Sakalalokapatthārakāraṇaṃ

Kissesa visuddhimaggo sakalaloke patthaṭoti? Parisuddhapiṭakapāḷinissayabhāvato, sikkhattayasaṅgahabhāvato, porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvato, parasamayavivajjanato, sakasamayavisuddhito, sīladhutaṅgasamathaabhiññāpaññāpabhedādīnaṃ paripuṇṇavibhāgato, yāva arahattā paṭipattinayaparidīpanato, uttānānākulapadabyañjanasaṅkhatabhāvato, suviññeyyatthabhāvato, pasādanīyānaṃ diṭṭhānugatāpādanasamatthānaṃ vatthūnañca dīpanatoti evamādīhi anekasatehi guṇehi esa sakalaloke patthaṭo jāto.

Ayañhi visuddhimaggo saṅgītittayārūḷhaparisuddhapāḷipiṭakameva nissāya pavatto, na mahāsaṅghikādīnaṃ sattarasannaṃ nikāyānaṃ piṭakaṃ, napi mahāyānikānaṃ piṭakaṃ. Saparivāraṃ sikkhattayañca ettha paripuṇṇameva saṅgahetvā dassitaṃ. Vuttañhetaṃ ācariyena āgamaṭṭhakathāsu ganthārambhe –

‘‘Sīlakatā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatani,ndriyāni ariyāni ceva cattāri.

Saccāni paccayākāra,desanā suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmī’’ti.

Yasmā pana visuddhimaggo catunnaṃ āgamaṭṭhakathānaṃ avayavabhāvena kato, tasmā tā viya porāṇasīhaḷaṭṭhakathānaṃ bhāsāparivattanavasena ceva punappunāgatamatthānaṃ saṃkhipanavasena ca parasamayavivajjanavasena ca mahāvihāravāsīnaṃ parisuddhavinicchayasaṅkhātassa sakasamayassa dīpanavasena ca kato. Vuttañhetaṃ ācariyena –

‘‘Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ;

Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī’’ti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ attha’’nti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca.

‘‘Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā;

Ekāsītipamāṇāya, pāḷiyā bhāṇavārehi.

Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya, āgamānaṃ kato yasmā.

Tasmā tena sahāyaṃ, aṭṭhakathā bhāṇavāragaṇanāya;

Suparimitaparicchinnaṃ, cattālīsaṃ sataṃ hotī’’ti [dī. ni. aṭṭha. 3.nigamanakathā] ca.

Yadi cāyaṃ visuddhimaggo ācariyena āgamaṭṭhakathāyo viya akatvā porāṇasīhaḷaṭṭhakathāyo ca anoloketvā kevalaṃ attano ñāṇappabhāveneva kato assa, nāyaṃ āgamaṭṭhakathānaṃ avayavoti gahetabbo assa, aññadatthu ‘‘āgamaṭṭhakathāyo mahāṭṭhakathāya sārabhūtā, visuddhimaggo pana na tassā sārabhūto, kevalaṃ ācariyassa matiyāva kato’’ti evameva vattabbo assa. Yasmā pana tathā akatvā pubbe vuttappakāreneva kato, tasmā ayampi visuddhimaggo tāsaṃ āgamaṭṭhakathānaṃ karaṇākāreneva katoti ca, tatoyeva mahāṭṭhakathāya sārabhūtoti ca daṭṭhabbo.

Ekacce pana vicakkhaṇā ācariyabuddhaghosassa ganthesu uttarapakkhasāsanikānaṃ assaghosanāgajjunavasubandhuādīnaṃ bhikkhūnaṃ viya porāṇaganthe anissāya attano ñāṇeneva takketvā dassitaṃ dhammakathāvisesaṃ adisvā asantuṭṭhacittā evaṃ vadanti ‘‘buddhaghosassa aññaṃ anissāya attano ñāṇappabhāveneva abhinavaganthuppādanaṃ na passāmā’’ti. Taṃ tesaṃ garahāvacanampi samānaṃ theravādīnaṃ pasaṃsāvacanameva sampajjati. Theravādino hi evaṃ jānanti ‘‘buddheneva bhagavatā sammāsambuddhena desetabbo ceva dhammo paññāpetabbo ca vinayo anavasesena desito ceva paññatto ca, soyeva dhammavinayo saddhāsampannehi bhikkhūhi ceva gahaṭṭhehi ca yathārahaṃ paṭipajjitabbo, na tato añño dhammavinayo takketvā gavesetabbo. Yadi pana añño dhammavinayo kenaci takketvā kathito assa, taṃ tasseva takkino sāsanaṃ hoti na satthu sāsanaṃ. Yaṃ yaṃ pana bhagavato dhammavinaye padabyañjanaṃ atthato apākaṭaṃ hoti, tattha tattha porāṇakehi paṭisambhidāchaḷabhiññādiguṇasampannehi bhagavato adhippāyaṃ jānantehi aṭṭhakathācariyehi saṃvaṇṇitanayena attho gahetabbo, na attanomativasenā’’ti. Ācariyabuddhaghoso ca tesaṃ theravādīnaṃ aññataro, sopi tatheva jānāti. Vuttañcetaṃ ācariyena –

‘‘Buddhena dhammo vinayo ca vutto,

Yo tassa puttehi tatheva ñāto;

So yehi tesaṃ matimaccajantā,

Yasmā pure aṭṭhakathā akaṃsu.

Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ,

Taṃ vajjayitvāna pamādalekhaṃ;

Sabbampi sikkhāsu sagāravānaṃ,

Yasmā pamāṇaṃ idha paṇḍitānaṃ.

Tato ca bhāsantarameva hitvā,

Vitthāramaggañca samāsayitvā…pe…

Yasmā ayaṃ hessati vaṇṇanāpi,

Sakkacca tasmā anusikkhitabbā’’ti [pārā. aṭṭha. 1.ganthārambhakathā].

Teneva ācariyo bhagavato dhammavinayaṃ vā porāṇaṭṭhakathaṃ vā anissāya attano ñāṇena takketvā vā attanā paricitalokiyaganthehi gahetvā vā na kañci ganthaṃ akāsi. Yadi pana tādisaṃ kareyya, taṃ theravādino mahāpadesasutte[dī. ni. 2.188; a. ni. 4.180] vuttanayena ‘‘addhā idaṃ na ceva tassa bhagavato vacanaṃ, buddhaghosassa ca therassa duggahita’’nti chaḍḍeyyuṃyeva. Yato ca kho ayaṃ visuddhimaggo porāṇaṭṭhakathānaṃ bhāsāparivattanādivaseneva ācariyena kato, tatoyeva theravādino taṃ mahāpadesasutte vuttanayena ‘‘addhā idaṃ tassa bhagavato vacanaṃ, ācariyabuddhaghosassa ca therassa suggahita’’nti sampaṭicchanti. Tenāpāyaṃ sakalaloke patthaṭo hoti.

Sīladhutaṅgādīnaṃ vibhāgo ca paṭipattinayaparidīpanañca pākaṭameva. Tathāyaṃ visuddhimaggo suviññeyyapadavākyehi ceva anākulapadavākyehi ca tantinayānurūpāya pāḷigatiyā suṭṭhu saṅkhato, tatoyeva cassa atthopi suviññeyyo hoti. Tasmā taṃ olokentā viññuno visuddhajjhāsayā khaṇe khaṇe atthapaṭisaṃvedino ceva dhammapaṭisaṃvedino ca hutvā anappakaṃ pītisomanassaṃ paṭisaṃvedenti.

Anekāni cettha pasādāvahāni mahātissattheravatthuādīni [visuddhi. 1.15] sīhaḷavatthūni ca dhammasenāpatisāriputtattheravatthuādīni [visuddhi. 1.19] jambudīpavatthūni ca dīpitāni. Tāni passitvā anussarantānaṃ sappurisānaṃ balavapasādo ca uppajjati, ‘‘kadā nu kho mayampi īdisā bhavissāmā’’ti diṭṭhānugatiṃ āpajjitukāmatā ca uppajjati.

Evaṃ parisuddhapiṭakapāḷinissayatādīhi anekasatehi guṇehi ayaṃ visuddhimaggo sakalaloke patthaṭo jātoti veditabbo. Yathā cāyaṃ visuddhimaggo, evaṃ aññāpi ācariyena katā tipiṭakasaṅgahaṭṭhakathāyo porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvādīhi guṇehi sakalaloke patthaṭāyeva honti.

Ettāvatā ca pana kimatthaṃ katotiādīnampi pañhānamattho vitthārena vibhāvitova hotīti.

Tatthetaṃ vuccati –

1.

Sambhāvanīyassa sudhīvarāna-

Mādattadhīriṭṭhapadassa yassa;

Paññādijātā lalitā guṇābhā,

Bhāteva lokamhi sataṃ mudāya.

2.

Sa buddhaghosāvhathiraggadhīmā,

Vidūna’maccantasamādarā’dā;

Sabhāvajaṃ byattisasattiladdhaṃ,

Siriṃ dadhāteva subuddhaghoso.

3.

‘‘Sambuddhaseṭṭhe parinibbutasmiṃ,

Saṃvaccharānaṃ dasame satamhi;

Jāto’’ti ñāto vibudhehi buddha-

Ghosaṅkuro pattasamattamānī.

4.

Viññū vidū’massa pumaggajāte,

Sañjātataṃ dakkhiṇadesabhāge;

Ramme’ndiyasmiṃ sujanākarasmiṃ,

Tattatthamesīna’mayaṃ patīti.

5.

Moraṇḍagāmamhi sa tattha jāto,

Puññānito vippakulamhi sammā;

Sūrassa lokatthasamāvahatthaṃ,

Uppajjanāyā’dyaruṇova raṃsi.

6.

Saṃvaddhabuddhī sa pavuddhipatto,

Ārādhayaṃ ñātigaṇaṃ sadeva;

Vedesu vijjāsu tadaññasippa-

Ganthesvanāyāsapavīṇatā’gā.

7.

Suddhādhimuttīna vivecanena,

Sārānu’sāroti viviñcamāno;

Vedesva’sāratta’mabujjhi yasmā,

Tuṭṭhiṃ sa nāpajji sutena sena.

8.

Anvesato tassa pasatthasāraṃ,

Saddhammasāro savanena laddho;

Ninnova buddhassa sa sāsanamhi,

Ussāhajāto’pagamāya tattha.

9.

Dhammābhilāsī sa viroci tattha,

Saṃladdhapabbajjupasampadova;

There’pasaṅkamma visuddhathera-

Vādīnikāyamhi patītapaññe.

10.

Tadā hi’suṃ dakkhiṇaindiyamhi,

Nivāsino theriyavaṃsajātā;

Tadaññavādī ca munī muninda-

Mataṃ yathāladdhi pakāsayantā.

11.

Saddhammasārādhigamāya bhiyyo,

Pāḷiṃ samuggaṇhi jineritaṃ, sā;

Jivhaggalīlā manasā’sitā’ssa,

Lakkhīva puññe nivasaṃ babhāsa.

12.

Evaṃ tamuggaṇha’mabodhi sammā,

‘‘Ekāyanoyaṃ suvisuddhiyāti;

Maggo vivaṭṭādhigamāya’’ tattho-

Yyogaṃ samāpajji paraṃ parattī.

13.

Sabhāvapaññā mahatī ca sattha-

Ntaropaladdhā vipulāva vijjā;

Tenassa buddhottisamuddatiṇṇe,

Akicchasādhittapabhāva’maññā.

14.

Buddhassa kittīva sukittighoso,

Vattissate’ccassa garū viyattā;

Atthānvitaṃ nāmamakaṃsu buddha-

Ghosoti sambuddhamataṅgatassa.

15.

Mayūradūtavhayapaṭṭanasmiṃ,

Nivassa kañjīvhapurādike ca;

Sa andhakākhyātasadesiyaṭṭha-

Kathaṃ samuggaṇhi samāhitatto.

16.

Tāvattakenassa sumedhasassā-

Santuṭṭhacittassa tatuttarimpi;

Sambuddhavāṇīsu samattamatthaṃ,

Aññātumicchā mahatī ajāyi.

17.

Mahāmahindādivasīvarebhi,

Samābhatā yāṭṭhakathā sasārā;

Satheravādā suvinicchayā ca,

Tadā vibhātā vata laṅkayā’suṃ.

18.

Pavattimetaṃ vidiya’ssa meta-

Dahosi ‘‘yaṃ nūna’bhirāmalaṅkaṃ;

Alaṅkarontiṃ ratanākaraṃva,

Upecca sikkhe’ṭṭhakathā mahantī.

19.

Tā bhāsayā sīhaḷikāya raccā,

Tantiṃ samāropya navaṃ kareyyaṃ;

Evañhi desantariyāna buddha-

Mānīnamatthaṃ khalu sādhaye’’ti.

20.

Pure ca laṅkāgatasāsanaṃ yaṃ,

Sunimmalindūva himādimutto;

Pabhāsi, kismiñci tadāññavāda-

Manākulaṃ tā’kulataṃ jagāma.

21.

Jinamhi nibbānagate hi vassa-

Satantare sāsanikā samaggā;

Samānavādā jinasāsanamhi,

Na koci bhedopi tadā ahosi.

22.

Pacchā ca saddhammadumāhatebhya-

Dhammehi vātehi paṭicca pāpe;

Jātehi saṃviggamanā samāya,

There’sa’muyyogamakaṃsu daḷhaṃ.

23.

Saṅgītiyo kacca supesalehi,

Niggayhamānāpi thirehi daḷhaṃ;

Chinnāpi rukkhā’ssu punoruhāvā-

Kāsuṃva dhammaṃ vinayā’ññathā te.

24.

Nānāgaṇā te ca anekavādā,

Saṃsaggakārā jinasāsane’suṃ;

Vādebhi aññehi jineritebhya-

Suddhāyamānā vinayañca dhammaṃ.

25.

Vādā ca vādī piṭakāni tesaṃ,

Laṅkaṃ malaṅkaṃva karaṃ’payātā;

Paṭiggahesuṃ pyabhayādivāsī,

Nāññe mahākhyātavihāravāsī.

26.

Yathā ca buddhābhihitāva pāḷi,

Tadatthasārā ca vasībhi ñātā;

Na ‘‘tedha vokkamma visuddhathera-

Vādī vivādī’’ti pavatti kāci.

27.

Jīvaṃva rakkhiṃsu satheravādaṃ,

Tantiṃ tadatthañca saniṇṇayaṃ te;

Tasmā na sakkāva tadaññavādi-

Vādebhi hantuṃ cu’pagantumaddhā.

28.

Taṃvādasaṃbhedabhayañca maññayā,

‘‘Duddhāravelāpi bhayehi tantinaṃ;

Sammohatādīhi bhave’’ti potthakaṃ,

Āropya sammā paripālayiṃsu te.

29.

Tadā hi tesaṃ paṭibāhane raṇa-

Vidaṃva sikkhaṃ jinasāsanaddharo;

Sa buddhaghoso muni buddhipāṭavo,

Gato’si dīpaṃ varatambapaṇṇikaṃ.

30.

Laṅkaṃ upecca sa mahāṭṭhakathāṇṇavassa,

Pāraṃ paraṃ vitaraṇe thiraniṇṇayova;

Saṃsuddhavaṃsajanivāsamahāvihāra-

Māgā’mbaraṃva udayindu’pasobhayanto.

31.

Tasmiñca dakkhiṇadisāya vasī sa tattha,

Sobhaṃ padhānagharasaññitapāriveṇaṃ;

Pāsāda’muttama’makā sujanebhi sebyaṃ,

Santo mahānigamasāmi suciṇṇadhammo.

32.

Sammā ca yogamakarī budhabuddhamitta

Therādi’manta’mupayāta’manūnatante;

Saṃsevito vividhañāyapabuddhiyā so,

Suttābhidhammavinayaṭṭhakathāsva’nūnaṃ.

33.

Veyyattiyaṃ’sa samaye samayantare ca,

Paññāya disva vivaṭaṃva nihītamatthaṃ;

Therā samaggajinamaggamatā’matāsī,

Maññiṃsu naggharatanaṃva sudullabhanti.

34.

Viññāya dhammavinayatthayathicchadāne,

Cintāmaṇīti sunirūpitabuddhirūpaṃ;

Yasse’ttha nicchitamano kavisaṅghapāla

Ttheruttamo janahitāya niyojayī taṃ.

35.

‘‘Kiñcāpi santi vividhā paṭipattiganthā,

Kesañci kiñci tu na buddhamatānusāraṃ;

Saṃsuddhatherasamayehi ca te viruddhā,

Tasmā karotu vimalaṃ paṭipattiganthaṃ’’.

36.

Mettādayambudavanaṃ janabhūmiyaṃ’sa,

Saṃvassate ca’riyamaggagamagga’maggaṃ;

Saṃsodhanattha’miti ‘‘patthitatheraāsaṃ,

Pūressa’meta’’miti kāsi visuddhimaggaṃ.

37.

Vīrānukampasatiyojitabuddhimā saṃ,

Oggayha, gayha ca’ khilaṭṭhakathā satantī;

Sāraṃ sakheda’manapekkhiya sādhukaṃ sa,

Yaṃ’kāsi, kaṃ nu’dha na rocayate budhaṃ so.

38.

Vutte’ttha bhāvaparamāva sabhāvadhammā,

Vatthū ca pītisukhavedaniyā’nitāva;

Puṇṇova sabbapaṭipattinayehi ceso,

Pupphābhiphullapavanaṃva virājate’yaṃ.

39.

Yaṃ passiyāna parikappiya ratnasāra-

Gabbhaṃ visuddhi’mabhiyātu’mapekkhamānā;

Taṃ sāra’mādiyitu’māsu payuttayuttā,

Disvā hi naggharatanaṃ nanu vajjaye na.

40.

Kantā padāvali’ha tantinayānusārā,

Sārātisāranayapanti pasiddhasiddhā;

Atthā ca santinugamāya tulāyamāno-

Yyogena mettha hi vinā paṭipatti kā’ññā.

41.

Ābhāti satthu caturāgamamajjhago’yaṃ-

Atthe pakāsayiha bhāṇuva nekadabbe;

Medhāvipītijananaṃ’sa vidhāna’metaṃ-

Tītañhi yāva kavigocara’massa ñāṇaṃ.

42.

Diṭṭhāva tikkhamati’massa visuddhimagga

Sampādanena samupāttasudhīpadebhi;

Tenassa buddhavacanatthavibhāvanāya,

Pabyattasatti viditā viditāgamehi.

43.

Khyātaṃ kavībhi’dhigataṃ yasa’māvahena,

Therassa suddhamatibuddhasirīvhayassa;

Lokattha’māvikatapatthana’mādiyāna,

Sāmañca ninnahadayena janāna’matthe.

44.

Sambuddhabhāvaviditeni’minā samanta

Pāsādikāvhavinayaṭṭhakathā paṇītā;

Sūro’dite viya tayā vinayatthamūḷhā-

Mūḷhī bhavanti jinanītipathā’dhigantvā.

45.

Laṅkā alaṅkatikatāva mahāmahinda

Ttherena yā ca vinayaṭṭhakathā’bhatā, taṃ;

Kantāya sīhaḷagirāya girāyamānā,

Accantakantabahulā munayo purā’suṃ.

46.

Aññā ca paccari-kurundisamaññitādī,

Dīpaṃ padīpakaraṇī vinayamhi yā’suṃ;

Saṅgayha tāsa’makhilatthanaye ca thera-

Vāde ca muttaratanāniva mekasutte.

47.

Tāheva sīhaḷaniruttiyutañca tantiṃ,

Āropiyāna ruciraṃ atha vitthatañca;

Maggaṃ samāsanavasena yathā samatta-

Lokena yā garukatā katamānanā’kā.

48.

Suddhanvayāgathavirā ca visuddhathera

Vādī visuddhavinayāgamapujjadhammā;

Suddhaṃ kariṃsu na yathe’nti tadaññavādā,

Iccādi’māvikariyā’si nidānamettha.

49.

Yasmiṃ manuññapadapanti subhā subodhā,

Atthā ca pītisama’vimhayatādibhāvī;

Citrā vicitramatijā kavicittahaṃsā,

Tasmā rasāyati tadatthanusārinaṃ yaṃ.

50.

Accantasāgaranibhā vividhā nayatthā,

Sante’ttha yā’su vinayaṭṭhakathā purāṇā;

Tāsaṃ yathābhimatapanti sutantikattaṃ,

Kiñhi’ssa kiñci balavīra’paṭicca kātuṃ.

51.

Uyyoga’massa karuṇāpahitaṃ paṭicca,

Paññāsahāyasahitaṃ balavañca daḷhaṃ;

Laddhāva yā nikhilalokamanuññabhūtā,

Medhāvinaṃ’nusabhagāva virājate sā.

52.

Viññūbhi yā ‘‘vinayasāgarapāratiṇṇe’’,

Sambhāvitā ‘‘sutaraṇāyati sīghavāhā’’;

Iccābhimānitaguṇā’jja rarāja yāva,

Kiṃ yaṃ thiraṃ lahu vinassati duppasayhaṃ.

53.

‘‘Yā byāpinī’khilanayassa subodhinī ca,

Sotūbhi sevitasadātanadhammaraṅgaṃ;

Katvāna lokapahite saguṇe dadhantī,

Ṭhātū’’ti naṭṭha’mupagā’ṭṭhakathā purāṇā.

54.

Janābhisattāya dayāya codito,

Vichejja khedaṃ vinayamhi sādhunaṃ;

Athāgamāna’ṭṭhakathāvidhānane,

Dhuraṃ dadhātuṃ’bhimukhā’si so sudhī.

55.

Padmaṃva phullābhinataṃ subhāṇubhaṃ,

Laddhāna phullaṃ’tisayā’si cetanā;

Dāṭhādināgena thiraggadhīmatā,

Yā patthitā’rabbha tadatthasijjhane.

56.

Dīghāgamatthesu sabuddhivikkama-

Māgamma sārādhigamā sumaṅgala

Nāmānugantāva vilāsinīti yā,

Saṃvaṇṇanā lokahitāya sambhavī.

57.

Gambhīramedhāvisayāgamamhipi,

Ārabbha buddhiṃ’sa sunimmalīkatā;

Viññātabuddhābhimatā bahū janā,

Aññatthasādhā mahatañhi buddhiyo.

58.

Sā’nītavidvākkhimanā manāyitā,

Kantāgame dhammasabhāyate sadā;

Teneva maññe’ha tirokatā tayā,

Kiṃ sīghaga’ññatra pathaññagāmikā.

59.

Patvā mahantā’mbara’mambudo yathā,

Lokatthasādhīpi mahāsayaṃ mati;

Tasmā’ssa siddhā’ṭṭhakathāparamparā,

Buddhippadānāya’ huvuṃ navā navā.

60.

Buddhādimittaṃ thiraseṭṭha’muddisaṃ,

Saṃvaṇṇanā cāsi papañcasūdanī;

‘‘Sabbatthasāre jinamajjhimāgame,

Laddhāna pītiṃ sujanā samentu’’ti.

61.

Uppajji ‘‘sāratthapakāsinī’’ti yā,

Sā jotipālassa yathābhilāsitaṃ;

Lokaṃ yathānāmikasāradīpanā,

Bhātā’si sammāpaṭipannapanthadā.

62.

Sampūri kātuṃ’sa manoratho yayā,

Aṅguttarantāgamamatthavaṇṇanā;

Tannāmadheyyaṃ sujanañca jīvakaṃ,

So jotipālañca pasatthadhītimaṃ.

63.

Uddissa yaṃ’kāsi pavīṇataṃ karaṃ,

Buddhādisaṃsebyasumaggadassane;

Saddhammapupphāna’ vanāyitā’si sā,

Vidvālisaṅghassa sadāvagāhaṇā.

64.

Yena’ttaladdhiṃ pajahantu sādhavo,

Dubbodhadhamme ca sabhāvadīpane;

Bujjhantu, iccāsi’bhidhammasāgaro,

Tatthā’vatāraṃ sukarena sādhinī.

65.

Medhāvilāsā’ssa’huvu’ṭṭhasālinī,

Kantā ca sammohavinodanīti yā;

Tā buddhaghosoti satulyanāmika-

Māgamma jātā sujanatthasādhinī.

66.

Aññā ca pañcaṭṭhakathā’bhidhammaje,

Bhāve nidhāye’ttha yathā’ssu suttarā;

Gambhīramatthesu paviddhabuddhitaṃ,

Sampādanī satthu’tulattadīpanī.

67.

Soṇāvhatherassa paṭicca yācanaṃ,

Tā yāya kaṅkhā vitaranti bhikkhavo;

Yā pātimokkhamhi, tadanvayāvhayaṃ,

Saṃvaṇṇanaṃ’kāsi sa dhīmataṃ varo.

68.

Samattalokaṭṭhavibhāvirañjanā,

Kate’minā dhammapadassa vaṇṇanā;

Thiraṃ samuddissa kumārakassapaṃ,

Sataṃ manaṃ pītipaphullitaṃ yayā.

69.

Aññā’ssa yā suttanipāta-khuddaka-

Pāṭhatthadātā paramatthajotikā;

Saṃvaṇṇanā jātakatanti maṇḍanā,

Tā honti lokassa hitappadīpinī.

70.

Nissesalokamhi pacāraṇicchā,

Laṅkāgatāna’ṭṭhakathāna’maddhā;

Yā theravādīna’mapūri buddha-

Ghosaggatherassa pabhāvaladdhā.

71.

Bhaddaṃ’sa nāmañca, guṇā manuññā,

Samaggagāmī’nukaronti tesaṃ;

Sasaṅkasūrā hi sadātanā ye,

Lokaṃ pamodañca karaṃ caranti.

72.

Subuddhaghosassa vibhāvisatti-

Pabyatti’mārabbha thirāsabhassa;

Samaggaloko hi sutheravāde,

Mānaṃ pavaḍḍhesi anaññajātaṃ.

73.

Buddhoti nāmaṃ bhuvanamhi yāva,

Subuddhaghosassa siyā na kiñhi;

Laddhā hi sādhūbhi mahopakārā,

Mahagghavittāniva taṃsakāsā.

74.

Khīyetha vaṇṇo na samuddhaṭopi,

Nanva’ssa nekā hi guṇā anantā;

Ko nu’ddhareyyā’ khilasāgarode,

Tathāpi maññantu sudhī sadā teti.

Chaṭṭhasaṅgītibhāranitthārakasaṅghasamitiyā pakāsitāyaṃ

Visuddhimagganidānakathā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app