Āgamaṭṭhakathākaraṇaṃ

Sumaṅgalavilāsiniṃ nāma dīghanikāyaṭṭhakathaṃ pana ācariyo sumaṅgalapariveṇavāsinā dāṭhānāgattherena āyācito akāsi. Vuttaṃ hetametissā nigamane –

‘‘Āyācito sumaṅgala-pariveṇanivāsinā thiraguṇena;

Dāṭhānāga saṅgha, ttherena theravaṃsanvayena.

Dīghāgamassa dasabala-guṇagaṇaparidīpanassa aṭṭhakathaṃ;

Yaṃ ārabhiṃ sumaṅgala-vilāsiniṃ nāma nāmena.

Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā’’ti [dī. ni. aṭṭha. 3. nigamanakathā].

Papañcasūdaniṃ nāma majjhimanikāyaṭṭhakathaṃ bhadantabuddhamittattherena pubbe mayūradūtapaṭṭane attanā saddhiṃ vasantena āyācito akāsi. Vuttaṃ hetametissā nigamane –

‘‘Āyācito sumatinā, therena bhadantabuddhamittena;

Pubbe mayūradūtapa,ṭṭanamhi saddhiṃ vasantena.

Paravādavidhaṃsanassa, majjhimanikāyaseṭṭhassa;

Yamahaṃ papañcasūdani-maṭṭhakathaṃ kātumārabhiṃ.

Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā’’ti [ma. ni. aṭṭha. 3. nigamanakathā].

Sāratthappakāsiniṃ nāma saṃyuttanikāyaṭṭhakathaṃ bhadantajotipālattherena āyācito akāsi. Vuttaṃ hetametissā nigamane –

‘‘Etissā karaṇatthaṃ, therena bhadantajotipālena;

Sucisīlena subhāsitassa pakāsayantañāṇena.

Sāsanavibhūtikāmena, yācamānena maṃ subhaguṇena;

Yaṃ samadhigataṃ puññaṃ, tenāpi jano sukhī bhavatū’’ti [saṃ. ni. aṭṭha. 3.5.nigamanakathā].

Manorathapūraṇiṃ nāma aṅguttaranikāyaṭṭhakathaṃ bhadantajotipālattherena dakkhiṇaindiyaraṭṭhe kañcipurādīsu ca sīhaḷadīpe mahāvihāramhi ca attanā saddhiṃ vasantena āyācito, tathā jīvakenāpi upāsakena piṭakattayapāragubhūtena vātāhatepi aniñjamānasabhāve dume viya aniñjamānasaddhamme ṭhitena sumatinā parisuddhājīvenābhiyācito akāsi. Vuttaṃ hetametissā nigamane –

‘‘Āyācito sumatinā, therena bhadantajotipālena;

Kañcipurādīsu mayā, pubbe saddhiṃ vasantena.

Varatambapaṇṇidīpe, mahāvihāramhi vasanakālepi;

Vātāhate viya dume, aniñjamānamhi saddhamme.

Pāraṃ piṭakattayasā,garassa gantvā ṭhitena sumatinā;

Parisuddhājīvenā,bhiyācito jīvakenāpi.

Dhammakathānayanipuṇehi, dhammakathikehi aparimāṇehi;

Parikīḷitassa paṭipa,jjitassa sakasamayacitrassa.

Aṭṭhakathaṃ aṅguttara,mahānikāyassa kātumāraddho;

Yamahaṃ cirakālaṭṭhiti-micchanto sāsanavarassa.

Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā;

Catunnavutiparimāṇāya, pāḷiyā bhāṇavārehi.

Sabbāgamasaṃvaṇṇana, manoratho pūrito ca me yasmā;

Etāya manoratha pūraṇīti nāmaṃ tato assā’’ti [a. ni. aṭṭha. 3.11.nigamanakathā].

Imā ca pana catasso āgamaṭṭhakathāyo kurumāno ācariyabuddhaghoso mahāmahindattherenābhataṃ mūlaṭṭhakathāsaṅkhātaṃ mahāaṭṭhakathaṃyeva bhāsāparivattanavasena ceva punappunāgatavitthārakathāmaggassa saṃkhipanavasena ca akāsi. Vuttañhetaṃ ganthārambhe –

‘‘Sīhaḷadīpaṃ pana ābha,tātha vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ…pe…

Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī’’ti.

Tathā nigamanepi –

‘‘Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā’’ti [dī. ni. aṭṭha. 3.nigamanakathā] ca;

‘‘Mūlaṭṭhakathāsāraṃ, ādāya mayā imaṃ karontenā’’ti [dī. ni. aṭṭha. 3.nigamanakathā] ca.

Imāsaṃ sarīrabhūtapāṭhesu ca samantapāsādikāyaṃ viya ‘‘mahāpaccariyaṃ, kurundiya’’ntiādinā vinicchayasaṃvaṇṇanābhedappakāsanaṃ na dissati, tathā abhidhammaṭṭhakathāsupi. Tenetaṃ ñāyati ‘‘suttantābhidhammesu mahāaṭṭhakathāto aññā mahāpaccariādināmikā porāṇikā sīhaḷaṭṭhakathāyo ceva andhakaṭṭhakathā ca natthī’’ti. Yāva vasabharājakālā (609-653) pana pākaṭānaṃ sīhaḷikattherānaṃ vinicchayo ca vādā ca vatthūni ca etāsupi dissantiyevāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app