Āyācanakāraṇaṃ

Kasmā pana te taṃ āyāciṃsūti? Vuccate, mahāvihāravāsino hi āditoyeva paṭṭhāya piṭakattayaṃ yathā tīsu saṅgītīsu pāḷibhāsāya saṅgītaṃ, yathā ca vaṭṭagāmaṇirājakāle (455-467-bu-va) potthakesu āropitaṃ, tathā porāṇaṃ pāḷipiṭakameva uggaṇhanti ceva vācenti ca, na sakkatāropitapiṭakaṃ. Aṭṭhakathāyo ca tivassasatamattato pure katā. Tathā hi aṭṭhakathāsu vasabharājakālato (609-653-bu-0) pacchā sīhaḷikattherānañceva aññesañca vatthu na dissati ṭhapetvā mahāsenarājavatthuṃ [pārā. aṭṭha. 2.236-237], yāva ācariyabuddhaghosakālāpi ca tā eva porāṇaṭṭhakathāyo atthi na abhinavīkatā. Tena tesaṃ piṭakesu yebhuyyena janā paricayaṃ kātuṃ asañjātābhilāsā honti asañjātussāhā. Dīpantaresu ca attano piṭakaṃ pattharāpetuṃ na sakkonti aṭṭhakathānaṃ dīpabhāsāya abhisaṅkhatattā. Abhayagirivāsino pana vaṭṭagāmaṇirājakālato paṭṭhāya sakkatabhāsāropitaṃ dhammarucinikāyādipiṭakampi mahāyānapiṭakampi navaṃ navaṃ pariyāpuṇanti ceva vācenti ca, tena tesaṃ piṭakesu yebhuyyena janā paricayaṃ kātuṃ sañjātābhilāsā honti sañjātussāhā, navaṃ navameva hi sattā piyāyanti. Tatoyeva te dīpantaresupi attano vādaṃ pattharāpetuṃ sakkonti. Tasmā te mahāvihāravāsino therā attano sīhaḷaṭṭhakathāyo pāḷibhāsāya abhisaṅkharitukāmā tathā kātuṃ samatthaṃ ācariyabuddhaghosattherassa ñāṇappabhāvavisesaṃ yathāvuttaguṇasampannabhāvañca ñatvā āyāciṃsūti veditabbaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app