10. Sudhāvaggo

open all | close all

1. Sudhāpiṇḍiyattheraapadānaṃ

1.

‘‘Pūjārahe pūjayato, buddhe yadi va sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

2.

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi [idammattanti (sī.), imetthamapi (ka.)] kenaci.

3.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Ekissā pūjanāyetaṃ, kalaṃ nāgghati soḷasiṃ.

4.

‘‘Siddhatthassa naraggassa, cetiye phalitantare;

Sudhāpiṇḍo mayā dinno, vippasannena cetasā.

5.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, paṭisaṅkhārassidaṃ phalaṃ.

6.

‘‘Ito tiṃsatikappamhi, paṭisaṅkhārasavhayā;

Sattaratanasampannā, terasa cakkavattino.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.

Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.

2. Sucintikattheraapadānaṃ

8.

‘‘Tissassa lokanāthassa, suddhapīṭhamadāsahaṃ;

Haṭṭho haṭṭhena cittena, buddhassādiccabandhuno.

9.

‘‘Aṭṭhārase [aṭṭhatiṃse (sī. syā.)] ito kappe, rājā āsiṃ mahāruci;

Bhogo ca vipulo āsi, sayanañca anappakaṃ.

10.

‘‘Pīṭhaṃ buddhassa datvāna, vippasannena cetasā;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

11.

‘‘Dvenavute ito kappe, yaṃ pīṭhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pīṭhadānassidaṃ phalaṃ.

12.

‘‘Aṭṭhatiṃse ito kappe, tayo te cakkavattino;

Ruci uparuci ceva, mahāruci tatiyako.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.

Sucintikattherassāpadānaṃ dutiyaṃ.

3. Aḍḍhaceḷakattheraapadānaṃ

14.

‘‘Tissassāhaṃ bhagavato, upaḍḍhadussamadāsahaṃ;

Paramakāpaññapattomhi [paramakāruññapattomhi (syā. ka.)], duggatena [duggandhena (sī.)] samappito.

15.

‘‘Upaḍḍhadussaṃ datvāna, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ kāritaṃ mayā.

16.

‘‘Dvenavute ito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.

17.

‘‘Ekūnapaññāsakappamhi [ekapaññāsakappamhi (syā.)], rājāno cakkavattino;

Samantacchadanā nāma, bāttiṃsāsuṃ [khattiyāsuṃ (syā. ka.)] janādhipā.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti.

Aḍḍhaceḷakattherassāpadānaṃ tatiyaṃ.

4. Sūcidāyakattheraapadānaṃ

19.

‘‘Kammārohaṃ pure āsiṃ, bandhumāyaṃ puruttame;

Sūcidānaṃ mayā dinnaṃ, vipassissa mahesino.

20.

‘‘Vajiraggasamaṃ ñāṇaṃ, hoti kammena tādisaṃ;

Virāgomhi vimuttomhi [vibhavomhi vibhattomhi (ka.)], pattomhi āsavakkhayaṃ.

21.

‘‘Atīte ca bhave sabbe, vattamāne canāgate [atītā ca bhavā sabbe, vattamānā ca’nāgatā (syā. ka.)];

Ñāṇena viciniṃ sabbaṃ, sūcidānassidaṃ phalaṃ.

22.

‘‘Ekanavutito kappe, sattāsuṃ vajiravhayā;

Sattaratanasampannā, cakkavattī mahabbalā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṃ catutthaṃ.

5. Gandhamāliyattheraapadānaṃ

24.

‘‘Siddhatthassa bhagavato, gandhathūpaṃ akāsahaṃ;

Sumanehi paṭicchannaṃ, buddhānucchavikaṃ kataṃ.

25.

‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

26.

‘‘Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

27.

‘‘Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho;

Catunnavutito kappe, gandhamālaṃ yato adaṃ.

28.

‘‘Buddhe katassa kārassa, phalenāhaṃ visesato;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Cattārīsamhi ekūne, kappe āsiṃsu soḷasa;

Devagandhasanāmā te, rājāno cakkavattino.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.

Gandhamāliyattherassāpadānaṃ pañcamaṃ.

6. Tipupphiyattheraapadānaṃ

31.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ [brahā (syā.)];

Pāṭaliṃ haritaṃ disvā, tīṇi pupphāni okiriṃ.

32.

‘‘Patitapattāni [sattapattāni (sī.), satapattāni (ka.), sukkhapaṇṇāni (syā.)] gaṇhitvā, bahi chaḍḍesahaṃ tadā;

Antosuddhaṃ bahisuddhaṃ, suvimuttaṃ anāsavaṃ.

33.

‘‘Sammukhā viya sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Pāṭaliṃ abhivādetvā, tattha kālaṅkato ahaṃ.

34.

‘‘Ekanavutito kappe, yaṃ bodhimabhipūjayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

35.

‘‘Samantapāsādikā nāma, terasāsiṃsu rājino;

Ito tettiṃsakappamhi [tiṃsatikappamhi (syā.)], cakkavattī mahabbalā.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti.

Tipupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Madhupiṇḍikattheraapadānaṃ

37.

‘‘Vipine [vivane (syā. aṭṭha.)] kānane disvā, appasadde nirākule;

Siddhatthaṃ isinaṃ seṭṭhaṃ, āhutīnaṃ paṭiggahaṃ.

38.

‘‘Nibbutattaṃ [nibbutaggaṃ (ka.), nibbūtikaṃ (syā.)] mahānāgaṃ, nisabhājāniyaṃ yathā;

Osadhiṃva virocantaṃ, devasaṅghanamassitaṃ.

39.

‘‘Vitti mamāhu tāvade [vitti me pāhunā tāva (sī. syā.)], ñāṇaṃ uppajji tāvade;

Vuṭṭhitassa samādhimhā, madhuṃ datvāna satthuno.

40.

‘‘Vanditvā satthuno pāde, pakkāmiṃ pācināmukho;

Catuttiṃsamhi kappamhi, rājā āsiṃ sudassano.

41.

‘‘Madhu bhisehi savati, bhojanamhi ca tāvade;

Madhuvassaṃ pavassittha, pubbakammassidaṃ phalaṃ.

42.

‘‘Catunnavutito kappe, yaṃ madhuṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

43.

‘‘Catuttiṃse ito kappe, cattāro te sudassanā;

Sattaratanasampannā, cakkavattī mahabbalā.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.

Madhupiṇḍikattherassāpadānaṃ sattamaṃ.

8. Senāsanadāyakattheraapadānaṃ

45.

‘‘Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;

Samantā upahārañca, kusumaṃ okiriṃ ahaṃ.

46.

‘‘Pāsādevaṃ guṇaṃ rammaṃ [pāsāde ca guhaṃ rammaṃ (syā.)], anubhomi mahārahaṃ;

Mahagghāni ca pupphāni, sayanebhisavanti me.

47.

‘‘Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;

Pupphavuṭṭhi ca sayane, abhivassati tāvade.

48.

‘‘Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

49.

‘‘Tiṇasantharakā nāma, sattete cakkavattino;

Ito te pañcame kappe, uppajjiṃsu janādhipā.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti.

Senāsanadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Veyyāvaccakattheraapadānaṃ

51.

‘‘Vipassissa bhagavato, mahāpūgagaṇo ahu;

Veyyāvaccakaro āsiṃ, sabbakiccesu vāvaṭo [byāvaṭo (sī. syā.)].

52.

‘‘Deyyadhammo ca me natthi, sugatassa mahesino;

Avandiṃ satthuno pāde, vippasannena cetasā.

53.

‘‘Ekanavutito kappe, veyyāvaccaṃ akāsahaṃ;

Duggatiṃ nābhijānāmi, veyyāvaccassidaṃ phalaṃ.

54.

‘‘Ito ca aṭṭhame kappe, rājā āsiṃ sucintito;

Sattaratanasampanno, cakkavattī mahabbalo.

55.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti.

Veyyāvaccakattherassāpadānaṃ navamaṃ.

10. Buddhupaṭṭhākattheraapadānaṃ

56.

‘‘Vipassissa bhagavato, ahosiṃ saṅkhadhammako;

Niccupaṭṭhānayuttomhi, sugatassa mahesino.

57.

‘‘Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;

Saṭṭhitūriyasahassāni, parivārenti maṃ sadā.

58.

‘‘Ekanavutito kappe, upaṭṭhahiṃ mahāisiṃ;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

59.

‘‘Catuvīse [catunavute (syā.)] ito kappe, mahānigghosanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhākattherassāpadānaṃ dasamaṃ.

Sudhāvaggo dasamo.

Tassuddānaṃ –

Sudhā sucinti ceḷañca, sūcī ca gandhamāliyo;

Tipupphiyo madhusenā, veyyāvacco cupaṭṭhako;

Samasaṭṭhi ca gāthāyo, asmiṃ vagge pakittitā.

Atha vagguddānaṃ –

Buddhavaggo hi paṭhamo, sīhāsani subhūti ca;

Kuṇḍadhāno upāli ca, bījanisakacinti ca.

Nāgasamālo timiro, sudhāvaggena te dasa;

Catuddasasatā gāthā, pañcapaññāsameva ca.

Buddhavaggadasakaṃ.

Paṭhamasatakaṃ samattaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app