena, tikkhapañño bhavissati.

252.

‘‘‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;

Gavesanto santipadaṃ, carissati mahiṃ imaṃ.

253.

‘‘‘Apparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

254.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sāriputtoti nāmena, hessati aggasāvako.

255.

‘‘‘Ayaṃ bhāgīrathī [bhāgīrasī (syā. ka.)] gaṅgā, himavantā pabhāvitā;

Mahāsamuddamappeti, tappayantī mahodadhiṃ [mahodadhī (?) gaṅgādimahānadiyoti attho].

256.

‘‘‘Tathevāyaṃ sāriputto, sake tīsu visārado;

Paññāya pāramiṃ gantvā, tappayissati pāṇine [pāṇino (sī. syā.)].

257.

‘‘‘Himavantamupādāya, sāgarañca mahodadhiṃ;

Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.

258.

‘‘‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;

Na tveva sāriputtassa, paññāyanto bhavissati.

259.

‘‘‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;

Na tveva sāriputtassa, paññāyanto bhavissati.

260.

‘‘‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;

Tatheva sāriputtassa, paññāyanto na hessati.

261.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Paññāya pāramiṃ gantvā, hessati aggasāvako.

262.

‘‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattessati sammā, vassento dhammavuṭṭhiyo.

263.

‘‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati’.

264.

‘‘Aho me sukataṃ kammaṃ, anomadassissa satthuno;

Yassāhaṃ kāraṃ [yassādhikāraṃ (syā.)] katvāna, sabbattha pāramiṃ gato.

265.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ ahaṃ.

266.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;

Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.

267.

‘‘Yathāpi byādhito poso, pariyeseyya osadhaṃ;

Vicineyya vanaṃ [dhanaṃ (syā. ka.)] sabbaṃ, byādhito parimuttiyā.

268.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;

Abbokiṇṇaṃ [abbocchinnaṃ (aṭṭha.)] pañcasataṃ, pabbajiṃ isipabbajaṃ.

269.

‘‘Jaṭābhārena bharito, ajinuttaranivāsano;

Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.

270.

‘‘Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;

Ye keci buddhimā sattā, sujjhanti jinasāsane.

271.

‘‘Attakāramayaṃ [atthakāramayaṃ (ka.)] etaṃ, nayidaṃ itihītihaṃ;

Asaṅkhataṃ gavesanto, kutitthe [kutitthaṃ (sī. syā.)] sañcariṃ ahaṃ.

272.

‘‘Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;

Na tattha sāraṃ vindeyya, sārena rittako hi so.

273.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Asaṅkhatena rittāse, sārena kadalī yathā.

274.

‘‘Pacchime bhavasampatte, brahmabandhu ahosahaṃ;

Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

Paṭhamabhāṇavāraṃ.

275.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Brāhmaṇo sañcayo [sañjayo (sī. syā. pī.)] nāma, tassa mūle vasāmahaṃ.

276.

‘‘Sāvako te mahāvīra, assaji nāma brāhmaṇo;

Durāsado uggatejo, piṇḍāya caratī tadā.

277.

‘‘Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;

Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.

278.

‘‘Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;

Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.

279.

‘‘Pāsādiko iriyati, abhirūpo susaṃvuto;

Uttame damathe danto, amatadassī bhavissati.

280.

‘‘Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;

So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.

281.

‘‘Piṇḍapātaṃ [piṇḍacāraṃ (syā.)] carantassa, pacchato agamāsahaṃ;

Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.

282.

‘‘Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;

‘Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa’.

283.

‘‘So me puṭṭho viyākāsi, asambhītova kesarī;

‘Buddho loke samuppanno, tassa sissomhi āvuso’.

284.

‘‘‘Kīdisaṃ te mahāvīra, anujāta mahāyasa;

Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho’.

285.

‘‘So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;

Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.

286.

‘‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃ vādī mahāsamaṇo’.

287.

‘‘Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;

Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.

288.

‘‘Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;

Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.

289.

‘‘‘Eseva dhammo yadi tāvadeva, paccabyathapadamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi’.

290.

‘‘Svāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;

So me attho anuppatto, kālo me nappamajjituṃ.

291.

‘‘Tositohaṃ assajinā, patvāna acalaṃ padaṃ;

Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.

292.

‘‘Dūratova mamaṃ disvā, sahāyo me susikkhito;

Iriyāpathasampanno [iriyāpathaṃ mamaṃ disvā (ka.)], idaṃ vacanamabravi.

293.

‘‘‘Pasannamukhanettosi, munibhāvova dissati;

Amatādhigato kacci, nibbānamaccutaṃ padaṃ.

294.

‘‘‘Subhānurūpo āyāsi, āneñjakārito viya;

Dantova dantadamatho [dantovuttamadamatho (sī.) dantova danta damathe (syā.)], upasantosi brāhmaṇa.

295.

‘‘‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;

Tvampi taṃ adhigacchesi [adhigacchāhi (sī.), adhigacchehi (syā.), adhigatosi (?)], gacchāma buddhasantikaṃ’.

296.

‘‘Sādhūti so paṭissutvā, sahāyo me susikkhito;

Hatthena hatthaṃ gaṇhitvā, upagamma [upāgami (sī.), upāgamma (syā.)] tavantikaṃ.

297.

‘‘Ubhopi pabbajissāma, sakyaputta tavantike;

Tava sāsanamāgamma, viharāma anāsavā.

298.

‘‘Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;

Ubhova ekato hutvā, sāsanaṃ sobhayāmase.

299.

‘‘Apariyositasaṅkappo , kutitthe sañcariṃ ahaṃ;

Tava dassanamāgamma, saṅkappo pūrito mama.

300.

‘‘Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;

Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.

301.

‘‘Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.

302.

‘‘Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;

Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.

303.

‘‘Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;

Paññāya sadiso natthi, tava puttassa cakkhuma.

304.

‘‘Suvinītā ca te sissā, parisā ca susikkhitā;

Uttame damathe dantā, parivārenti taṃ sadā.

305.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Munī moneyyasampannā, parivārenti taṃ sadā.

306.

‘‘Appicchā nipakā dhīrā, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.

307.

‘‘Āraññikā dhutaratā, jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā, parivārenti taṃ sadā.

308.

‘‘Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;

Āsīsakā [āsiṃsakā (sī. syā.)] uttamatthaṃ, parivārenti taṃ sadā.

309.

‘‘Sotāpannā ca vimalā, sakadāgāmino ca ye;

Anāgāmī ca arahā, parivārenti taṃ sadā.

310.

‘‘Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;

Sāvakā te bahū sabbe, parivārenti taṃ sadā.

311.

‘‘Iddhipādesu kusalā, samādhibhāvanāratā;

Sammappadhānānuyuttā, parivārenti taṃ sadā.

312.

‘‘Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;

Paññāya pāramiṃ pattā, parivārenti taṃ sadā.

313.

‘‘Edisā te mahāvīra, tava sissā susikkhitā;

Durāsadā uggatejā, parivārenti taṃ sadā.

314.

‘‘Tehi sissehi parivuto, saññatehi tapassibhi;

Migarājāvasambhīto, uḷurājāva sobhasi.

315.

‘‘Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;

Vepullataṃ pāpuṇanti, phalañca dassayanti te.

316.

‘‘Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.

317.

‘‘Sindhu sarassatī ceva, nadiyo candabhāgikā;

Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.

318.

‘‘Etāsaṃ sandamānānaṃ, sāgaro sampaṭicchati;

Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.

319.

‘‘Tathevime catubbaṇṇā, pabbajitvā tavantike;

Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.

320.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tāragaṇe loke, ābhāya atirocati.

321.

‘‘Tatheva tvaṃ mahāvīra, parivuto devamānuse;

Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.

322.

‘‘Gambhīre uṭṭhitā ūmī, na velamativattare;

Sabbā velaṃva phusanti [sabbāva velaṃ phusanti (sī.), sabbā velaṃ paphussanti (syā.)], sañcuṇṇā vikiranti tā.

323.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.

324.

‘‘Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;

Tavantikaṃ upāgantvā, sañcuṇṇāva bhavanti te.

325.

‘‘Yathāpi udake jātā, kumudā mandālakā bahū;

Upalimpanti [upalippanti (?)] toyena, kaddamakalalena ca.

326.

‘‘Tatheva bahukā sattā, loke jātā virūhare;

Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.

327.

‘‘Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;

Na so limpati toyena, parisuddho hi kesarī.

328.

‘‘Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;

Nopalimpasi lokena, toyena padumaṃ yathā.

329.

‘‘Yathāpi rammake māse, bahū pupphanti vārijā;

Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.

330.

‘‘Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;

Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.

331.

‘‘Supupphito sālarājā, dibbagandhaṃ pavāyati;

Aññasālehi parivuto, sālarājāva sobhati.

332.

‘‘Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;

Bhikkhusaṅghaparivuto, sālarājāva sobhasi.

333.

‘‘Yathāpi selo himavā, osadho sabbapāṇinaṃ;

Nāgānaṃ asurānañca, devatānañca ālayo.

334.

‘‘Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;

Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.

335.

‘‘Anusiṭṭhā mahāvīra, tayā kāruṇikena te;

Ramanti dhammaratiyā, vasanti tava sāsane.

336.

‘‘Migarājā yathā sīho, abhinikkhamma āsayā;

Catuddisānuviloketvā [viloketvā (sī. syā.), nuloketvā (ka.)],

Tikkhattuṃ abhinādati.

337.

‘‘Sabbe migā uttasanti, migarājassa gajjato;

Tathā hi jātimā eso, pasū tāseti sabbadā.

338.

‘‘Gajjato te mahāvīra, vasudhā sampakampati;

Bodhaneyyāvabujjhanti, tasanti mārakāyikā.

339.

‘‘Tasanti titthiyā sabbe, nadato te mahāmuni;

Kākā senāva vibbhantā, migaraññā yathā migā.

340.

‘‘Ye keci gaṇino loke, satthāroti pavuccare;

Paramparāgataṃ dhammaṃ, desenti parisāya te.

341.

‘‘Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;

Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.

342.

‘‘Āsayānusayaṃ ñatvā, indriyānaṃ balābalaṃ;

Bhabbābhabbe viditvāna, mahāmeghova gajjasi.

343.

‘‘Cakkavāḷapariyantā , nisinnā parisā bhave;

Nānādiṭṭhī vicinantā [vicintenti (syā.), vicinantaṃ (ka.)], vimaticchedanāya taṃ.

344.

‘‘Sabbesaṃ cittamaññāya, opammakusalo muni;

Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi [chindi (syā. ka.)] pāṇinaṃ.

345.

‘‘Upatissasadiseheva, vasudhā pūritā bhave;

Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.

346.

‘‘Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;

Parimetuṃ na sakkeyyuṃ [na kappeyyuṃ (syā.), na pappeyyuṃ (ka.)], appameyyo tathāgato.

347.

‘‘Yathāsakena thāmena, kittito hi mayā jino;

Kappakoṭīpi kittentā, evameva pakittayuṃ.

348.

‘‘Sace hi koci devo vā, manusso vā susikkhito;

Pametuṃ parikappeyya, vighātaṃva labheyya so.

349.

‘‘Sāsane te patiṭṭhāya, sakyaputta mahāyasa;

Paññāya pāramiṃ gantvā, viharāmi anāsavo.

350.

‘‘Titthiye sampamaddāmi, vattemi jinasāsanaṃ;

Dhammasenāpati ajja, sakyaputtassa sāsane.

351.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sukhitto saravegova, kilese jhāpayī mama [jhāpayiṃ mama (syā.), jhāpayiṃ ahaṃ (ka.)].

352.

‘‘Yo koci manujo bhāraṃ, dhāreyya matthake sadā;

Bhārena dukkhito assa, bhārehi bharito tathā.

353.

‘‘Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;

Bharito bhavabhārena, giriṃ uccārito yathā.

354.

‘‘Oropito ca me bhāro, bhavā ugghāṭitā mayā;

Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.

355.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;

Ahaṃ aggomhi paññāya, sadiso me na vijjati.

356.

‘‘Samādhimhi sukusalo, iddhiyā pāramiṃ gato;

Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.

357.

‘‘Anupubbavihārassa , vasībhūto mahāmuni;

Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.

358.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Sammappadhānānuyutto, bojjhaṅgabhāvanārato.

359.

‘‘Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;

Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.

360.

‘‘Samāpattīnaṃ kusalo [samāpattinayakusalo (sī.)], jhānavimokkhāna khippapaṭilābhī;

Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.

361.

‘‘Sāvakaguṇenapi phussena [sāvakaguṇaphussena (syā.)], buddhiyā parisuttamabhāravā [purisuttamagāravā (syā.), purisuttamabhāravā (ka.)];

Yaṃ saddhāsaṅgahitaṃ [saddhāya saṅgahitaṃ (sī.), saddāsaṅgahitaṃ (syā.)] cittaṃ, sadā sabrahmacārīsu.

362.

‘‘Uddhatavisova sappo, chinnavisāṇova usabho;

Nikkhittamānadappova [dabbova (ka.)], upemi garugāravena gaṇaṃ.

363.

‘‘Yadi rūpinī bhaveyya, paññā me vasumatīpi [vasumatī (sī. ka.) vasupatīnaṃ (syā.)] na sameyya;

Anomadassissa [anomadassi (?)] bhagavato, phalametaṃ ñāṇathavanāya.

364.

‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.

365.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro [anācāro (sabbattha) theragā. 987 passitabbā], sameto ahu katthaci.

366.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathānuyutto, api muddhani tiṭṭhatu.

367.

‘‘Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.

368.

‘‘Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;

So me ācariyo dhīro, assaji nāma sāvako.

369.

‘‘Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;

Sabbattha pāramiṃ patvā, viharāmi anāsavo.

370.

‘‘Yo me ācariyo āsi, assaji nāma sāvako;

Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.

371.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

372.

[imā dve gāthāyo syāmapotthake na santi]

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā.

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

373.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ [imā dve gāthāro syāmapotthake na santi].

374.

‘‘Paṭisambhidā catasso [catasso ca (sī.)], vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo

Abhāsitthāti.

Sāriputtattherassāpadānaṃ paṭhamaṃ.

3-2. Mahāmoggallānattheraapadānaṃ

375.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vihāsi himavantamhi, devasaṅghapurakkhato.

376.

‘‘Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;

Kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.

377.

‘‘Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;

Sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.

378.

‘‘Vajjamānesu tūresu, devā tūrāni [turiyesu, devā turiyāni (sī. syā.)] vajjayuṃ;

Ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.

379.

‘‘Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;

Āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.

380.

‘‘Khīṇāsavasahassehi, parivuto lokanāyako;

Obhāsento disā sabbā, bhavanaṃ me upāgami.

381.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sabhikkhusaṅghaṃ tappesiṃ [santappesiṃ (syā.), tappemi (ka.)], annapānenahaṃ tadā.

382.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

383.

‘‘‘Yo so [yaṃ so (ka.)] saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;

Tena cittappasādena, devalokaṃ gamissati.

384.

‘‘‘Sattasattatikkhattuñca, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

385.

‘‘‘Pañcapaññāsakkhattuñca, cakkavattī bhavissati;

Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.

386.

‘‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī.)], satthā loke bhavissati.

387.

‘‘‘Nirayā so cavitvāna, manussataṃ gamissati;

Kolito nāma nāmena, brahmabandhu bhavissati.

388.

‘‘‘So pacchā pabbajitvāna, kusalamūlena codito;

Gotamassa bhagavato, dutiyo hessati sāvako.

389.

‘‘‘Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;

Sabbāsave pariññāya, nibbāyissatināsavo’.

390.

‘‘Pāpamittopanissāya, kāmarāgavasaṃ gato;

Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.

391.

‘‘Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;

Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.

392.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.

393.

‘‘Pavivekamanuyutto, samādhibhāvanārato;

Sabbāsave pariññāya, viharāmi anāsavo.

394.

‘‘Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.

395.

‘‘Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;

Sāmaṇere upādāya, garucittaṃ karomahaṃ.

396.

‘‘Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.

397.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaṃ dutiyaṃ.

3-3. Mahākassapattheraapadānaṃ

398.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.

399.

‘‘Udaggacittā janatā, āmoditapamoditā;

Tesu saṃvegajātesu, pīti me udapajjatha.

400.

‘‘Ñātimitte samānetvā, idaṃ vacanamabraviṃ;

Parinibbuto mahāvīro, handa pūjaṃ karomase.

401.

‘‘Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;

Buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.

402.

‘‘Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;

Diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.

403.

‘‘Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;

Sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.

404.

‘‘Aggikkhandhova jalito, kiṃsuko iva [sālarājāva (sī.)] phullito;

Indalaṭṭhīva ākāse, obhāseti catuddisā.

405.

‘‘Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;

Pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.

406.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

407.

‘‘Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;

Jalanti sakatejena, disā sabbā pabhāsayaṃ.

408.

‘‘Santi aññepi niyyūhā, lohitaṅgamayā tadā;

Tepi jotanti ābhāya, samantā caturo disā.

409.

‘‘Puññakammābhinibbattā, kūṭāgārā sunimmitā;

Maṇimayāpi jotanti, disā dasa [disodisaṃ (syā.)] samantato.

410.

‘‘Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;

Sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.

411.

‘‘Saṭṭhikappasahassamhi , ubbiddho nāma khattiyo;

Cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.

412.

‘‘Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;

Sakakammābhiraddhomhi, cakkavattī mahabbalo.

413.

‘‘Sattaratanasampanno, catudīpamhi issaro;

Tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.

414.

‘‘Āyāmato catubbīsaṃ, vitthārena ca dvādasa;

Rammaṇaṃ [rammakaṃ (sī. syā.)] nāma nagaraṃ, daḷhapākāratoraṇaṃ.

415.

‘‘Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;

Ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.

416.

‘‘Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;

Aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ [taṃ tadā (sī.), satatā (syā.), saṅkaraṃ (?)].

417.

‘‘Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;

Manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.

418.

‘‘Tattha bhutvā pivitvā ca, puna devattanaṃ gato [punapi devataṅgato (ka.)].

Bhave pacchimake mayhaṃ, ahosi kulasampadā.

419.

‘‘Brāhmaññakulasambhūto , mahāratanasañcayo;

Asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.

420.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.

Mahākassapattherassāpadānaṃ tatiyaṃ.

3-4. Anuruddhattheraapadānaṃ

421.

‘‘Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.

422.

‘‘Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;

Añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.

423.

‘‘Anukampa mahāvīra, lokajeṭṭha narāsabha;

Padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.

424.

‘‘Adhivāsesi so dhīro, sayambhū vadataṃ varo;

Dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.

425.

‘‘Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;

Sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.

426.

‘‘Tena cittappasādena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.

427.

‘‘Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;

Samantato pajjalati, dīpadānassidaṃ phalaṃ.

428.

‘‘Samantā yojanasataṃ, virocesimahaṃ tadā;

Sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.

429.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.

430.

‘‘Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;

Divā rattiñca passāmi, samantā yojanaṃ tadā.

431.

‘‘Sahassalokaṃ ñāṇena, passāmi satthu sāsane;

Dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.

432.

‘‘Sumedho nāma sambuddho, tiṃsakappasahassito;

Tassa dīpo mayā dinno, vippasannena cetasā.

433.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaṃ catutthaṃ.

3-5. Puṇṇamantāṇiputtattheraapadānaṃ

434.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.

435.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittesi, saṅkhittena mahāmuni.

436.

‘‘Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;

Añjaliṃ paggahetvāna, pakkamiṃ [pakkāmiṃ (sī. syā.)] dakkhiṇāmukho.

437.

‘‘Saṅkhittena suṇitvāna, vitthārena abhāsayiṃ [adesayiṃ (sī. syā.)];

Sabbe sissā attamanā, sutvāna mama bhāsato;

Sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ.

438.

‘‘Saṅkhittenapi desemi, vitthārena tathevahaṃ [desesiṃ vitthārenapi bhāsayiṃ (ka.)];

Abhidhammanayaññūhaṃ , kathāvatthuvisuddhiyā;

Sabbesaṃ viññāpetvāna, viharāmi anāsavo.

439.

‘‘Ito pañcasate kappe, caturo suppakāsakā;

Sattaratanasampannā, catudīpamhi issarā.

440.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.

Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.

3-6. Upālittheraapadānaṃ

441.

‘‘Nagare haṃsavatiyā, sujāto nāma brāhmaṇo;

Asītikoṭinicayo, pahūtadhanadhaññavā.

442.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.

443.

‘‘Paribbājā ekasikhā [ekabhikkhā (ka.)], gotamā

Buddhasāvakā [sabbatthapi evameva dissati].

Carakā tāpasā ceva, caranti mahiyā tadā.

444.

‘‘Tepi maṃ parivārenti, brāhmaṇo vissuto iti;

Bahujjano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

445.

‘‘Pūjārahaṃ na passāmi, mānatthaddho ahaṃ tadā;

Buddhoti vacanaṃ natthi, tāva nuppajjate jino.

446.

‘‘Accayena ahorattaṃ, padumuttaranāmako [nāyako (sī. syā.)];

Sabbaṃ tamaṃ vinodetvā, loke uppajji cakkhumā.

447.

‘‘Vitthārike bāhujaññe, puthubhūte ca sāsane;

Upāgami tadā buddho, nagaraṃ haṃsasavhayaṃ.

448.

‘‘Pitu atthāya so buddho, dhammaṃ desesi cakkhumā;

Tena kālena parisā, samantā yojanaṃ tadā.

449.

‘‘Sammato manujānaṃ so, sunando nāma tāpaso;

Yāvatā buddhaparisā, pupphehacchādayī tadā.

450.

‘‘Catusaccaṃ pakāsente, seṭṭhe ca [heṭṭhā ca (ka.)] pupphamaṇḍape;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

451.

‘‘Sattarattindivaṃ buddho, vassetvā dhammavuṭṭhiyo;

Aṭṭhame divase patte, sunandaṃ kittayī jino.

452.

‘‘Devaloke manusse vā, saṃsaranto ayaṃ bhave;

Sabbesaṃ pavaro hutvā, bhavesu saṃsarissati.

453.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

454.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Mantāṇiputto puṇṇoti, hessati satthu sāvako.

455.

‘‘Evaṃ kittayi sambuddho, sunandaṃ tāpasaṃ tadā;

Hāsayanto janaṃ sabbaṃ, dassayanto sakaṃ balaṃ.

456.

‘‘Katañjalī namassanti, sunandaṃ tāpasaṃ janā;

Buddhe kāraṃ karitvāna, sodhesi gatimattano.

457.

‘‘Tattha me ahu saṅkappo, sutvāna munino vacaṃ;

Ahampi kāraṃ kassāmi, yathā passāmi gotamaṃ.

458.

‘‘Evāhaṃ cintayitvāna, kiriyaṃ cintayiṃ mama;

Kyāhaṃ kammaṃ ācarāmi, puññakkhette anuttare.

459.

‘‘Ayañca pāṭhiko bhikkhu, sabbapāṭhissa sāsane;

Vinaye agganikkhitto, taṃ ṭhānaṃ patthaye ahaṃ.

460.

‘‘Idaṃ me amitaṃ bhogaṃ, akkhobhaṃ sāgarūpamaṃ;

Tena bhogena buddhassa, ārāmaṃ māpaye ahaṃ.

461.

‘‘Sobhanaṃ nāma ārāmaṃ, nagarassa puratthato;

Kiṇitvā [kītvā (sī.), kitvā (ka.)] satasahassena, saṅghārāmaṃ amāpayiṃ.

462.

‘‘Kūṭāgāre ca pāsāde, maṇḍape hammiye guhā;

Caṅkame sukate katvā, saṅghārāmaṃ amāpayiṃ.

463.

‘‘Jantāgharaṃ aggisālaṃ, atho udakamāḷakaṃ;

Nhānagharaṃ māpayitvā, bhikkhusaṅghassadāsahaṃ.

464.

‘‘Āsandiyo pīṭhake ca, paribhoge ca bhājane;

Ārāmikañca bhesajjaṃ, sabbametaṃ adāsahaṃ.

465.

‘‘Ārakkhaṃ paṭṭhapetvāna, pākāraṃ kārayiṃ daḷhaṃ;

Mā naṃ koci viheṭhesi, santacittāna tādinaṃ.

466.

‘‘Satasahassenāvāsaṃ [āvāsaṃ satasahassena (sī.), āvāse satasahasse (syā.)], saṅghārāme amāpayiṃ;

Vepullaṃ taṃ māpayitvā [vepullataṃ pāpayitvā (sī.)], sambuddhaṃ upanāmayiṃ.

467.

‘‘Niṭṭhāpito mayārāmo, sampaṭiccha tuvaṃ muni;

Niyyādessāmi taṃ vīra [te vīra (sī.), taṃ dhīra (syā.)], adhivāsehi cakkhuma.

468.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, adhivāsesi nāyako.

469.

‘‘Adhivāsanamaññāya, sabbaññussa mahesino;

Bhojanaṃ paṭiyādetvā, kālamārocayiṃ ahaṃ.

470.

‘‘Ārocitamhi kālamhi, padumuttaranāyako;

Khīṇāsavasahassehi, ārāmaṃ me upāgami.

471.

‘‘Nisinnaṃ kālamaññāya, annapānena tappayiṃ;

Bhuttāviṃ kālamaññāya, idaṃ vacanamabraviṃ.

472.

‘‘Kīto satasahassena, tattakeneva kārito;

Sobhano nāma ārāmo, sampaṭiccha tuvaṃ muni.

473.

‘‘Iminārāmadānena , cetanāpaṇidhīhi ca;

Bhave nibbattamānohaṃ, labhāmi mama patthitaṃ.

474.

‘‘Paṭiggahetvā sambuddho, saṅghārāmaṃ sumāpitaṃ;

Bhikkhusaṅghe nisīditvā, idaṃ vacanamabravi.

475.

‘‘Yo so buddhassa pādāsi, saṅghārāmaṃ sumāpitaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

476.

‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

477.

‘‘Saṭṭhi tūrasahassāni [turiyasahassāni (sī. syā.)], bheriyo samalaṅkatā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

478.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

479.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

480.

‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

481.

‘‘Devarājena pattabbaṃ, sabbaṃ paṭilabhissati;

Anūnabhogo hutvāna, devarajjaṃ karissati.

482.

‘‘Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati;

Pathabyā rajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

483.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

484.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Upāli nāma nāmena, hessati satthu sāvako.

485.

‘‘Vinaye pāramiṃ patvā, ṭhānāṭhāne ca kovido;

Jinasāsanaṃ dhārento, viharissatināsavo.

486.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.

487.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

488.

‘‘Yathā sūlāvuto poso, rājadaṇḍena tajjito;

Sūle sātaṃ avindanto, parimuttiṃva icchati.

489.

‘‘Tathevāhaṃ mahāvīra, bhavadaṇḍena tajjito;

Kammasūlāvuto santo, pipāsāvedanaṭṭito.

490.

‘‘Bhave sātaṃ na vindāmi, ḍayhanto tīhi aggibhi;

Parimuttiṃ gavesāmi, yathāpi rājadaṇḍito.

491.

‘‘Yathā visādo puriso, visena paripīḷito;

Agadaṃ so gaveseyya, visaghātāyupālanaṃ [visaghātāyupāyanaṃ (syā. ka.)].

492.

‘‘Gavesamāno passeyya, agadaṃ visaghātakaṃ;

Taṃ pivitvā sukhī assa, visamhā parimuttiyā.

493.

‘‘Tathevāhaṃ mahāvīra, yathā visahato naro;

Sampīḷito avijjāya, saddhammāgadamesahaṃ.

494.

‘‘Dhammāgadaṃ gavesanto, addakkhiṃ sakyasāsanaṃ;

Aggaṃ sabbosadhānaṃ taṃ, sabbasallavinodanaṃ.

495.

‘‘Dhammosadhaṃ pivitvāna, visaṃ sabbaṃ samūhaniṃ;

Ajarāmaraṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

496.

‘‘Yathā bhūtaṭṭito poso, bhūtaggāhena pīḷito;

Bhūtavejjaṃ gaveseyya, bhūtasmā parimuttiyā.

497.

‘‘Gavesamāno passeyya, bhūtavijjāsu kovidaṃ;

Tassa so vihane bhūtaṃ, samūlañca vināsaye.

498.

‘‘Tathevāhaṃ mahāvīra, tamaggāhena pīḷito;

Ñāṇālokaṃ gavesāmi, tamato parimuttiyā.

499.

‘‘Athaddasaṃ sakyamuniṃ, kilesatamasodhanaṃ;

So me tamaṃ vinodesi, bhūtavejjova bhūtakaṃ.

500.

‘‘Saṃsārasotaṃ sañchindiṃ, taṇhāsotaṃ nivārayiṃ;

Bhavaṃ ugghāṭayiṃ sabbaṃ, bhūtavejjova mūlato.

501.

‘‘Garuḷo yathā opatati, pannagaṃ bhakkhamattano;

Samantā yojanasataṃ, vikkhobheti mahāsaraṃ.

502.

‘‘Pannagaṃ so gahetvāna, adhosīsaṃ viheṭhayaṃ;

Ādāya so pakkamati, yenakāmaṃ vihaṅgamo.

503.

‘‘Tathevāhaṃ mahāvīra, yathāpi garuḷo balī;

Asaṅkhataṃ gavesanto, dose vikkhālayiṃ ahaṃ.

504.

‘‘Diṭṭho ahaṃ dhammavaraṃ, santipadamanuttaraṃ;

Ādāya viharāmetaṃ, garuḷo pannagaṃ yathā.

505.

‘‘Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

506.

‘‘Taṃ devā payirupāsanti, tāvadūraphale sati;

Devānaṃ sā piyā evaṃ, āsāvatī latuttamā.

507.

‘‘Satasahassupādāya, tāhaṃ paricare muni;

Sāyaṃ pātaṃ namassāmi, devā āsāvatiṃ yathā.

508.

‘‘Avañjhā pāricariyā, amoghā ca namassanā;

Dūrāgatampi maṃ santaṃ, khaṇoyaṃ na virādhayi.

509.

‘‘Paṭisandhiṃ na passāmi, vicinanto bhave ahaṃ;

Nirūpadhi vippamutto [vippayutto (ka.)], upasanto carāmahaṃ.

510.

‘‘Yathāpi padumaṃ nāma, sūriyaraṃsena pupphati;

Tathevāhaṃ mahāvīra, buddharaṃsena pupphito.

511.

‘‘Yathā balākayonimhi, na vijjati pumo [pumā (sī. syā.)] sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā sadā.

512.

‘‘Cirampi gabbhaṃ dhārenti, yāva megho na gajjati;

Bhārato parimuccanti, yadā megho pavassati.

513.

‘‘Padumuttarabuddhassa , dhammameghena gajjato;

Saddena dhammameghassa, dhammagabbhaṃ agaṇhahaṃ.

514.

Satasahassupādāya, puññagabbhaṃ dharemahaṃ;

Nappamuccāmi bhārato, dhammamegho na gajjati.

515.

‘‘Yadā tuvaṃ sakyamuni, ramme kapilavatthave;

Gajjasi dhammameghena, bhārato parimuccahaṃ.

516.

‘‘Suññataṃ animittañca, tathāppaṇihitampi ca;

Caturo ca phale sabbe, dhammevaṃ vijanayiṃ [vijaṭayiṃ (ka.) balākānaṃ vijāyanūpamāya saṃsandetvā attho veditabbo] ahaṃ.

Dutiyabhāṇavāraṃ.

517.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, santipadamanuttaraṃ.

518.

‘‘Vinaye pāramiṃ patto, yathāpi pāṭhiko isi;

Na me samasamo atthi, dhāremi sāsanaṃ ahaṃ.

519.

‘‘Vinaye khandhake cāpi, tikacchede ca pañcake [pañcame (sī.)];

Ettha me vimati natthi, akkhare byañjanepi vā.

520.

‘‘Niggahe paṭikamme ca, ṭhānāṭhāne ca kovido;

Osāraṇe vuṭṭhāpane, sabbattha pāramiṃ gato.

521.

‘‘Vinaye khandhake vāpi, nikkhipitvā padaṃ ahaṃ;

Ubhato viniveṭhetvā, rasato osareyyahaṃ.

522.

‘‘Niruttiyā sukusalo, atthānatthe ca kovido;

Anaññātaṃ mayā natthi, ekaggo satthu sāsane.

523.

‘‘Rūpadakkho [rūparakkho (?) milindapañho dhammanagarādhikāre passitabbaṃ] ahaṃ ajja, sakyaputtassa sāsane;

Kaṅkhaṃ sabbaṃ vinodemi, chindāmi sabbasaṃsayaṃ.

524.

‘‘Padaṃ anupadañcāpi, akkharañcāpi byañjanaṃ;

Nidāne pariyosāne, sabbattha kovido ahaṃ.

525.

‘‘Yathāpi rājā balavā, niggaṇhitvā parantape;

Vijinitvāna saṅgāmaṃ, nagaraṃ tattha māpaye.

526.

‘‘Pākāraṃ parikhañcāpi, esikaṃ dvārakoṭṭhakaṃ;

Aṭṭālake ca vividhe, kāraye nagare bahū.

527.

‘‘Siṅghāṭakaṃ caccarañca, suvibhattantarāpaṇaṃ;

Kārayeyya sabhaṃ tattha, atthānatthavinicchayaṃ.

528.

‘‘Nigghātatthaṃ amittānaṃ, chiddāchiddañca jānituṃ;

Balakāyassa rakkhāya, senāpaccaṃ ṭhapeti [thapesi (ka.)] so.

529.

‘‘Ārakkhatthāya bhaṇḍassa, nidhānakusalaṃ naraṃ;

Mā me bhaṇḍaṃ vinassīti, bhaṇḍarakkhaṃ ṭhapeti so.

530.

‘‘Mamatto [māmako (sī.), samaggo (syā.)]

Hoti yo rañño, vuddhiṃ yassa ca icchati.

Tassādhikaraṇaṃ deti, mittassa paṭipajjituṃ.

531.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidaṃ;

Ajjhāyakaṃ mantadharaṃ, porohicce ṭhapeti so.

532.

‘‘Etehaṅgehi sampanno, khattiyoti pavuccati;

Sadā rakkhanti rājānaṃ, cakkavākova dukkhitaṃ.

533.

‘‘Tatheva tvaṃ mahāvīra, hatāmittova khattiyo;

Sadevakassa lokassa, dhammarājāti vuccati.

534.

‘‘Titthiye nihanitvāna [nīharitvāna (syā. ka.)], mārañcāpi sasenakaṃ;

Tamandhakāraṃ vidhamitvā, dhammanagaraṃ amāpayi.

535.

‘‘Sīlaṃ pākārakaṃ tattha, ñāṇaṃ te dvārakoṭṭhakaṃ;

Saddhā te esikā vīra, dvārapālo ca saṃvaro.

536.

‘‘Satipaṭṭhānamaṭṭālaṃ, paññā te caccaraṃ mune;

Iddhipādañca siṅghāṭaṃ, dhammavīthi sumāpitā.

537.

‘‘Suttantaṃ abhidhammañca, vinayañcāpi kevalaṃ;

Navaṅgaṃ buddhavacanaṃ, esā dhammasabhā tava.

538.

‘‘Suññataṃ animittañca, vihārañcappaṇīhitaṃ;

Āneñjañca nirodho ca, esā dhammakuṭī tava.

539.

‘‘Paññāya aggo nikkhitto [agganikkhitto (sī.)], paṭibhāne ca kovido;

Sāriputtoti nāmena, dhammasenāpatī tava.

540.

‘‘Cutūpapātakusalo, iddhiyā pāramiṃ gato;

Kolito nāma nāmena, porohicco tavaṃ mune.

541.

‘‘Porāṇakavaṃsadharo, uggatejo durāsado;

Dhutavādīguṇenaggo, akkhadasso tavaṃ mune.

542.

‘‘Bahussuto dhammadharo, sabbapāṭhī ca sāsane;

Ānando nāma nāmena, dhammārakkho [dhammarakkho (syā.)] tavaṃ mune.

543.

‘‘Ete sabbe atikkamma, pamesi bhagavā mamaṃ;

Vinicchayaṃ me pādāsi, vinaye viññudesitaṃ.

544.

‘‘Yo koci vinaye pañhaṃ, pucchati buddhasāvako;

Tattha me cintanā natthi, taññevatthaṃ kathemahaṃ.

545.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā taṃ mahāmuni;

Vinaye mādiso natthi, kuto bhiyyo bhavissati.

546.

‘‘Bhikkhusaṅghe nisīditvā, evaṃ gajjati gotamo;

Upālissa samo natthi, vinaye khandhakesu ca.

547.

‘‘Yāvatā buddhabhaṇitaṃ, navaṅgaṃ satthusāsanaṃ;

Vinayogadhaṃ taṃ [vinayogadhitaṃ (sī. aṭṭha.), vinaye kathitaṃ (syā.)] sabbaṃ,

Vinayamūlapassino [vinayaṃ mūlanti passato (sī.)].

548.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

549.

‘‘Satasahassupādāya, imaṃ ṭhānaṃ apatthayiṃ;

So me attho anuppatto, vinaye pāramiṃ gato.

550.

‘‘Sakyānaṃ nandijanano, kappako āsahaṃ pure;

Vijahitvāna taṃ jātiṃ, putto jāto mahesino.

551.

‘‘Ito dutiyake kappe, añjaso nāma khattiyo;

Anantatejo amitayaso, bhūmipālo mahaddhano.

552.

‘‘Tassa rañño ahaṃ putto, candano nāma khattiyo;

Jātimadenupatthaddho, yasabhogamadena ca.

553.

‘‘Nāgasatasahassāni, sabbālaṅkārabhūsitā;

Tidhāpabhinnā mātaṅgā, parivārenti maṃ sadā.

554.

‘‘Sabalehi paretohaṃ, uyyānaṃ gantukāmako;

Āruyha sirikaṃ nāgaṃ, nagarā nikkhamiṃ tadā.

555.

‘‘Caraṇena ca sampanno, guttadvāro susaṃvuto;

Devalo nāma sambuddho, āgacchi purato mama.

556.

‘‘Pesetvā sirikaṃ nāgaṃ, buddhaṃ āsādayiṃ tadā;

Tato sañjātakopo so [jātakopova (syā.)], nāgo nuddharate padaṃ.

557.

‘‘Nāgaṃ ruṇṇamanaṃ [ruṭṭhamanaṃ (pī. aṭṭha.), duṭṭhamanaṃ (sī. aṭṭha.), ruddhapadaṃ (?)] disvā, buddhe kodhaṃ akāsahaṃ;

Vihesayitvā sambuddhaṃ, uyyānaṃ agamāsahaṃ.

558.

‘‘Sātaṃ tattha na vindāmi, siro pajjalito yathā;

Pariḷāhena ḍayhāmi, macchova baḷisādako.

559.

‘‘Sasāgarantā pathavī, ādittā viya hoti me;

Pitu santikupāgamma, idaṃ vacanamabraviṃ.

560.

‘‘Āsīvisaṃva kupitaṃ, aggikkhandhaṃva āgataṃ;

Mattaṃva kuñjaraṃ dantiṃ, yaṃ sayambhumasādayiṃ.

561.

‘‘Āsādito mayā buddho, ghoro uggatapo jino;

Purā sabbe vinassāma, khamāpessāma taṃ muniṃ.

562.

‘‘No ce taṃ nijjhāpessāma, attadantaṃ samāhitaṃ;

Orena sattadivasā, raṭṭhaṃ me vidhamissati.

563.

‘‘Sumekhalo kosiyo ca, siggavo cāpi sattako [sattuko (sī.)];

Āsādayitvā isayo, duggatā te saraṭṭhakā.

564.

‘‘Yadā kuppanti isayo, saññatā brahmacārino;

Sadevakaṃ vināsenti, sasāgaraṃ sapabbataṃ.

565.

‘‘Tiyojanasahassamhi, purise sannipātayiṃ;

Accayaṃ desanatthāya, sayambhuṃ upasaṅkamiṃ.

566.

‘‘Allavatthā allasirā, sabbeva pañjalīkatā;

Buddhassa pāde nipatitvā, idaṃ vacanamabravuṃ [mabraviṃ (ka.)].

567.

‘‘Khamassu tvaṃ mahāvīra, abhiyācati taṃ jano;

Pariḷāhaṃ vinodehi, mā no raṭṭhaṃ vināsaya.

568.

‘‘Sadevamānusā sabbe, sadānavā sarakkhasā;

Ayomayena kuṭena, siraṃ bhindeyyu me sadā.

569.

‘‘Dake [udake (sī. syā.)] aggi na saṇṭhāti, bījaṃ sele na rūhati;

Agade kimi na saṇṭhāti, kopo buddhe na jāyati.

570.

‘‘Yathā ca bhūmi acalā, appameyyo ca sāgaro;

Anantako ca ākāso, evaṃ buddhā akhobhiyā.

571.

‘‘Sadā khantā mahāvīrā, khamitā ca tapassino;

Khantānaṃ khamitānañca, gamanaṃ taṃ [vo (syā.)] na vijjati.

572.

‘‘Idaṃ vatvāna sambuddho, pariḷāhaṃ vinodayaṃ;

Mahājanassa purato, nabhaṃ abbhuggami tadā.

573.

‘‘Tena kammenahaṃ vīra, hīnattaṃ ajjhupāgato;

Samatikkamma taṃ jātiṃ, pāvisiṃ abhayaṃ puraṃ.

574.

‘‘Tadāpi maṃ mahāvīra, ḍayhamānaṃ susaṇṭhitaṃ;

Pariḷāhaṃ vinodesi, sayambhuñca khamāpayiṃ.

575.

‘‘Ajjāpi maṃ mahāvīra, ḍayhamānaṃ tihaggibhi;

Nibbāpesi tayo aggī, sītibhāvañca pāpayiṃ [pāpayī (sī.)].

576.

Yesaṃ sotāvadhānatthi, suṇātha mama bhāsato;

Atthaṃ tumhaṃ pavakkhāmi, yathā diṭṭhaṃ padaṃ mama.

577.

‘‘Sayambhuṃ taṃ vimānetvā, santacittaṃ samāhitaṃ;

Tena kammenahaṃ ajja, jātomhi nīcayoniyaṃ.

578.

‘‘Mā vo khaṇaṃ virādhetha, khaṇātītā hi socare;

Sadatthe vāyameyyātha, khaṇo vo paṭipādito.

579.

‘‘Ekaccānañca vamanaṃ, ekaccānaṃ virecanaṃ;

Visaṃ halāhalaṃ eke, ekaccānañca osadhaṃ.

580.

‘‘Vamanaṃ paṭipannānaṃ, phalaṭṭhānaṃ virecanaṃ;

Osadhaṃ phalalābhīnaṃ, puññakkhettaṃ gavesinaṃ.

581.

‘‘Sāsanena viruddhānaṃ, visaṃ halāhalaṃ yathā;

Āsīviso diṭṭhaviso [daṭṭhaviso (syā. aṭṭha.)], evaṃ jhāpeti taṃ naraṃ.

582.

‘‘Sakiṃ pītaṃ halāhalaṃ, uparundhati jīvitaṃ;

Sāsanena virujjhitvā, kappakoṭimhi ḍayhati.

583.

‘‘Khantiyā avihiṃsāya, mettacittavatāya ca;

Sadevakaṃ so tārati, tasmā te avirādhiyā [avirodhiyo (sī.), te avirodhiyā (syā.)].

584.

‘‘Lābhālābhe na sajjanti, sammānanavimānane;

Pathavīsadisā buddhā, tasmā te na virādhiyā [te na virodhiyā (sī. syā.)].

585.

‘‘Devadatte ca vadhake, core aṅgulimālake;

Rāhule dhanapāle ca, sabbesaṃ samako muni.

586.

‘‘Etesaṃ paṭigho natthi, rāgomesaṃ na vijjati;

Sabbesaṃ samako buddho, vadhakassorasassa ca.

587.

‘‘Panthe disvāna kāsāvaṃ, chaḍḍitaṃ mīḷhamakkhitaṃ;

Sirasmiṃ añjaliṃ katvā, vanditabbaṃ isiddhajaṃ.

588.

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā;

Dhajenānena sujjhanti, tasmā ete namassiyā.

589.

‘‘Satthukappaṃ suvinayaṃ, dhāremi hadayenahaṃ;

Namassamāno vinayaṃ, viharissāmi sabbadā.

590.

‘‘Vinayo āsayo mayhaṃ, vinayo ṭhānacaṅkamaṃ;

Kappemi vinaye vāsaṃ, vinayo mama gocaro.

591.

‘‘Vinaye pāramippatto, samathe cāpi kovido;

Upāli taṃ mahāvīra, pāde vandati satthuno.

592.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

593.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

594.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

595.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Upālittherassāpadānaṃ chaṭṭhaṃ.

3-7. Aññāsikoṇḍaññattheraapadānaṃ

596.

‘‘Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;

Buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.

597.

‘‘Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;

Sambuddhaṃ parivāretvā, vandanti pañjalīkatā.

598.

‘‘Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;

Buddho ayaṃ anuppatto, andhakāratamonudo.

599.

‘‘Tesaṃ hāsaparetānaṃ, mahānādo avattatha;

Kilese jhāpayissāma, sammāsambuddhasāsane.

600.

‘‘Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;

Haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.

601.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Devasaṅghe nisīditvā, imā gāthā abhāsatha.

602.

‘‘‘Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;

Idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.

603.

‘‘‘Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

604.

‘‘‘Tiṃsakappasahassāni [tiṃsamatte kappasagasse (syā. ka.)], devarajjaṃ karissati;

Sabbe deve abhibhotvā, tidivaṃ āvasissati.

605.

‘‘‘Devalokā cavitvāna, manussattaṃ gamissati;

Sahassadhā cakkavattī, tattha rajjaṃ karissati.

606.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

607.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Agārā pabbajitvāna, chabbassāni vasissati.

608.

‘‘‘Tato sattamake vasse, buddho saccaṃ kathessati;

Koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti’.

609.

‘‘Nikkhantenānupabbajiṃ , padhānaṃ sukataṃ mayā;

Kilese jhāpanatthāya, pabbajiṃ anagāriyaṃ.

610.

‘‘Abhigantvāna sabbaññū, buddho loke sadevake;

Isināme migāraññe [iminā me mahāraññaṃ (syā.), iminā me migāraññaṃ (ka.)], amatabherimāhani.

611.

‘‘So dāni patto amataṃ, santipadamanuttaraṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

612.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sī.), aññā koṇḍañño (syā.)] thero imā

Gāthāyo abhāsitthāti.

Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.

3-8. Piṇḍolabhāradvājattheraapadānaṃ

613.

‘‘Padumuttaro nāma jino, sayambhū aggapuggalo;

Purato himavantassa, cittakūṭe vasī tadā.

614.

‘‘Abhītarūpo tatthāsiṃ, migarājā catukkamo;

Tassa saddaṃ suṇitvāna, vikkhambhanti bahujjanā.

615.

‘‘Suphullaṃ padumaṃ gayha, upagacchiṃ narāsabhaṃ;

Vuṭṭhitassa samādhimhā, buddhassa abhiropayiṃ.

616.

‘‘Cātuddisaṃ namassitvā, buddhaseṭṭhaṃ naruttamaṃ;

Sakaṃ cittaṃ pasādetvā, sīhanādaṃ nadiṃ ahaṃ [tadā (syā.)].

617.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Sakāsane nisīditvā, imā gāthā abhāsatha.

618.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Āgato vadataṃ seṭṭho, dhammaṃ sossāma taṃ mayaṃ.

619.

‘‘‘Tesaṃ hāsaparetānaṃ, purato lokanāyako;

Mama saddaṃ [kammaṃ (?)] pakittesi, dīghadassī mahāmuni’.

620.

‘‘Yenidaṃ padumaṃ dinnaṃ, sīhanādo ca nādito;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

621.

‘‘‘Ito aṭṭhamake kappe, cakkavattī bhavissati;

Sattaratanasampanno catudīpamhi issaro.

622.

‘‘‘Kārayissati issariyaṃ [issaraṃ (syā. ka.)], mahiyā catusaṭṭhiyā;

Padumo nāma nāmena, cakkavattī mahabbalo.

623.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

624.

‘Pakāsite pāvacane, brahmabandhu bhavissati;

Brahmaññā abhinikkhamma, pabbajissati tāvade’.

625.

‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

626.

‘‘Vijane pantaseyyamhi, vāḷamigasamākule;

Sabbāsave pariññāya, nibbāyissatināsavo.

627.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.

Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.

3-9. Khadiravaniyarevatattheraapadānaṃ

628.

‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;

Kutitthe nāviko āsiṃ, orime ca tariṃ [orimaṃ ca tare (syā.)] ahaṃ.

629.

‘‘Padumuttaro nāyako, sambuddho dvipaduttamo;

Vasī satasahassehi, gaṅgātīramupāgato [pubbe mayhaṃ sutaṃ āsi,§‘‘padumuttaranāyako; vasīsatasahassehi, gaṅgāsotaṃ tarissati‘‘; (sī.)].

630.

‘‘Bahū nāvā samānetvā, vaḍḍhakīhi [cammakehi (ka.)] susaṅkhataṃ;

Nāvāya [nāvānaṃ (ka.)] chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.

631.

‘‘Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;

Vārimajjhe ṭhito satthā, imā gāthā abhāsatha.

632.

‘‘‘Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;

Tena cittappasādena, devaloke ramissati.

633.

‘‘‘Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;

Ākāse pupphachadanaṃ, dhārayissati sabbadā.

634.

‘‘‘Aṭṭhapaññāsakappamhi , tārako [tāraṇo (syā.)] nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

635.

‘‘‘Sattapaññāsakappamhi , cammako [campako (sī.), cambako (syā.)] nāma khattiyo;

Uggacchantova sūriyo, jotissati mahabbalo.

636.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

637.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Revato nāma nāmena, brahmabandhu bhavissati.

638.

‘‘‘Agārā nikkhamitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

639.

‘‘‘So pacchā pabbajitvāna, yuttayogo vipassako;

Sabbāsave pariññāya, nibbāyissatināsavo’.

640.

‘‘Vīriyaṃ [viriyaṃ (sī. syā.)] me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

641.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayī mama.

642.

‘‘Tato maṃ vananirataṃ, disvā lokantagū muni;

Vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.

643.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.

Khadiravaniyarevatattherassāpadānaṃ navamaṃ.

3-10. Ānandattheraapadānaṃ

644.

‘‘Ārāmadvārā nikkhamma, padumuttaro mahāmuni;

Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.

645.

‘‘Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, chāyāva anapāyinī [anupāyinī (syā. ka.)].

646.

‘‘Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;

Sucārurūpaṃ disvāna, vitti me udapajjatha.

647.

‘‘Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;

Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.

648.

‘‘Mama saṅkappamaññāya, padumuttaro mahāisi;

Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.

649.

‘‘‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

650.

‘‘‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

651.

‘‘‘Catuttiṃsatikkhattuñca, devarajjaṃ karissati;

Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.

652.

‘‘‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, mahiyā kārayissati.

653.

‘‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

654.

‘‘‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;

Ānando nāma nāmena, upaṭṭhāko mahesino.

655.

‘‘‘Ātāpī nipako cāpi, bāhusacce sukovido;

Nivātavutti atthaddho, sabbapāṭhī bhavissati.

656.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

657.

‘‘‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;

Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.

658.

‘‘‘Anekasatasahassā, paṇḍitāpi mahiddhikā;

Sabbe te buddhanāgassa, na hontu paṇidhimhi te’ [na honti parivimbhitā (syā.), na honti paṇidhimhi te (ka.)].

659.

‘‘Ādiyāme namassāmi, majjhime atha pacchime;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

660.

‘‘Ātāpī nipako cāpi, sampajāno patissato;

Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.

661.

‘‘Satasahassito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā [ṭhito saddhammamācalo (sī.), ṭhitā saddhā mahapphalā (syā.)].

662.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

663.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.

Ānandattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Buddho paccekabuddho ca, sāriputto ca kolito;

Kassapo anuruddho ca, puṇṇatthero upāli ca.

Aññāsikoṇḍañño piṇḍolo, revatānandapaṇḍito;

Chasatāni ca paññāsa, gāthāyo sabbapiṇḍitā.

Apadāne buddhavaggo paṭhamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Trả lời

Từ điển
Youtube
Live Stream
Tải app