9. Timiravaggo

open all | close all

1. Timirapupphiyattheraapadānaṃ

1.

‘‘Candabhāgānadītīre , anusotaṃ vajāmahaṃ;

Nisinnaṃ samaṇaṃ disvā, vippasannamanāvilaṃ.

2.

‘‘Tattha cittaṃ pasādetvā [pasādesiṃ (syā.)], evaṃ cintesahaṃ tadā;

Tārayissati tiṇṇoyaṃ, dantoyaṃ damayissati.

3.

‘‘Assāsissati assattho, santo ca samayissati;

Mocayissati mutto ca, nibbāpessati nibbuto.

4.

‘‘Evāhaṃ cintayitvāna, siddhatthassa mahesino;

Gahetvā timirapupphaṃ, matthake okiriṃ ahaṃ [tadā (syā.)].

5.

‘‘Añjaliṃ paggahetvāna, katvā ca naṃ padakkhiṇaṃ;

Vanditvā satthuno pāde, pakkāmiṃ aparaṃ disaṃ.

6.

‘‘Aciraṃ gatamattaṃ maṃ, migarājā viheṭhayi;

Papātamanugacchanto, tattheva papatiṃ ahaṃ.

7.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.

8.

‘‘Chappaññāsamhi kappamhi, sattevāsuṃ mahāyasā [mahārahā (syā. ka.)];

Sattaratanasampannā, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Gatasaññakattheraapadānaṃ

10.

‘‘Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;

Avandiṃ satthuno pāde, vippasannena cetasā.

11.

‘‘Sattanaṅgalakīpupphe, ākāse ukkhipiṃ ahaṃ;

Tissaṃ buddhaṃ samuddissa, anantaguṇasāgaraṃ.

12.

‘‘Sugatānugataṃ maggaṃ, pūjetvā haṭṭhamānaso;

Añjaliñca [añjalissa (ka.)] tadākāsiṃ, pasanno sehi pāṇibhi.

13.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

14.

‘‘Ito aṭṭhamake kappe, tayo aggisikhā ahu;

Sattaratanasampannā, cakkavattī mahabbalā.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṃ dutiyaṃ.

3. Nipannañjalikattheraapadānaṃ

16.

‘‘Rukkhamūle nisinnohaṃ, byādhito paramena ca;

Paramakāruññapattomhi, araññe kānane ahaṃ.

17.

‘‘Anukampaṃ upādāya, tisso satthā upesi maṃ;

Sohaṃ nipannako santo, sire katvāna añjaliṃ.

18.

‘‘Pasannacitto sumano, sabbasattānamuttamaṃ;

Sambuddhaṃ abhivādetvā, tattha kālaṅkato ahaṃ.

19.

‘‘Dvenavute ito kappe, yaṃ vandiṃ purisuttamaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

20.

‘‘Ito pañcamake kappe, pañcevāsuṃ mahāsikhā;

Sattaratanasampannā, cakkavattī mahabbalā.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti.

Nipannañjalikattherassāpadānaṃ tatiyaṃ.

4. Adhopupphiyattheraapadānaṃ

22.

‘‘Abhibhū nāma so bhikkhu, sikhino aggasāvako;

Mahānubhāvo tevijjo, himavantaṃ upāgami.

23.

‘‘Ahampi himavantamhi, ramaṇīyassame isi;

Vasāmi appamaññāsu, iddhīsu ca tadā vasī.

24.

‘‘Pakkhijāto viyākāse, pabbataṃ adhivattayiṃ [abhipatthayiṃ (syā.), abhimatthayiṃ (ka.), adhivatthayinti pabbatassa upari gacchintiattho];

Adhopupphaṃ gahetvāna, āgacchiṃ [agacchiṃ (ka.)] pabbataṃ ahaṃ.

25.

‘‘Satta pupphāni gaṇhitvā, matthake okiriṃ ahaṃ;

Ālokite [ālokito (syā.)] ca vīrena, pakkāmiṃ pācināmukho.

26.

‘‘Āvāsaṃ abhisambhosiṃ, patvāna assamaṃ ahaṃ;

Khāribhāraṃ gahetvāna, pāyāsiṃ [pāvisiṃ (sī.)] pabbatantaraṃ.

27.

‘‘Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo;

Pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.

28.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.

Adhopupphiyattherassāpadānaṃ catutthaṃ.

5. Raṃsisaññakattheraapadānaṃ

30.

‘‘Pabbate himavantamhi, vāsaṃ kappesahaṃ pure;

Ajinuttaravāsohaṃ, vasāmi pabbatantare.

31.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;

Vanantaragataṃ disvā, sālarājaṃva pupphitaṃ.

32.

‘‘Raṃsyā [raṃse (syā. ka.)] cittaṃ pasādetvā, vipassissa mahesino;

Paggayha añjaliṃ vandiṃ, sirasā ukkuṭī [sirasā ukkuṭiko (syā.), sirasukkuṭiko (ka.)] ahaṃ.

33.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, raṃsisaññāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

6. Dutiyaraṃsisaññakattheraapadānaṃ

35.

‘‘Pabbate himavantamhi, vākacīradharo ahaṃ;

Caṅkamañca samārūḷho, nisīdiṃ pācināmukho.

36.

‘‘Pabbate sugataṃ disvā, phussaṃ jhānarataṃ tadā;

Añjaliṃ paggahetvāna, raṃsyā cittaṃ pasādayiṃ.

37.

‘‘Dvenavute ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, raṃsisaññāyidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Dutiyaraṃsisaññakattherassāpadānaṃ chaṭṭhaṃ.

7. Phaladāyakattheraapadānaṃ

39.

‘‘Pabbate himavantamhi, kharājinadharo ahaṃ;

Phussaṃ jinavaraṃ disvā, phalahattho phalaṃ adaṃ.

40.

‘‘Yamahaṃ phalamadāsiṃ, vippasannena cetasā;

Bhave nibbattamānamhi, phalaṃ nibbattate mama.

41.

‘‘Dvenavute ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ sattamaṃ.

8. Saddasaññakattheraapadānaṃ

43.

‘‘Pabbate himavantamhi, vasāmi paṇṇasanthare;

Phussassa dhammaṃ bhaṇato, sadde cittaṃ pasādayiṃ.

44.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Bodhisiñcakattheraapadānaṃ

46.

‘‘Vipassissa bhagavato, mahābodhimaho ahu;

Pabbajjupagato santo, upagacchiṃ ahaṃ tadā.

47.

‘‘Kusumodakamādāya , bodhiyā okiriṃ ahaṃ;

Mocayissati no mutto, nibbāpessati nibbuto.

48.

‘‘Ekanavutito kappe, yaṃ bodhimabhisiñcayiṃ;

Duggatiṃ nābhijānāmi, bodhisiñcāyidaṃ phalaṃ.

49.

‘‘Tettiṃse vattamānamhi, kappe āsuṃ janādhipā;

Udakasecanā nāma, aṭṭhete cakkavattino.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti.

Bodhisiñcakattherassāpadānaṃ navamaṃ.

10. Padumapupphiyattheraapadānaṃ

51.

‘‘Pokkharavanaṃ paviṭṭho, bhañjanto padumānihaṃ;

Tatthaddasaṃ phussaṃ buddhaṃ [addasaṃ phussasambuddhaṃ (sī. syā.)], bāttiṃsavaralakkhaṇaṃ.

52.

‘‘Padumapupphaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;

Pāpakammaṃ saritvāna, pabbajiṃ anagāriyaṃ.

53.

‘‘Pabbajitvāna kāyena, manasā saṃvutena ca;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

54.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

55.

‘‘Padumābhāsanāmā ca, aṭṭhārasa mahīpatī;

Aṭṭhārasesu kappesu, aṭṭhatālīsamāsisuṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti;

Padumapupphiyattherassāpadānaṃ dasamaṃ.

Timiravaggo navamo.

Tassuddānaṃ –

Timiranaṅgalīpuppha, nippannañjaliko adho;

Dve raṃsisaññī phalado, saddasaññī ca secako;

Padmapupphī ca gāthāyo, chappaññāsa pakittitā.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app