36. Saddasaññakavaggo

open all | close all

1. Saddasaññakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, devasaṅghapurakkhataṃ.

2.

‘‘Catusaccaṃ pakāsentaṃ, uddharantaṃ mahājanaṃ;

Assosiṃ madhuraṃ vācaṃ, karavīkarudopamaṃ [rutopamaṃ (?)].

3.

‘‘Brahmasarassa munino, sikhino lokabandhuno;

Ghose cittaṃ pasādetvā, pattomhi āsavakkhayaṃ.

4.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ paṭhamaṃ.

2. Yavakalāpiyattheraapadānaṃ

6.

‘‘Nagare aruṇavatiyā, āsiṃ yavasiko tadā;

Panthe disvāna sambuddhaṃ, yavakalāpaṃ santhariṃ [yavakalāpamavatthariṃ (sī.)].

7.

‘‘Anukampako kāruṇiko, sikhī lokagganāyako;

Mama saṅkappamaññāya, nisīdi yavasanthare.

8.

‘‘Disvā nisinnaṃ vimalaṃ, mahājhāyiṃ vināyakaṃ;

Pāmojjaṃ janayitvāna, tattha kālaṅkato ahaṃ.

9.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, yavatthare idaṃ phalaṃ.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.

Yavakalāpiyattherassāpadānaṃ dutiyaṃ.

3. Kiṃsukapūjakattheraapadānaṃ

11.

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaṃ saritvā siddhatthaṃ, ākāse abhipūjayiṃ.

12.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo abhāsitthāti.

Kiṃsukapūjakattherassāpadānaṃ tatiyaṃ.

4. Sakosakakoraṇḍadāyakattheraapadānaṃ

14.

‘‘Akkantañca padaṃ disvā, sikhino lokabandhuno;

Ekaṃsaṃ ajinaṃ katvā, padaseṭṭhaṃ avandahaṃ.

15.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ [sakoṭakaṃ (sī. syā.)] gahetvāna, padacakkaṃ apūjayiṃ.

16.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakosaka [sakoṭaka (sī. syā.)] koraṇḍadāyako thero imā gāthāyo abhāsitthāti.

Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.

5. Daṇḍadāyakattheraapadānaṃ

18.

‘‘Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;

Ālambanaṃ karitvāna, saṅghassa adadaṃ ahaṃ.

19.

‘‘Tena cittappasādena, subbate abhivādiya;

Ālambanampi datvāna, pakkāmiṃ uttarāmukho.

20.

‘‘Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;

Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.

Daṇḍadāyakattherassāpadānaṃ pañcamaṃ.

6. Ambayāgudāyakattheraapadānaṃ

22.

‘‘Sataraṃsī nāma sambuddho, sayambhū aparājito;

Vuṭṭhahitvā samādhimhā, bhikkhāya mamupāgami.

23.

‘‘Paccekabuddhaṃ disvāna, ambayāguṃ adāsahaṃ;

Vippasannamanaṃ tassa, vippasannena cetasā.

24.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, ambayāguyidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo abhāsitthāti.

Ambayāgudāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Supuṭakapūjakattheraapadānaṃ

26.

‘‘Divāvihārā nikkhanto, vipassī lokanāyako;

Bhikkhāya vicaranto so, mama santikupāgami.

27.

‘‘Tato patīto sumano, buddhaseṭṭhassa tādino;

Loṇasupuṭakaṃ datvā, kappaṃ saggamhi modahaṃ.

28.

‘‘Ekanavutito kappe, yaṃ puṭakamadāsahaṃ;

Duggatiṃ nābhijānāmi, puṭakassa idaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supuṭakapūjako thero imā gāthāyo abhāsitthāti.

Supuṭakapūjakattherassāpadānaṃ sattamaṃ.

8. Mañcadāyakattheraapadānaṃ

30.

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

31.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

32.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Saraṇagamaniyattheraapadānaṃ

34.

‘‘Āruhimha tadā nāvaṃ, bhikkhu cājīvako cahaṃ;

Nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.

35.

‘‘Ekattiṃse ito kappe, yañca me saraṇaṃ adā;

Duggatiṃ nābhijānāmi, saraṇāgamane phalaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ navamaṃ.

10. Piṇḍapātikattheraapadānaṃ

37.

‘‘Tisso nāmāsi sambuddho, vihāsi vipine tadā;

Tusitā hi idhāgantvā, piṇḍapātaṃ adāsahaṃ.

38.

‘‘Sambuddhamabhivādetvā, tissaṃ nāma mahāyasaṃ;

Sakaṃ cittaṃ pasādetvā, tusitaṃ agamāsahaṃ.

39.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.

Piṇḍapātikattherassāpadānaṃ dasamaṃ.

Saddasaññakavaggo chattiṃsatimo.

Tassuddānaṃ –

Saddasaññī yavasiko, kiṃsukoraṇḍapupphiyo;

Ālambano ambayāgu, supuṭī mañcadāyako;

Saraṇaṃ piṇḍapāto ca, gāthā tālīsameva ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app