Mahāyānikanayavicāraṇā

6. Puna so tāvattakenāpi asantuṭṭho ācariyaṃ avamaññanto evamāha – ‘‘mahāyānanikāyassa padhānācariyabhūtānaṃ assa ghosa-nāgajjunānaṃ nayaṃ vā, nāmamattampi vā tesaṃ na jānāti maññe buddhaghoso’’ti. Taṃ pana ativiya adhammikaṃ niratthakañca niggahavacanamattameva. Na hi nikāyantarikānaṃ vādanayānaṃ attano aṭṭhakathāyaṃ appakāsanena so te na jānātīti sakkā vattuṃ. Nanu ācariyena āgamaṭṭhakathāsu ganthārambheyeva –

‘‘Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsina’’nti ca,

Idhāpi visuddhimagge –

‘‘Mahāvihāravāsīnaṃ, desanānayanissitaṃ;

Visuddhimaggaṃ bhāsissa’’nti [visuddhi. 1.2] ca,

‘‘Tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgāhentena tamevatthaṃ punarāvattetvā aparehipi pariyāyantarehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hotī’’ti [visuddhi. 2.581] ca,

‘‘Sāsanaṃ panidaṃ nānā-desanānayamaṇḍitaṃ;

Pubbācariyamaggo ca, abbocchinno pavattati;

Yasmā tasmā tadubhayaṃ, sannissāyatthavaṇṇanaṃ;

Ārabhissāmi etassā’’ti [visuddhi. 2.581] ca,

Paṭiññaṃ katvā yathāpaṭiññātappakāreneva aṭṭhakathāyo katā. Evametāsaṃ karaṇe kāraṇampettha pakāsetabbaṃ, tasmā dāni tampakāsanatthaṃ sammāsambuddhassa parinibbutikālato paṭṭhāya yāva ācariyabuddhaghosassa kālo, tāva sāsanappavattikkamampi vakkhāma.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app