35. Ekapadumiyavaggo

open all | close all

1. Ekapadumiyattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Bhavābhave vibhāvento, tāresi janataṃ bahuṃ.

2.

‘‘Haṃsarājā tadā homi, dijānaṃ pavaro ahaṃ;

Jātassaraṃ samogayha, kīḷāmi haṃsakīḷitaṃ.

3.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Jātassarassa upari, āgacchi tāvade jino.

4.

‘‘Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;

Vaṇṭe chetvāna padumaṃ, satapattaṃ manoramaṃ.

5.

‘‘Mukhatuṇḍena paggayha, pasanno lokanāyake [vippasannena cetasā (syā.)];

Ukkhipitvāna gagaṇe [ukkhipitvā nalāṭena (ka.)], buddhaseṭṭhaṃ apūjayiṃ.

6.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, akā me anumodanaṃ.

7.

‘‘‘Iminā ekapadumena, cetanāpaṇidhīhi ca;

Kappānaṃ satasahassaṃ, vinipātaṃ na gacchasi’.

8.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Mama kammaṃ pakittetvā, agamā yena patthitaṃ.

9.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

10.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.

Ekapadumiyattherassāpadānaṃ paṭhamaṃ.

2. Tīṇuppalamāliyattheraapadānaṃ

11.

‘‘Candabhāgānadītīre , ahosiṃ vānaro tadā;

Addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.

12.

‘‘Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;

Lakkhaṇabyañjanūpetaṃ, disvā attamano ahuṃ.

13.

‘‘Udaggacitto sumano, pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni, matthake abhiropayiṃ.

14.

‘‘Pupphāni abhiropetvā, vipassissa mahesino;

Sagāravo bhavitvāna [gamitvāna (sī.), namitvāna (ka.)], pakkāmiṃ uttarāmukho.

15.

‘‘Gacchanto paṭikuṭiko, vippasannena cetasā;

Selantare patitvāna [papatitvā (syā. ka.)], pāpuṇiṃ jīvitakkhayaṃ.

16.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ [purimaṃ jātiṃ (?) upari 38 vagge tatiyāpadāne evameva dissati], tāvatiṃsamagacchahaṃ.

17.

‘‘Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

18.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo [tiuppalamāliyo (sī.)] thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ.

3. Dhajadāyakattheraapadānaṃ

20.

‘‘Tisso nāma ahu satthā, lokajeṭṭho narāsabho;

Tayopadhikkhaye [tassopadhikkhaye (sī.)] disvā, dhajaṃ āropitaṃ mayā.

21.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

22.

‘‘Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

23.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

24.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

25.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussena chādeyyaṃ, tadā mayhaṃ kate phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṃ tatiyaṃ.

4. Tikiṅkaṇipūjakattheraapadānaṃ

27.

‘‘Himavantassāvidūre, bhūtagaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilaggitaṃ.

28.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.

29.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tiṇṇaṃ pupphānidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipūjako thero imā gāthāyo abhāsitthāti.

Tikiṅkaṇipūjakattherassāpadānaṃ catutthaṃ.

5. Naḷāgārikattheraapadānaṃ

31.

‘‘Himavantassāvidūre , hārito nāma pabbato;

Sayambhū nārado nāma, rukkhamūle vasī tadā.

32.

‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

33.

‘‘Catuddasasu kappesu, devaloke ramiṃ ahaṃ;

Catusattatikkhattuñca, devarajjaṃ akārayiṃ.

34.

‘‘Catusattati [sattasattati (sī.)] kkhattuñca , cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

35.

‘‘Ubbiddhaṃ bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ;

Sahassathambhaṃ atulaṃ, vimānaṃ sapabhassaraṃ.

36.

‘‘Dve sampattī anubhotvā, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajiṃ ahaṃ.

37.

‘‘Padhānapahitattomhi , upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.

Naḷāgārikattherassāpadānaṃ pañcamaṃ.

6. Campakapupphiyattheraapadānaṃ

39.

‘‘Himavantassāvidūre, jāpalo [cāpalo (sī.), chāpalo (syā.)] nāma pabbato;

Buddho sudassano nāma, vihāsi pabbatantare.

40.

‘‘Pupphaṃ hemavantaṃ [hemavataṃ (sī.), hemavaṇṇaṃ (syā.)] gayha, gacchaṃ vehāyasenahaṃ;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

41.

‘‘Satta campakapupphāni, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, sayambhussa mahesino.

42.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Padumapūjakattheraapadānaṃ

44.

‘‘Himavantassāvidūre , romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

45.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, puna bhavanupāgamiṃ.

46.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.

Padumapūjakattherassāpadānaṃ sattamaṃ.

Terasamaṃ bhāṇavāraṃ.

8. Tiṇamuṭṭhidāyakattheraapadānaṃ

48.

‘‘Himavantassāvidūre, lambako nāma pabbato;

Upatisso nāma sambuddho, abbhokāsamhi caṅkami.

49.

‘‘Migaluddo tadā āsiṃ, araññe kānane ahaṃ;

Disvāna taṃ devadevaṃ, sayambhuṃ aparājitaṃ.

50.

‘‘Vippasannena cittena, tadā tassa mahesino;

Nisīdanatthaṃ buddhassa, tiṇamuṭṭhimadāsahaṃ.

51.

‘‘Datvāna devadevassa, bhiyyo cittaṃ pasādayiṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ uttarāmukho.

52.

‘‘Aciraṃ gatamattaṃ maṃ, migarājā apothayi [aheṭhayi (sī. syā.)];

Sīhena pothito [pātito (sī. syā.)] santo, tattha kālaṅkato ahaṃ.

53.

‘‘Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;

Sumutto saravegova, devalokaṃ agañchahaṃ.

54.

‘‘Yūpo tattha subho āsi, puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.

55.

‘‘Pabhā niddhāvate tassa, sataraṃsīva uggato;

Ākiṇṇo devakaññāhi, āmodiṃ kāmakāmahaṃ.

56.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.

57.

‘‘Catunnavutito kappe, nisīdanamadāsahaṃ;

Duggatiṃ nābhijānāmi, tiṇamuṭṭhiyidaṃ phalaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Tindukaphaladāyakattheraapadānaṃ

59.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

60.

‘‘Tindukaṃ saphalaṃ disvā, bhinditvāna sakosakaṃ [sakoṭakaṃ (sī.), sakoṭikaṃ (syā.)];

Pasannacitto sumano, sayambhussa madāsahaṃ [vessabhussa adāsahaṃ (sī.)].

61.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tindukaphaladāyako thero imā gāthāyo abhāsitthāti.

Tindukaphaladāyakattherassāpadānaṃ navamaṃ.

10. Ekañjaliyattheraapadānaṃ

63.

‘‘Romaso [revato (sī.)] nāma sambuddho, nadīkūle vasī tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

64.

‘‘Ukkāmukhapahaṭṭhaṃva , khadiraṅgārasannibhaṃ;

Osadhiṃva virocantaṃ, ekañjalimakāsahaṃ.

65.

‘‘Catunnavutito kappe, yaṃ añjalimakāsahaṃ;

Duggatiṃ nābhijānāmi, añjaliyā idaṃ phalaṃ.

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti.

Ekañjaliyattherassāpadānaṃ dasamaṃ.

Ekapadumiyavaggo pañcatiṃsatimo.

Tassuddānaṃ –

Padumī uppalamālī, dhajo kiṅkaṇikaṃ naḷaṃ [kiṅkaṇiko naḷo (sī.)];

Campako padumo muṭṭhi, tindukekañjalī tathā;

Cha ca saṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app