14. Sobhitavaggo

open all | close all

1. Sobhitattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Mahato janakāyassa, deseti amataṃ padaṃ.

2.

‘‘Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ [vācāsabhimudīrayiṃ (?)];

Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.

3.

‘‘Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;

Tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.

4.

‘‘Dhammavidhiṃ [dhamme vidhiṃ (sī.)] ṭhapetvāna, buddho kāruṇiko isi;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

5.

‘‘‘Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;

Kappānaṃ satasahassaṃ, duggatiṃ na gamissati.

6.

‘‘‘Kilese jhāpayitvāna, ekaggo susamāhito;

Sobhito nāma nāmena, hessati satthu sāvako’.

7.

‘‘Paññāse kappasahasse, sattevāsuṃ yasuggatā [samuggatā (syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

8.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.

Sobhitattherassāpadānaṃ paṭhamaṃ.

2. Sudassanattheraapadānaṃ

10.

‘‘Vinatā nadiyā [vitthatāya nadiyā (syā.)] tīre, pilakkhu [pilakkho (sī. theragāthā aṭṭha.)] phalito ahu;

Tāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.

11.

‘‘Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

12.

‘‘Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;

Taṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.

13.

‘‘Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;

Paṭiladdhomhi taṃ paññaṃ [taṃ saññaṃ (syā.), taṃ puññaṃ (ka.)], ñāṇapūjāyidaṃ phalaṃ.

14.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

15.

‘‘Ito terasakappamhi, dvādasāsuṃ phaluggatā;

Sattaratanasampannā, cakkavattī mahapphalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.

Sudassanattherassāpadānaṃ dutiyaṃ.

3. Candanapūjanakattheraapadānaṃ

17.

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Pupphabhakkho cahaṃ āsiṃ, pupphānivasano tathā [pupphānaṃ vasano ahaṃ (syā.)].

18.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Vipinaggena niyyāsi, haṃsarājāva ambare.

19.

‘‘Namo te purisājañña, cittaṃ te suvisodhitaṃ;

Pasannamukhavaṇṇosi, vippasannamukhindriyo.

20.

‘‘Orohitvāna ākāsā, bhūripañño sumedhaso;

Saṅghāṭiṃ pattharitvāna, pallaṅkena upāvisi.

21.

‘‘Vilīnaṃ candanādāya, agamāsiṃ jinantikaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

22.

‘‘Abhivādetvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Pāmojjaṃ janayitvāna, pakkāmiṃ uttarāmukho.

23.

‘‘Aṭṭhārase kappasate, candanaṃ yaṃ apūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

24.

‘‘Catuddase kappasate, ito āsiṃsu te tayo;

Rohaṇī nāma [rohitā nāma (sī.), rohiṇī nāma (syā.)] nāmena, cakkavattī mahabbalā.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti;

Candanapūjanakattherassāpadānaṃ tatiyaṃ.

Aṭṭhamabhāṇavāraṃ.

4. Pupphacchadaniyattheraapadānaṃ

26.

‘‘Sunando nāma nāmena, brāhmaṇo mantapāragū;

Ajjhāyako yācayogo, vājapeyyaṃ ayājayi.

27.

‘‘Padumuttaro lokavidū, aggo kāruṇiko isi;

Janataṃ anukampanto, ambare caṅkamī tadā.

28.

‘‘Caṅkamitvāna sambuddho, sabbaññū lokanāyako;

Mettāya aphari satte, appamāṇe [appamāṇaṃ (sī. syā.)] nirūpadhi.

29.

‘‘Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;

Sabbe sisse samānetvā, ākāse ukkhipāpayi.

30.

‘‘Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;

Buddhassa ānubhāvena, sattāhaṃ na vigacchatha.

31.

‘‘Teneva sukkamūlena, anubhotvāna sampadā;

Sabbāsave pariññāya, tiṇṇo loke visattikaṃ.

32.

‘‘Ekārase kappasate, pañcatiṃsāsu khattiyā;

Ambaraṃsasanāmā te, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.

Pupphacchadaniyattherassāpadānaṃ catutthaṃ.

5. Rahosaññakattheraapadānaṃ

34.

‘‘Himavantassāvidūre, vasabho nāma pabbato;

Tasmiṃ pabbatapādamhi, assamo āsi māpito.

35.

‘‘Tīṇi sissasahassāni, vācesiṃ brāhmaṇo [brāhmaṇe (sī.)] tadā;

Saṃharitvāna [saṃsāvitvāna (syā.)] te sisse, ekamantaṃ upāvisiṃ.

36.

‘‘Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;

Buddhavedaṃ gavesanto [pavesanto (ka.)], ñāṇe cittaṃ pasādayiṃ.

37.

‘‘Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;

Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

38.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

39.

‘‘Sattavīsatikappamhi, rājā siridharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.

Rahosaññakattherassāpadānaṃ pañcamaṃ.

6. Campakapupphiyattheraapadānaṃ

41.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ [osadhī viya tārakā (ka.)].

42.

‘‘Tayo māṇavakā āsuṃ, sake sippe susikkhitā;

Khāribhāraṃ gahetvāna, anventi mama pacchato.

43.

‘‘Puṭake satta pupphāni, nikkhittāni tapassinā;

Gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.

44.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

45.

‘‘Ekūnatiṃsakappamhi, vipulābha [vihatābhā (syā.)] sanāmako;

Sattaratanasampanno, cakkavattī [rājā hosi (ka.)] mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti;

Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Atthasandassakattheraapadānaṃ

47.

‘‘Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;

Khīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.

48.

‘‘Satasahassā tevijjā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, ko disvā nappasīdati.

49.

‘‘Ñāṇe upanidhā yassa, na vijjati sadevake;

Anantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.

50.

‘‘Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;

Vikappetuṃ [vikopetuṃ (sī. syā.)] na sakkonti, ko disvā nappasīdati.

51.

‘‘Imāhi tīhi gāthāhi, nāradovhayavacchalo [saragacchiyo (sī.), puragacchiyo (syā.)];

Padumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.

52.

‘‘Tena cittappasādena, buddhasanthavanena ca;

Kappānaṃ satasahassaṃ, duggatiṃ, nupapajjahaṃ.

53.

‘‘Ito tiṃsakappasate, sumitto nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.

Atthasandassakattherassāpadānaṃ sattamaṃ.

8. Ekapasādaniyattheraapadānaṃ

55.

‘‘Nārado iti me nāmaṃ [nārado iti nāmena (syā. ka.) upari tevīsatimavagge pana chaṭṭhāpadāne ‘‘me nāmaṃ‘‘icceva dissati], kesavo iti maṃ vidū;

Kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.

56.

‘‘Mettacitto kāruṇiko, atthadassī mahāmuni;

Assāsayanto satte so, dhammaṃ deseti cakkhumā.

57.

‘‘Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;

Satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.

58.

‘‘Sattarase kappasate, rājā āsi mahīpati;

Amittatāpano nāma, cakkavattī mahabbalo.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti.

Ekapasādaniyattherassāpadānaṃ aṭṭhamaṃ.

9. Sālapupphadāyakattheraapadānaṃ

60.

‘‘Migarājā tadā āsiṃ, abhijāto sukesarī;

Giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.

61.

‘‘Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;

Yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.

62.

‘‘Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;

Upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.

63.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

64.

‘‘Ito ca navame kappe, virocanasanāmakā;

Tayo āsiṃsu rājāno, cakkavattī mahabbalā.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.

Sālapupphadāyakattherassāpadānaṃ navamaṃ.

10. Piyālaphaladāyakattheraapadānaṃ

66.

‘‘Pārāvato [parodhako (syā.)] tadā āsiṃ, paraṃ anuparodhako;

Pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.

67.

‘‘Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;

Deyyadhammo ca me natthi, dvipadindassa tādino.

68.

‘‘Piyālaphalamādāya , agamaṃ buddhasantikaṃ;

Paṭiggahesi bhagavā, lokajeṭṭho narāsabho.

69.

‘‘Tato paraṃ upādāya, paricāriṃ vināyakaṃ;

Tena cittappasādena, tattha kālaṅkato ahaṃ.

70.

‘‘Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

71.

‘‘Ito pannarase kappe, tayo āsuṃ piyālino;

Sattaratanasampannā, cakkavattī mahabbalā.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.

Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.

Sobhitavaggo cuddasamo.

Tassuddānaṃ –

Sobhitasudassano ca, candano pupphachadano;

Raho campakapupphī ca, atthasandassakena ca.

Ekapasādī [ekaraṃsi (syā.)] sāladado, dasamo phaladāyako;

Gāthāyo sattati dve ca, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app