Ācariyabuddhaghosattherassa aṭṭhuppatti

Ācariyabuddhaghoso dasame buddhavassasatake (901-1000-bu-va) dakkhiṇaindiyaraṭṭhe moraṇḍagāme brāhmaṇakule jāto, so tīsu vedesu ceva sabbavijjāsippaganthesu ca pāraṅgato hutvā buddhasāsanadhammaṃ sutvā tampi uggaṇhitukāmo tasmiṃyeva dakkhiṇaindiyaraṭṭhe ekasmiṃ theravādikavihāre mahāvihāravāsīnaṃ revatattherappamukhānaṃ bhikkhūnaṃ santike pabbajjañceva upasampadañca gaṇhitvā piṭakattayapāḷimuggaṇhi. So evaṃ piṭakattayapāḷimuggaṇhantoyeva aññāsi ‘‘ayamekāyanamaggo dassanavisuddhiyā nibbānasacchikiriyāyā’’ti. Ācariyupajjhāyā ca tassa visiṭṭhañāṇappabhāvasampannabhāvaṃ ñatvā ‘‘imassa buddhasāsane kittighoso buddhassa viya pavattissatī’’ti sampassamānā ‘‘buddhaghoso’’ti nāmamakaṃsu. Tena vuttaṃ ‘‘buddhaghosoti garūhi gahitanāmadheyyenā’’ti.

So evaṃ piṭakattayapāḷimuggaṇhitvā madarasa nagarasamīpaṭṭhānabhūte mayūradūtapaṭṭanamhi ca kañcipurādīsu ca vasanto andhakaṭṭhakathāya paricayaṃ katvā tāya asantuṭṭhacitto sīhaḷaṭṭhakathāsupi paricayaṃ kātukāmo tā ca pāḷibhāsamāropetvā abhinavīkātumāsīsanto sīhaḷadīpamagamāsi. Tasmiñca kāle sīhaḷadīpe mahānāmo nāma rājā rajjaṃ kāreti, so ca rājā abhayagirivāsīsu pasanno teyeva visesato paggaṇhāti.

Ekacce pana ādhunikā vicakkhaṇā evaṃ vadanti ‘‘ācariyabuddhaghosassa sīhaḷadīpāgamanena sirimeghavaṇṇarājakālato (846-bu-va) puretaraṃyeva bhavitabba’’nti. Idañca nesaṃ kāraṇaṃ, tassa rañño navavassakāle (855-bu-va) buddhassa dāṭhādhātukaliṅgaraṭṭhato sīhaḷadīpamānītā, tato paṭṭhāya sīhaḷarājāno anusaṃvaccharaṃ mahantaṃ dhātupūjāussavaṃ karonti. Yadi ca ācariyabuddhaghoso tato pacchā sīhaḷadīpamāgaccheyya, tampi pāsādikaṃ mahussavaṃ disvā attano ganthesu pakāseyya yathā phāhiyaṃ nāma cinabhikkhu mahānāmarājakāle (953-975-bu-va) taṃ disvā attano addhānakkamakathāyaṃ pakāsesi, na pana ācariyassa ganthesu taṃpakāsanā dissati, tenetaṃ ñāyati ‘‘ācariyabuddhaghoso dāṭhādhātusampattakālato (855-bu-va) puretaraṃyeva sīhaḷadīpamāgantvā aṭṭhakathāyo akāsī’’ti. Taṃ pana na daḷhakāraṇaṃ hoti, tipiṭakapāḷiyā hi atthasaṃvaṇṇanāya yaṃ vā taṃ vā attano paccakkhadiṭṭhaṃ pakāsetabbaṃ na hoti, na ca atthasaṃvaṇṇanā addhānakkamakathāsadisā. Kiñca bhiyyo, samantapāsādikāya vinayaṭṭhakathāyaṃ dīpavaṃsatopi kiñci ānetvā pakāsitaṃ, dīpavaṃse ca yāva mahāsenarājakālā (819-845-bu-va) pavatti pakāsitāti sirimeghavaṇṇarājakālato (845-873-bu-va) pubbe dīpavaṃsoyeva likhito na bhaveyya. Yadi ca aṭṭhakathāyo tato pubbeyeva katā bhaveyyuṃ, kathaṃ tattha dīpavaṃso sakkā pakāsetunti.

Ācariyabuddhaghoso pana sīhaḷadīpaṃ pattakāle (965-bu-va) mahāvihārameva gantvā tattha sīhaḷamahātherānaṃ santike sīhaḷaṭṭhakathāyo suṇi. Vuttañhi samantapāsādikāyaṃ –

‘‘Mahāaṭṭhakathañceva, mahāpaccarimeva ca;

Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā.

Buddhamittoti nāmena, vissutassa yasassino;

Vinayaññussa dhīrassa, sutvā therassa santike’’ti [pari. aṭṭha. nigamanakathā].

Iminā pana aṭṭhakathāvacanena mahāaṭṭhakathādīnaṃ tissannaṃyeva aṭṭhakathānaṃ sutabhāvo dassito. Samantapāsādikāyaṃ pana saṅkhepaandhakaṭṭhakathānampi vinicchayo dassitoyeva, kasmā pana tā ācariyena sīhaḷattherānaṃ santike na sutāti? Tāsu hi andhakaṭṭhakathā tāva andhakaraṭṭhikabhāvato, kataparicayabhāvato ca na sutāti pākaṭoyevāyamattho. Saṅkhepaṭṭhakathā pana mahāpaccariṭṭhakathāya saṃkhittamattabhāvato na sutāti veditabbā. Tathā hi vajirabuddhiṭīkāyaṃ ganthārambhasaṃvaṇṇanāyaṃ [vijira. ṭī. ganthārambhakathāvaṇṇanā] cūḷapaccariṭṭhakathāandhakaṭṭhakathānampi ādi-saddena saṅgahitabhāvo vutto, sāratthadīpanī-vimativinodanīṭīkāsu [sārattha. ṭī. 1.92 pācittiyakaṇḍa; vi. vi. ṭī. 1.ganthārambhakathāvaṇṇanā] pana andhakasaṅkhepaṭṭhakathānaṃ saṅgahitabhāvo vutto, samantapāsādikāyañca cūḷapaccarīti nāmaṃ kuhiñcipi na dissati, mahāṭṭhakathā mahāpaccarī kurundī andhakasaṅkhepaṭṭhakathāti imāniyeva nāmāni dissanti, bahūsu ca ṭhānesu ‘‘saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca vutta’’ntiādinā [pārā. aṭṭha. 1.94] dvinnampi samānavinicchayo dassito. Tasmā vajirabuddhiyaṃ cūḷapaccarīti vuttaṭṭhakathā mahāpaccarito uddharitvā saṅkhepena kataṭṭhakathā bhaveyya, sā ca saṅkhepena katattā saṅkhepaṭṭhakathā nāma jātā bhaveyya. Evañca sati mahāpaccariyā sutāya sāpi sutāyeva hotīti na sā ācariyena sutāti veditabbā.

Evaṃ sīhaḷaṭṭhakathāyo suṇantasseva ācariyabuddhaghosassa tikkhagambhīrajavanañāṇappabhāvavisesasampannabhāvañca paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitasīlācārajjavamaddavādiguṇasamudaya- samuditabhāvañca sakasamayasamayantaragahanajjhogāhaṇasamatthapaññāveyyatti- yasamannāgatabhāvañca anekasatthantarocitasaṃvaṇṇanānayasukovidabhāvañca ñatvā taṃsavanakiccapariniṭṭhitakāle saṅghapālādayo therā taṃ visuddhimaggādiganthānaṃ karaṇatthāya visuṃ visuṃ āyāciṃsu. Ettha ca ācariyassa yathāvuttaguṇehi sampannabhāvo attano vacaneneva pākaṭo. Vuttañhi attano ganthanigamanesu –

‘‘Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatenā’’tiādi.

Tattha sakasamayasamayantaragahanajjhogāhaṇasamatthenāti padena ācariyabuddhaghosatthero mahāvihāravāsīnaṃ visuddhattheravādīnaṃ desanānayasaṅkhāte sakasamaye ca mahāsaṅghikādimahāyānikapariyosānānaṃ nikāyantarabhūtānaṃ paresaṃ piṭakaganthantaravādanayasaṅkhāte parasamaye ca tathā taṃkālikaaññatitthiyasamaṇabrāhmaṇānaṃ vedattayādisaṅkhāte parasamaye ca kovido, tesaṃ sakasamayaparasamayānaṃ durogāhadubbodhatthasaṅkhāte gahanaṭṭhānepi ca ogāhituṃ samatthoti dīpeti. Paññāveyyattiyasamannāgatoti padena ācariyabuddhaghosatthero porāṇaṭṭhakathāyo saṅkhipituñca paṭisaṅkharituñca samatthoti dīpetīti veditabbo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app