Abhayagirinikāyuppatti

Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede 37-gāthāto paṭṭhāya]. Tadā laṅkādīpe manussā corabhayena dubbhikkhabhayena ca upaddutā bhikkhūnaṃ catūhi paccayehi upaṭṭhātuṃ na sakkonti, tena bhikkhū yebhuyyena tato jambudīpaṃ gantvā dhammavinayaṃ dhārentā viharanti. Laṅkādīpeyeva ohīnāpi therā yathāladdhehi kandamūlapaṇṇehi yāpentā kāye vahante nisīditvā pariyattidhammaṃ sajjhāyaṃ karonti, avahante vālukaṃ ussāpetvā taṃ parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Evaṃ dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ ahāpetvā dhārayiṃsu. Yadā pana vaṭṭagāmaṇirājā damiḷarājānaṃ hantvā (455-466 buddhavassabbhantare) punapi rajjaṃ kāresi [mahāvaṃse 33, 78-gāthā]. Tadā te therā jambudīpato paccāgatattherehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi asamentaṃ nāma na passiṃsu [a. ni. aṭṭha. 1.1.130; vibha. aṭṭha. 810]. Yopi ca mahāniddeso tasmiṃ kāle ekasseva dussīlabhikkhuno paguṇo ahosi, sopi mahātipiṭakattherena mahārakkhitattheraṃ tassa santikā uggaṇhāpetvā rakkhito ahosi [pārā. aṭṭha. 2.585]. Evaṃ dubbhikkharaṭṭhakkhobhupaddavehi pīḷitattā duddharasamayepi dhammavinayaṃ sakkaccaṃ dhārayiṃsu.

Rājā abhayagiriṃ nāma vihāraṃ kāretvā attano katūpakārapubbassa mahātissattherassa adāsi. So pana thero kulasaṃsaggabahulattā mahāvihāravāsīhi bhikkhūhi pabbājanīyakammaṃ katvā nīhaṭo. Tadāssa sisso bahalamassutissanāmako thero taṃ kammaṃ paṭibāhi, tenassa saṅgho ukkhepanīyakammaṃ akāsi. So mahāvihāravāsīnaṃ kujjhitvā abhayagirivihārameva gantvā tena mahātissattherena ekato hutvā visuṃ gaṇaṃ vahanto vasi. Te ca dve therā na mahāvihāraṃ punāgamiṃsu [mahāvaṃse 33, 79-gāthādīsu. nikāyasaṅgahe]. Tato paṭṭhāya sīhaḷadīpe mahāvihāravāsī, abhayagirivāsīti dve nikāyājātā. Idaṃ tāva sīhaḷadīpe sāsanaparihāniyā paṭhamaṃ kāraṇaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app