Takkaraṇappakāro

Kena pakārena katoti ettha anantarapañhe vuttappakāreneva kato. Tathā hi ācariyo saṃyuttanikāyato

‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa’’nti [saṃ. ni. 1.23] –

Imaṃ gāthaṃ paṭhamaṃ dassetvā tattha padhānavasena vuttā sīlasamādhipaññāyo visuṃ visuṃ vitthārato vibhajitvā akāsi. Evaṃ kurumāno ca pañcahipi nikāyehi sīlasamādhipaññāpaṭisaṃyuttāni suttapadāni uddharitvā tesaṃ atthañca sīhaḷaṭṭhakathāhi bhāsāparivattanavasena dassetvā tāsu vuttāni sīhaḷikavatthūni ca vinicchaye ca pakāsesi. Visesato pana tasmiṃ kāle pākaṭā sakasamayaviruddhā samayantarā ca bahūsu ṭhānesu dassetvā sahetukaṃ paṭikkhittā. Kathaṃ?

Tattha hi cariyāvaṇṇanāyaṃ ‘‘tatra purimā tāva tisso cariyā pubbāciṇṇanidānā dhātudosanidānā cāti ekacce vadanti. Pubbe kira iṭṭhappayogasubhakammabahulo rāgacarito hoti, saggā vā cavitvā idhūpapanno. Pubbe chedanavadhabandhanaverakammabahulo dosacarito hoti, nirayanāgayonīhi vā cavitvā idhūpapanno. Pubbe majjapānabahulo sutaparipucchāvihīno ca mohacarito hoti, tiracchānayoniyā vā cavitvā idhūpapannoti evaṃ pubbāciṇṇanidānāti vadanti. Dvinnaṃ pana dhātūnaṃ ussannattā puggalo mohacarito hoti pathavīdhātuyā ca āpodhātuyā ca. Itarāsaṃ dvinnaṃ ussannattā dosacarito. Sabbāsaṃ samattā pana rāgacaritoti. Dosesu ca semhādhiko rāgacarito hoti. Vātādhiko mohacarito. Semhādhiko vā mohacarito. Vātādhiko rāgacaritoti evaṃ dhātudosanidānāti vadantī’’ti ekaccevādaṃ dassetvā so ‘‘tattha yasmā pubbe iṭṭhappayogasubhakammabahulāpi saggā cavitvā idhūpapannāpi ca na sabbe rāgacaritāneva honti, na itare vā dosamohacaritā. Evaṃ dhātūnañca yathāvutteneva nayena ussadaniyamo nāma natthi. Dosaniyame ca rāgamohadvayameva vuttaṃ, tampi ca pubbāparaviruddhameva. Tasmā sabbametaṃ aparicchinnavacana’’nti [visuddhi. 1.44] paṭikkhitto. Taṃ paramatthamañjūsāya nāma visuddhimaggamahāṭīkāyaṃ ‘‘ekacceti upatissattheraṃ sandhāyāha, tena hi vimuttimagge tathā vutta’’ntiādinā vaṇṇitaṃ [visuddhi. ṭī. 1.44].

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app