Nissayaṭṭhakathāvibhāvanā

Visuddhimaggo pana na kevalaṃ pubbe vuttappakāreneva kato, atha kho vuccamānappakārenāpi. Tathā hi ācariyabuddhaghosatthero porāṇaṭṭhakathāhi samāharitvā bhāsāparivattanavasena dassentopi yā yā atthavaṇṇanā vā vinicchayo vā saṃsayitabbo hoti, tattha tattha vinayaṭṭhakathāyaṃ vuttanti vā (1, 263), vinayaṭṭhakathāsu vuttaṃ, majjhimaṭṭhakathāsu panāti vā (1, 70), aṅguttarabhāṇakāti vā (1, 72), aṭṭhakathācariyānaṃ matānusārena vinicchayoti vā (1, 99), vuttampi cetaṃ aṭṭhakathāsūti vā (1, 118), taṃ aṭṭhakathāsu paṭikkhittanti vā (1, 134), dīghabhāṇakasaṃyuttabhāṇakānaṃ matanti vā, majjhimabhāṇakā icchantīti vā (1, 267), aṭṭhakathāsu vinicchayoti vā, evaṃ tāva dīghabhāṇakā, majjhimabhāṇakā panāhūti vā (1, 277), aṅguttaraṭṭhakathāyaṃ pana…pe… ayaṃ kamo vutto, so pāḷiyā na sametīti vā (1, 309), evaṃ tāva majjhimabhāṇakā, saṃyuttabhāṇakā panāti vā (2, 62), saṃyuttaṭṭhakathāyaṃ vuttanti vā (2, 63), aṭṭhakathāyaṃ panāti vā (2, 80) evaṃ taṃtaṃatthavaṇṇanāvinicchayānaṃ nissayampi vibhāvetvā pacchimajanānaṃ uppajjamānasaṃsayaṃ vinodentoyeva te dassesi.

Tenimassa visuddhimaggassa karaṇakāle sabbāpi sīhaḷaṭṭhakathāyo ācariyassa santike santīti ca, pubbeyeva tā ācariyena sīhaḷattherānaṃ santike sutāti ca, tāhi gahetabbaṃ sabbaṃ gahetvā ayaṃ visuddhimaggo ācariyena likhitoti ca ayamattho ativiya pākaṭo hoti. Tasmā yaṃ mahāvaṃse –

‘‘Saṅgho gāthādvayaṃ tassā’dāsi sāmatthiyaṃ tavā’’tiādinā ‘‘gāthādvayameva oloketvā kiñcipi aññaṃ potthakaṃ anoloketvā ācariyabuddhaghoso visuddhimaggaṃ akāsī’’ti adhippāyena abhitthutivacanaṃ vuttaṃ, taṃ abhitthutimattamevāti veditabbaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app