Vinayaṭṭhakathākaraṇaṃ

Ācariyo pana imaṃ visuddhimaggapakaraṇaṃ yathāvuttappakārena katvā aññāpi tipiṭakaṭṭhakathāyo anukkamena akāsi. Kathaṃ? Samantapāsādikaṃ nāma vinayaṭṭhakathaṃ buddhasirittherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānagharapariveṇe mahānigamassāmino pāsāde vasanto akāsi. Sā panesā siripāloti nāmantarassa mahānāmarañño vīsatimavasse (973-bu-va) āraddhā ekavīsatimavasse (974-bu-va) niṭṭhānappattā ahosi. Tañca pana karonto mahāmahindattherenābhataṃ sīhaḷabhāsāya saṅkhataṃ mahāaṭṭhakathaṃ tassā sarīraṃ katvā mahāpaccarīkurundīsaṅkhepaandhakaṭṭhakathāhi ca gahetabbaṃ gahetvā sīhaḷadīpe yāva vasabharājakālā pākaṭānaṃ porāṇa vinayadharamahātherānaṃ vinicchayabhūtaṃ theravādampi pakkhipitvā akāsi. Vuttañhetaṃ samantapāsādikāyaṃ –

‘‘Saṃvaṇṇanaṃ tañca samārabhanto, tassā mahāaṭṭhakathaṃ sarīraṃ;

Katvā mahāpaccariyaṃ tatheva, kurundināmādisu vissutāsu.

Vinicchayo aṭṭhakathāsu vutto, yo yuttamatthaṃ apariccajanto;

Tatopi antogadhatheravādaṃ, saṃvaṇṇanaṃ samma samārabhissa’’nti ca.

‘‘Mahāmeghavanuyyāne, bhūmibhāge patiṭṭhito;

Mahāvihāro yo satthu, mahābodhivibhūsito.

Yaṃ tassa dakkhiṇe bhāge, padhānagharamuttamaṃ;

Sucicārittasīlena, bhikkhusaṅghena sevitaṃ.

Uḷārakulasambhūto, saṅghupaṭṭhāyako sadā;

Anākulāya saddhāya, pasanno ratanattaye.

Mahānigamasāmīti, vissuto tattha kārayi;

Cārupākārasañcitaṃ, yaṃ pāsādaṃ manoramaṃ.

Sandacchāyatarūpetaṃ, sampannasalilāsayaṃ;

Vasatā tatra pāsāde, mahānigamasāmino.

Sucisīlasamācāraṃ, theraṃ buddhasirivhayaṃ;

Yā uddisitvā āraddhā, iddhā vinayavaṇṇanā.

Pālayantassa sakalaṃ, laṅkādīpaṃ nirabbudaṃ;

Rañño sirinivāsassa[siriyā nivāsaṭṭhonabhūtassa siripālanāmakassa rañño (vimati, antimaviṭṭhe)]siripālayasassino.

Samavīsatime vasse, jayasaṃvacchare ayaṃ;

Āraddhā ekavīsamhi, sampatte pariniṭṭhitā.

Upaddavākule loke, nirupaddavato ayaṃ;

Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā’’ti [pari. aṭṭha. nigamanakathā] ca.

Ayañca samantapāsādikā vinayaṭṭhakathā adhunā mudditachaṭṭhasaṅgītipotthakavasena sahassato upari aṭṭhapaṇṇāsādhikatisatamattapiṭṭhaparimāṇā (1358) hoti, tassā ca ekasaṃvaccharena niṭṭhāpitattaṃ upanidhāya catuvīsādhikasattasatamattapiṭṭhaparimāṇo (724) visuddhimaggopi antamaso chappañcamāsehi niṭṭhāpito bhaveyyāti sakkā ñātuṃ. Tasmā yaṃ buddhaghosuppattiyaṃ mahāvaṃsavacanaṃ nissāya ‘‘visuddhimaggo ācariyabuddhaghosena ekaratteneva tikkhattuṃ likhitvā niṭṭhāpito’’ti abhitthutivacanaṃ vuttaṃ, taṃ takkārakassa abhitthutimattamevāti veditabbaṃ.

Nanu ca imissaṃ aṭṭhakathāyaṃ ‘‘sumaṅgalavilāsiniya’’ntiādinā visesanāmavasena āgamaṭṭhakathānaṃ atideso dissati [pārā. aṭṭha. 1.15], kathamimissā tāhi paṭhamataraṃ katabhāvo veditabboti? Ācariyassa aṭṭhakathāsu aññamaññātidesato, vinayapiṭakassa garukātabbatarabhāvato, mahāvihāravāsīhi visesena garukatabhāvato, saṅgītikkamānurūpabhāvato, idheva paripuṇṇanidānakathāpakāsanato, nigamane ca paṭhamaṃ sīhaḷaṭṭhakathāyo sutvā karaṇappakāsanato ṭhapetvā visuddhimaggaṃ ayameva paṭhamaṃ katāti veditabbā. Visuddhimagge pana vinayaṭṭhakathāyanti vā vinayaṭṭhakathāsūti vā majjhimaṭṭhakathāsūti vā evaṃ sāmaññanāmavaseneva atideso dissati, na samantapāsādikādivisesanāmavasena. Tasmāssa sabbapaṭhamaṃ katabhāvo pākaṭoyeva. Āgamaṭṭhakathānaṃ idhātideso [pārā. aṭṭha. 1.15] imissāpi tatthāti [dī. ni. aṭṭha. 1.8] evaṃ aññamaññātideso pana ācariyassa manasā suvavatthitavasena vā sakkā bhavituṃ, apubbācarimapariniṭṭhāpanena vā. Kathaṃ? Ācariyena hi visuddhimaggaṃ sabbaso niṭṭhāpetvā samantapāsādikādiṃ ekekamaṭṭhakathaṃ karonteneva yattha yattha atthavaṇṇanā vitthārato aññaṭṭhakathāsu pakāsetabbā hoti, tattha tattha ‘‘imasmiṃ nāma ṭhāne kathessāmī’’ti manasā suvavatthitaṃ vavatthapetvā tañca atidisitvā yathāvavatthitaṭhānappattakāle taṃ vitthārato kathentena tā katā vā bhaveyyuṃ. Ekekissāya vā niṭṭhānāsannappattakāle taṃ ṭhapetvā aññañca aññañca tathā katvā sabbāpi apubbācarimaṃ pariniṭṭhāpitā bhaveyyunti evaṃ dvinnaṃ pakārānamaññataravasena ācariyassāṭṭhakathāsu aññamaññātideso hotīti veditabbanti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app