Piṭakattayassa potthakāropanaṃ

Mahāvihāravāsino pana porāṇikaṃ pāḷibhāsāya saṇṭhitaṃ parisuddhapiṭakameva paṭiggaṇhanti, tañca mukhapāṭheneva dhārenti. Tadā pana therā pacchimajanānaṃ satipaññāhāniṃ disvā buddhakālato paṭṭhāya yāva taṃkālā mukhapāṭhenābhataṃ sāṭṭhakathaṃ piṭakattayaṃ potthake āropetuṃ samārabhiṃsu. Samārabhamānā ca te anurādharājadhānipurato aṭṭhasaṭṭhimilappamāṇe malayajanapade mātula[mātale iti etarahi vohāro] nagare ālokaleṇe vasantā ekassa tandesikassa janapadādhipatino ārakkhaṃ gahetvā taṃ potthakāropanakammamakaṃsu [mahāvaṃse 33, 100-101-gāthāsu]. Tenidaṃ ñāyati ‘‘tadā mahāvihāravāsino therā rājarājamahāmattehi aladdhūpakārā hutvā attano baleneva piṭakattayassa potthakāropanakammamakaṃsū’’ti ca, ‘‘tañca yatheva pacchimajanānaṃ satipaññāhāniṃ disvā kataṃ, tatheva dubbhikkharaṭṭhakkhobhādibhayupaddutakālesu duddharabhāvampi disvā’’ti ca, tathā ‘‘abhayagirivāsīnaṃ sampaṭicchitasamayantaravādehi anākulanatthampi kata’’nti ca. Evaṃ mahāvihāravāsino therā parisuddhattheravādapiṭakaṃ samayantarehi asammissanatthāya yathā pure, tathā pāḷibhāsāya eva potthake āropetvāpi surakkhitaṃ rakkhiṃsu. Yadi hi tadā tepiṭakaṃ potthakesu anāropitamassa, pacchākālesu samayantarato āgatasuttāni ‘‘netāni amhāka’’nti paṭikkhipituṃ na sukarāni bhaveyyuṃ. Yato ca kho tadā sāṭṭhakathaṃ tepiṭakaṃ potthakesu āropitaṃ, tatoyeva anāgatakālesu samayantarāgatasuttāni tehi potthakehi saṃsandetvā paṭikkhipituṃ sukarāni honti.

Tathā hi bhātiyarājakāle (524-552-bu-va) mahāvihāravāsīnaṃ abhayagirivāsīhi vinaye vivādo uppajji. Tadā rājā dīghakārāyanaṃ nāma brāhmaṇajātikaṃ amaccaṃ therānaṃ santikaṃ pesesi. So ubhinnaṃ suttaṃ sutvā vinicchayaṃ adāsi [pārā. aṭṭha. 2.384]. Tathā vohārakatissarājakāle ca (758-780 bu-va) goṭhābhayarājakāle ca (797-810 bu-va) theravādikā potthakārūḷhena dhammavinayena saṃsandetvā adhammavādaṃ paṭikkhipiṃsu [nikāyasaṅgahe 12-piṭṭhe].

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app