2. Dhutaṅganiddesavaṇṇanā

22. Appā icchā etassāti appiccho, paccayagedharahito. Tassa bhāvo appicchatā, alobhajjhāsayatāti attho. Samaṃ tuṭṭhi, santena, sakena vā tuṭṭhi santuṭṭhi, santuṭṭhi eva santuṭṭhitā, aññaṃ apatthetvā yathāladdhehi itarītarehi paccayehi paritussanā. Santuṭṭhitādīhīti ta-kāro vā padasandhikaro. ‘‘Santuṭṭhiādīhī’’ti vā pāṭho. Te guṇeti te sīlavodānassa hetubhūte appicchatādiguṇe. Sampādetunti sampanne kātuṃ. Te hi sīlavisuddhiyā paṭiladdhamattā hutvā dhutadhammehi sampannatarā honti. Dhutaṅgasamādānanti kilesānaṃ dhunanakaaṅgānaṃ viddhaṃsanakāraṇānaṃ sammadeva ādānaṃ. Evanti evaṃ sante, dhutaṅgasamādāne kateti attho. Assa yogino. Sallekho kilesānaṃ sammadeva likhanā chedanā tanukaraṇaṃ. Paviveko cittavivekassa upāyabhūtā vivekaṭṭhakāyatā. Apacayo yathā paṭipajjanato kilesā naṃ apacinanti na ācinanti, tathā paṭipajjanā. Vīriyārambho anuppannānaṃ pāpadhammānaṃ anuppādanādivasena āraddhavīriyatā. Subharatā yathāvuttaappicchabhāvādisiddhā upaṭṭhakānaṃ sukhabharaṇīyatā suposatā. Ādi-saddena appakiccatāsallahukavuttiādike saṅgaṇhāti. Sīlañceva yathāsamādinnaṃ paṭipakkhadhammānaṃ dūrībhāvena suparisuddhaṃ bhavissati. Vatāni ca dhutadhammā ca sampajjissanti sampannā bhavissanti, nipphajjissanti vā. Yā thirabhūtā itarītaracīvarapiṇḍapātasenāsanasantuṭṭhi porāṇānaṃ buddhādīnaṃ ariyānaṃ paveṇibhāvena ṭhitā, tattha patiṭṭhitabhāvaṃ sandhāyāha ‘‘porāṇe ariyavaṃsattaye patiṭṭhāyā’’ti. Bhāvanā āramitabbaṭṭhena ārāmo etassāti bhāvanārāmo, tabbhāvo bhāvanārāmatā, samathavipassanābhāvanāsu yuttappayuttatā. Yasmā adhigamāraho bhavissati, tasmāti sambandho.

Lābhasakkārādi taṇhāya āmasitabbato, lokapariyāpannatāya ca lokāmisaṃ. Nibbānādhigamassa anulomato anulomapaṭipadā vipassanābhāvanā. Atthatoti vacanatthato. Pabhedatoti vibhāgato. Bhedatoti vināsato. Dhutādīnanti dhutadhutavādadhutadhammadhutaṅgānaṃ. Samāsabyāsatoti saṅkhepavitthārato.

23.Rathikāti racchā. Saṅkārakūṭādīnanti niddhāraṇe sāmivacanaṃ. Abbhuggataṭṭhenāti ussitaṭṭhena. ‘‘Nadiyā kūla’’ntiādīsu viya samussayattho kūla-saddoti āha ‘‘paṃsukūlamiva paṃsukūla’’nti. Ku-saddo kucchāyaṃ ula-saddo gatiatthoti āha ‘‘kucchitabhāvaṃ gacchatīti vuttaṃ hotī’’ti, paṃsu viya kucchitaṃ ulati pavattatīti vā paṃsukūlaṃ. Paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ uttarapadalopena, taṃ sīlamassāti paṃsukūliko, yathā ‘‘āpūpiko’’ti. Aṅgati attano phalaṃ paṭicca hetubhāvaṃ gacchatīti aṅgaṃ, kāraṇaṃ. Yena puggalo ‘‘paṃsukūliko’’ti vuccati, so samādānacetanāsaṅkhāto dhammo paṃsukūlikassa aṅganti paṃsukūlikaṅgaṃ. Tenāha ‘‘paṃsukūlikassā’’tiādi. Tassāti samādānassa. Samādiyati etenāti samādānaṃ, cetanā.

Eteneva nayenāti yathā paṃsukūladhāraṇaṃ paṃsukūlaṃ, taṃsīlo paṃsukūliko, tassa aṅgaṃ samādānacetanā ‘‘paṃsukūlikaṅga’’nti vuttaṃ, evaṃ eteneva vacanatthanayena ticīvaradhāraṇaṃ ticīvaraṃ, taṃsīlo tecīvariko, tassa aṅgaṃ samādānacetanā ‘‘tecīvarikaṅga’’nti veditabbaṃ. Saṅghāṭiādīsu eva tīsu cīvaresu ticīvarasamaññā, na kaṇḍupaṭicchādivassikasāṭikādīsūti tāni sarūpato dassento ‘‘saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhāta’’nti āha.

Taṃ piṇḍapātanti parehi diyyamānānaṃ piṇḍānaṃ patte patanasaṅkhātaṃ piṇḍapātaṃ, taṃ uñchatīti piṇḍapātiko, yathā bādariko sāmākiko. Piṇḍapāti eva piṇḍapātiko, yathā bhaddo eva bhaddako. Avakhaṇḍanaṃ vicchindanaṃ nirantaramappavatti. Tappaṭikkhepato anavakhaṇḍanaṃ avicchindanaṃ nirantarappavatti. Saha apadānenāti saha anavakhaṇḍanena. Sapadānanti padassa kiriyāvisesanabhāvaṃ, yattha ca taṃ anavakhaṇḍanaṃ, tañca dassetuṃ ‘‘avakhaṇḍanarahitaṃ anugharanti vuttaṃ hotī’’ti vuttaṃ. Ekāsaneti iriyāpathantarena anantaritāya ekāyayeva nisajjāya. Patte piṇḍoti ettha vatthubhedo idhādhippeto, na sāmaññaṃ. Eva-kāro ca luttaniddiṭṭhoti dassento ‘‘kevalaṃ ekasmiṃyeva patte’’ti āha. Uttarapadalopaṃ katvā ayaṃ niddesoti dassento ‘‘pattapiṇḍagahaṇe pattapiṇḍasaññaṃ katvā’’ti āha. Esa nayo ito paresupi.

Pacchābhattaṃ nāma pavāraṇato pacchā laddhabhattaṃ eva. Khalu-saddassa paṭisedhatthavācakattā tena samānatthaṃ na-kāraṃ gahetvā āha ‘‘na pacchābhattiko’’ti. Sikkhāpadassa visayo sikkhāpadeneva paṭikkhitto. Yo tassa avisayo, so eva samādānassa visayoti āha ‘‘samādānavasena paṭikkhittātirittabhojanassā’’ti. Abbhokāse nivāso abbhokāso. Susāne nivāso susānaṃ, taṃ sīlaṃ assātiādinā sabbaṃ vattabbanti āha ‘‘eseva nayo’’ti. Yathāsanthataṃ viya yathāsanthataṃ, ādito yathāuddiṭṭhaṃ. Taṃ hesa ‘‘idaṃ bahumaṅkuṇaṃ duggandhapavāta’’ntiādivasena appaṭikkhipitvāva sampaṭicchati. Tenevāha ‘‘idaṃ tuyha’’ntiādi. Sayananti nipajjanamāha. Tena tena samādānenāti tena tena paṃsukūlikaṅgādikassa samādānena dhutakilesattāti viddhaṃsitakilesattā, tadaṅgavasena pahīnataṇhupādānādipāpadhammattāti attho. Yehi taṃ kilesadhunanaṃ, tāniyeva idha dhutassa bhikkhuno aṅgānīti adhippetāni, na aññāni yāni kānici, aññena vā dhutassāti ayamattho atthato āpanno. ‘‘Ñāṇaṃ aṅgaṃ etesa’’nti iminā ñāṇapubbakataṃ tesaṃ samādānassa vibhāveti. Paṭipattiyāti sīlādisammāpaṭipattiyā. Samādiyati etenāti samādānaṃ, samādānavasena pavattā cetanā, taṃ lakkhaṇaṃ etesanti samādānacetanālakkhaṇāni. Vuttampi cetaṃ aṭṭhakathāyaṃ –

‘‘Samādānakiriyāya, sādhakatamabhāvato;

Sampayuttadhammā yenāti, karaṇabhāvena dassitā’’ti.

Samādānacetanāya gahaṇaṃ taṃmūlakattā pariharaṇacetanāpi dhutaṅgameva. Attanā, parammukhena ca kusalabhaṇḍassa bhusaṃ viluppanaṭṭhena loluppaṃ taṇhācāro, tassa viddhaṃsanakiccattā loluppaviddhaṃsanarasāni. Tato eva nilloluppabhāvena paccupatiṭṭhanti, taṃ vā paccupaṭṭhāpentīti nilloluppabhāvapaccupaṭṭhānāni. Ariyadhammapadaṭṭhānānīti parisuddhasīlādisaddhammapadaṭṭhānāni.

Bhagavatova santike samādātabbānīti idaṃ antarā avicchedanatthaṃ vuttaṃ, rañño santike paṭiññātārahassa atthassa tadupajīvino ekaṃsato avisaṃvādanaṃ viya. Sesānaṃ santike samādānepi eseva nayo. Ekasaṅgītikassāti pañcasu dīghanikāyādīsu nikāyesu ekanikāyikassa. Aṭṭhakathācariyassāti yassa aṭṭhakathātantiyeva visesato paguṇā, tassa. Etthāti attanāpi samādānassa ruhane. Jeṭṭhakabhātu dhutaṅgappicchatāya vatthūti so kira thero nesajjiko , tassa taṃ na koci jānāti. Athekadivasaṃ rattiyā sayanapiṭṭhe nisinnaṃ vijjulatobhāsena disvā itaro pucchi ‘‘kiṃ, bhante, tumhe nesajjikā’’ti. Thero dhutaṅgappicchatāya tāvadeva nipajjitvā pacchā samādiyīti evamāgataṃ vatthu.

1. Paṃsukūlikaṅgakathāvaṇṇanā

24.Gahapatidānacīvaranti ettha dāyakabhāvena samaṇāpi ukkaṭṭhassa gahapatipakkhaṃyeva paviṭṭhāti daṭṭhabbaṃ. ‘‘Pabbajito gaṇhissatī’’ti ṭhapitakaṃ siyā gahapaticīvaraṃ, na pana gahapatidānacīvaranti tādisaṃ nivattetuṃ dānaggahaṇaṃ. Aññatarenāti ettha samādānavacanena tāva samādinnaṃ hotu, paṭikkhepavacanena pana kathanti? Atthato āpannattā. Yathā ‘‘devadatto divā na bhuñjatī’’ti vutte ‘‘rattiyaṃ bhuñjatī’’ti atthato āpannameva hoti, tassa āhārena vinā sarīraṭṭhiti natthīti, evamidhāpi bhikkhuno gahapatidānacīvare paṭikkhitte tadaññacīvarappaṭiggaho atthato āpanno eva hoti, cīvarena vinā sāsane ṭhiti natthīti.

Evaṃ samādinnadhutaṅgenātiādividhānaṃ paṃsukūlikaṅge paṭipajjanavidhi. Susāne laddhaṃ sosānikaṃ. Taṃ pana yasmā tattha kenaci chaḍḍitattā patitaṃ hoti, tasmā vuttaṃ ‘‘susāne patitaka’’nti. Evaṃ pāpaṇikampi daṭṭhabbaṃ. Tālaveḷimaggo nāma mahāgāme ekā vīthi. Anurādhapureti ca vadanti. Ḍaḍḍho padeso etassāti ḍaḍḍhappadesaṃ, vatthaṃ. Magge patitakaṃ bahudivasātikkantaṃ gahetabbanti vadanti. ‘‘Dvattidivasātikkanta’’nti apare. Thokaṃ rakkhitvāti katipayaṃ kālaṃ āgametvā. Vātāhatampi sāmikānaṃ satisammosena patitasadisanti ‘‘sāmike apassantena gahetuṃ vaṭṭatī’’ti vuttaṃ. Tasmā thokaṃ āgametvā gahetabbaṃ.

‘‘Saṅghassa demā’’ti dinnaṃ, coḷakabhikkhāvasena laddhañca laddhakālato paṭṭhāya ‘‘samaṇacīvaraṃ siyā nu kho, no’’ti āsaṅkaṃ nivattetuṃ ‘‘na taṃ paṃsukūla’’nti vuttaṃ. Na hi taṃ tevīsatiyā uppattiṭṭhānesu katthaci pariyāpannaṃ. Idāni imināva pasaṅgena yaṃ bhikkhudattiye lakkhaṇapattaṃ paṃsukūlaṃ, tassa ca ukkaṭṭhānukkaṭṭhavibhāgaṃ dassetuṃ ‘‘bhikkhudattiyepī’’tiādi vuttaṃ. Tattha gāhetvā vā dīyatīti saṅghassa vā gaṇassa vā dentehi yaṃ cīvaraṃ vassaggena pāpetvā bhikkhūnaṃ dīyati. Senāsanacīvaranti senāsanaṃ kāretvā ‘‘etasmiṃ senāsane vasantā paribhuñjantū’’ti dinnacīvaraṃ. Na taṃ paṃsukūlanti apaṃsukūlabhāvo pubbe vuttakāraṇato, gāhetvā dinnattā ca. Tenāha ‘‘no gāhāpetvā dinnameva paṃsukūla’’nti. Tatrapīti yaṃ gāhetvā na dinnaṃ bhikkhudattiyaṃ, tatrapi yena bhikkhunā cīvaraṃ dīyati, tassa lābhe, dāne ca visuṃ visuṃ ubhayattha ādaragāravānaṃ sabbhāvato, tadabhāvato ca bhikkhudattiyassa ekatosuddhi ubhatosuddhi anukkaṭṭhatā hontīti imamatthaṃ dassetuṃ ‘‘yaṃ dāyakehī’’tiādi vuttaṃ, pādamūle ṭhapetvā dinnakaṃ samaṇenāti adhippāyo. Yassa kassacīti ukkaṭṭhādīsu yassa kassaci. Ruciyāti chandena. Khantiyāti nijjhānakkhantiyā.

Nissayānurūpapaṭipattisabbhāvoti upasampannasamanantaraṃ ācariyena vuttesu catūsu nissayesu attanā yathāpaṭiññātadutiyanissayānurūpāya paṭipattiyā vijjamānatā. Ārakkhadukkhābhāvoti cīvarārakkhanadukkhassa abhāvo paṃsukūlacīvarassa alobhanīyattā. Paribhogataṇhāya abhāvo savisesalūkhasabhāvattā. Pāsādikatāti paresaṃ pasādāvahatā. Appicchatādīnaṃ phalanipphatti dhutaṅgapariharaṇassa appicchatādīhiyeva nipphādetabbato. Dhutadhamme samādāya vattanaṃ yāvadeva upari sammāpaṭipattisampādanāyāti vuttaṃ ‘‘sammāpaṭipattiyā anubrūhana’’nti. Mārasenavighātāyāti mārassa, mārasenāya ca vihananāya viddhaṃsanāya. Kāyavācācittehi yato saṃyatoti yati, bhikkhu. Dhāritaṃ yaṃ lokagarunā paṃsukūlaṃ, taṃ ko na dhāraye, yasmā vā lokagarunā paṃsukūlaṃ dhāritaṃ, tasmā ko taṃ na dhārayeti yojanā yaṃtaṃsaddānaṃ ekantasambandhibhāvato. Paṭiññaṃ samanussaranti upasampadamāḷe ‘‘āma bhante’’ti ācariyapamukhassa saṅghassa sammukhā dinnaṃ paṭiññaṃ samanussaranto.

Iti paṃsukūlikaṅgakathāvaṇṇanā.

2. Tecīvarikaṅgakathāvaṇṇanā

25.Catutthakacīvaranti nivāsanapārupanayogyaṃ catutthakacīvaranti adhippāyo, aṃsakāsāvassa appaṭikkhipitabbato. Aññataravacanenāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Yāva na sakkoti, yāva na labhati, yāva na sampajjatīti paccekaṃ yāva-saddo sambandhitabbo. Na sampajjatīti na sijjhati. Nikkhittapaccayā doso natthīti nicayasannidhidhutaṅgasaṃkilesadoso natthi. Āsanneti cīvarassa āsanne ṭhāne. Rajanakkhaṇe paribhuñjanakāsāvaṃ rajanakāsāvaṃ. Tatraṭṭhakapaccattharaṇaṃ nāma attano, parassa vā santakaṃ senāsane paccattharaṇavasena adhiṭṭhitaṃ. ‘‘Aṃsakāsāvaṃ parikkhāracoḷaṃ hoti, iti paccattharaṇaṃ, aṃsakāsāvanti imāni dvepi atirekacīvaraṭṭhāne ṭhitānipi dhutaṅgabhedaṃ na karontī’’ti aṭṭhakathāyaṃ vuttanti vadanti. Pariharituṃ pana na vaṭṭatīti rajanakāle eva anuññātattā niccaparibhogavasena na vaṭṭati tecīvarikassa. Aṃsakāsāvanti khandhe ṭhapetabbakāsāvaṃ. Kāyaparihārikenāti vātātapādiparissayato kāyassa pariharaṇamattena. Samādāyevāti gahetvā eva. Appasamārambhatāti appakiccatā. Kappiye mattakāritāyāti nisīdanādivasena, parikkhāracoḷavasena ca bahūsu cīvaresu anuññātesupi ticīvaramatte ṭhitattā. Saha pattacaraṇāyāti sapattacaraṇo. Pakkhī sapakkhako.

Iti tecīvarikaṅgakathāvaṇṇanā.

3. Piṇḍapātikaṅgakathāvaṇṇanā

26.Atirekalābhanti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti (mahāva. 73, 128) evaṃ vuttabhikkhāhāralābhato atirekalābhaṃ, saṅghabhattādinti attho. Sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbabhattaṃ uddesabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe uposathe dātabbabhattaṃ uposathikaṃ. Paṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Vihāraṃ uddissa dātabbabhattaṃ vihārabhattaṃ. Dhuragehe eva ṭhapetvā dātabbabhattaṃ dhurabhattaṃ. Gāmavāsīādīhi vārena dātabbabhattaṃ vārakabhattaṃ. ‘‘Saṅghabhattaṃ gaṇhathātiādinā’’ti ādi-saddena uddesabhattādiṃ saṅgaṇhāti. Sādituṃ vaṭṭantīti bhikkhāpariyāyena vuttattā. Bhesajjādipaṭisaṃyuttā nirāmisasalākā. Yāvakālikavajjāti ca vadanti. Vihāre pakkabhattampīti upāsakā idheva bhattaṃ pacitvā ‘‘sabbesaṃ ayyānaṃ dassāmā’’ti vihāreyeva bhattaṃ sampādenti, taṃ piṇḍapātikānampi vaṭṭati. Āharitvāti pattaṃ gahetvā gehato ānetvā. Taṃ divasaṃ nisīditvāti ‘‘mā, bhante, piṇḍāya carittha, vihāreyeva bhikkhā ānīyatī’’ti vadantānaṃ sampaṭicchanena taṃ divasaṃ nisīditvā. Serivihārasukhanti aparāyattavihāritāsukhaṃ . Ariyavaṃsoti ariyavaṃsasuttapaṭisaṃyuttā (dī. ni. 3.309; a. ni. 4.28) dhammakathā. Dhammarasanti dhammūpasañhitaṃ pāmojjādirasaṃ.

Jaṅghabalaṃ nissāya piṇḍapariyesanato kosajjanimmaddanatā. ‘‘Yathāpi bhamaro puppha’’ntiādinā (dha. pa. 49; netti. 123) vuttavidhinā āhārapariyesanato parisuddhājīvatā. Niccaṃ antaragharaṃ pavisantasseva suppaṭicchannagamanādayo sekhiyadhammā sampajjantīti sekhiyapaṭipattipūraṇaṃ. Paṭiggahaṇe mattaññutāya, saṃsaṭṭhavihārābhāvato ca aparapositā. Kule kule appakaappakapiṇḍagahaṇena parānuggahakiriyā. Antimāya jīvikāya avaṭṭhānena mānappahānaṃ. Vuttañhetaṃ ‘‘antamidaṃ, bhikkhave, jīvikānaṃ, yadidaṃ piṇḍolya’’ntiādi (itivu. 91; saṃ. ni. 3.80). Missakabhattena yāpanato rasataṇhānivāraṇaṃ. Nimantanāsampaṭicchanato gaṇabhojanādisikkhāpadehi anāpattitā.

Appaṭihatavuttitāya catūsupi disāsu vattanaṭṭhena cātuddiso. Ājīvassa visujjhatīti ājīvo assa visujjhati. Attabharassāti appānavajjasulabharūpehi paccayehi attano bharaṇato attabharassa. Tato eva ekavihāritāya saddhivihārikādīnampi aññesaṃ aposanato anaññaposino. Padadvayenāpi kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ, subharataṃ, paramaappicchataṃ, santuṭṭhiñca dasseti. Devāpi pihayanti tādinoti tādisassa bhusaṃ ativiya santakāyavacīmanokammatāya upasantassa paramena satinepakkena samannāgamato sabbakālaṃ satimato piṇḍapātikassa bhikkhussa sakkādayo devāpi pihayanti patthenti. Tassa sīlādiguṇesu bahumānaṃ uppādentā ādaraṃ janenti, pageva manussā. Sace so lābhasakkārasilokasannissito na hoti, tadabhikaṅkhī na hotīti attho.

Iti piṇḍapātikaṅgakathāvaṇṇanā.

4. Sapadānacārikaṅgakathāvaṇṇanā

27.Imināti sapadānacārikena. Kālataranti kālasseva. Aphāsukaṭṭhānanti saparissayādivasena duppavesanaṭṭhānaṃ. Puratoti vīthiyaṃ gacchantassa purato gharaṃ apaviṭṭhasseva. Pattavissaṭṭhaṭṭhānanti pesakāravīthiyaṃ pesakārabhāvaṃ nimminitvā ṭhitassa sakkassa gharadvāre pattavissaṭṭhaṭṭhānaṃ. Ukkaṭṭhapiṇḍapātiko taṃ divasaṃ na bhikkhaṃ āgamayamāno nisīdati, tasmā taṃ anulometi. Katthacipi kule nibaddhaṃ upasaṅkamanābhāvato paricayābhāvena kulesu niccanavakatā. Sabbattha alaggamānasatāya ca sommabhāvena ca candūpamatā. Kulesu pariggahacittābhāvena tattha maccherappahānaṃ. Hitesitāya vibhāgābhāvato samānukampitā. Kulānaṃ saṅgaṇhanasaṃsaṭṭhatādayo kulūpakādīnavā. Avhānānabhinandanāti nimantanavasena avhānassa asampaṭicchanā. Abhihārenāti bhikkhābhihārena. Sericāranti yathāruci vicaraṇaṃ.

Iti sapadānacārikaṅgakathāvaṇṇanā.

5. Ekāsanikaṅgakathāvaṇṇanā

28.Nānāsanabhojananti anekasmiṃ āsane bhojanaṃ, ekanisajjāya eva abhuñjitvā visuṃ visuṃ nisajjāsu āhāraparibhoganti attho. Patirūpanti yuttarūpaṃ anuṭṭhāpanīyaṃ. Vattaṃ kātuṃ vaṭṭatīti vattaṃ kātuṃ yujjati. Vattaṃ nāma garuṭṭhānīye kattabbameva. Tattha pana paṭipajjanavidhiṃ dassetuṃ yaṃ theravādaṃ āha ‘‘āsanaṃ vā rakkheyya bhojanaṃ vā’’tiādi. Tassattho – ekāsanikaṃ bhikkhuṃ bhuñjantaṃ āsanaṃ vā rakkheyya, dhutaṅgabhedato yāva bhojanapariyosānā na vuṭṭhātabbanti vuttaṃ hoti . Bhojanaṃ vā rakkheyya dhutaṅgabhedato, abhuñjiyamānaṃ yāva bhuñjituṃ nārabhati, tāva vuṭṭhātabbanti attho. Yasmā tayidaṃ dvayaṃ idha natthi, tasmā vattakaraṇaṃ dhutaṅgaṃ na rakkhatīti adhippāyo. Tenāha ‘‘ayañcā’’tiādi. ‘‘Bhesajjatthamevā’’ti iminā bhesajjaparibhogavaseneva sappiādīnipi vaṭṭantīti dasseti. Appābādhatāti arogatā. Appātaṅkatāti akicchajīvitā sarīradukkhābhāvo. Lahuṭṭhānanti kāyassa lahuparivattitā. Balanti sarīrabalaṃ. Phāsuvihāroti sukhavihāro. Sabbametaṃ bahukkhattuṃ bhuñjanapaccayā uppajjanavikārapaṭikkhepapadaṃ. Rujāti rogā. Na kammamattanoti attano yogakammaṃ purebhattaṃ, pacchābhattañca na parihāpeti, bahuso bhojane abyāvaṭabhāvato, arogabhāvato cāti adhippāyo.

Iti ekāsanikaṅgakathāvaṇṇanā.

6. Pattapiṇḍikaṅgakathāvaṇṇanā

29.Appaṭikūlaṃkatvā bhuñjituṃ vaṭṭati paṭikūlassa bhuttassa agaṇhanampi siyāti adhippāyo. Pamāṇayuttameva gaṇhitabbanti ‘‘ekabhājanameva gaṇhāmī’’ti bahuṃ gahetvā na chaḍḍetabbaṃ. Nānārasataṇhāvinodananti nānārasabhojane taṇhāya vinodanaṃ. Atra atra nānābhājane ṭhite nānārase icchā etassāti atriccho, tassa bhāvo atricchatā, tassā atricchatāya pahānaṃ. Āhāre payojanamattadassitāti asambhinnanānārase gedhaṃ akatvā āhāre satthārā anuññātapayojanamattadassitā. Visuṃ visuṃ bhājanesu ṭhitāni byañjanāni gaṇhato tattha tattha sābhogatāya siyā vikkhittabhojitā, na tathā imassa ekapattagatasaññinoti vuttaṃ ‘‘avikkhittabhojitā’’ti. Okkhittalocanoti pattasaññitāya heṭṭhākhittacakkhu. Paribhuñjeyyāti paribhuñjituṃ sakkuṇeyya.

Iti pattapiṇḍikaṅgakathāvaṇṇanā.

7. Khalupacchābhattikaṅgakathāvaṇṇanā

30. Bhuñjantassa yaṃ upanītaṃ, tassa paṭikkhepena taṃ atirittaṃ bhojananti atirittabhojanaṃ. Puna bhojanaṃ kappiyaṃ kāretvā na bhuñjitabbaṃ, tabbisayattā imassa dhutaṅgassa. Tenāha ‘‘idamassa vidhāna’’nti. Yasmiṃ bhojaneti yasmiṃ bhuñjiyamāne bhojane. Tadeva bhuñjati, na aññaṃ. Anatirittabhojanapaccayā āpatti anatirittabhojanāpatti, tato dūrībhāvo anāpajjanaṃ. Odarikattaṃ ghasmarabhāvo kucchipūrakatā, tassa abhāvo ekapiṇḍenāpi yāpanato. Nirāmisasannidhitā nihitassa abhuñjanato. Puna pariyesanavasena pariyesanāya khedaṃ na yāti. Abhisallekhakānaṃ santosaguṇādīnaṃ vuddhiyā sañjananaṃ santosaguṇādivuḍḍhisañjananaṃ. Idanti khalupacchābhattikaṅgaṃ.

Iti khalupacchābhattikaṅgakathāvaṇṇanā.

8. Āraññikaṅgakathāvaṇṇanā

31.Gāmantasenāsanaṃpahāya araññe aruṇaṃ uṭṭhāpetabbanti ettha gāmantaṃ, araññañca sarūpato dassetuṃ ‘‘tattha saddhiṃ upacārenā’’tiādi āraddhaṃ. Tattha gāmapariyāpannattā gāmantasenāsanassa ‘‘gāmoyeva gāmantasenāsana’’nti vuttaṃ. Yo koci satthopi gāmo nāmāti sambandho. Indakhīlāti ummārā. Tassāti leḍḍupātassa. Vinayapariyāyena araññalakkhaṇaṃ adinnādānapārājike (pārā. 92) āgataṃ. Tattha hi ‘‘gāmā vā araññā vā’’ti anavasesato avahāraṭṭhānapariggahe tadubhayaṃ asaṅkarato dassetuṃ ‘‘ṭhapetvā gāmañcā’’tiādi vuttaṃ. Gāmūpacāro hi loke gāmasaṅkhameva gacchatīti. Nippariyāyato pana gāmavinimuttaṃ ṭhānaṃ araññameva hotīti abhidhamme (vibha. 529) gāmā ‘‘nikkhamitvā bahi indakhīlā, sabbametaṃ arañña’’nti vuttaṃ. Suttantikapariyāyena āraññakasikkhāpade (pārā. 654) ‘‘pañcadhanusatikaṃ pacchima’’nti āgataṃ āraññikaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike ‘‘araññe vasanato āraññiko pantasenāsano’’ti sutte vutto. Ayañca suttasaṃvaṇṇanāti idha sabbattha suttantakathāva pamāṇaṃ. Tasmā tattha āgatameva lakkhaṇaṃ gahetabbanti dassento ‘‘taṃ āropitena ācariyadhanunā’’tiādinā minanavidhiṃ āha. Teneva hi majjhimaṭṭhakathānayova (ma. ni. aṭṭha. 1.296) idamettha pamāṇanti ca vutto.

Tato tato magganti tattha tattha khuddakamaggaṃ pidahati. Dhutaṅgasuddhikena dhutaṅgasodhanapasutena. Yathāparicchinne kāleti ukkaṭṭhassa tayopi utū, majjhimassa dve, mudukassa eko utu. Tatthapi dhutaṅgaṃ na bhijjati saussāhattā. Nipajjitvā gamissāmāti cittassa sithilabhāvena dhutaṅgaṃ bhijjatīti vuttaṃ. Araññasaññaṃ manasi karontoti ‘‘ahaṃ vivekavāsaṃ vasissāmi, yathāladdhova kāyaviveko sātthako kātabbo’’ti manasikārasabbhāvato ‘‘bhabbo…pe… rakkhitu’’nti vuttaṃ. Assa āraññikassa cittaṃ na vikkhipanti āpāthamanupagamanato. Vigatasantāso hoti vivekaparicayato. Jīvitanikantiṃ jahati bahuparissaye araññe nivāseneva maraṇabhayassa dūrīkaraṇato. Pavivekasukharasaṃ assādeti anubhavati janasaṃsaggābhāvato. Ārādhayantoti anunayanto. Yathānusiṭṭhaṃ paṭipattiyā vivekassa adhiṭṭhānabhāvato āraññikaṅgayogino vāhanasadisanti katvā vuttaṃ ‘‘avasesadhutāyudho’’ti, avasiṭṭhadhutadhammāyudhoti attho.

Iti āraññikaṅgakathāvaṇṇanā.

9. Rukkhamūlikaṅgakathāvaṇṇanā

32.Channanti iṭṭhakāchadanādīhi chāditaṃ, āvasathanti attho. Sīmantarikarukkhoti dvinnaṃ rājūnaṃ rajjasīmāya ṭhitarukkho. Tattha hi tesaṃ rājūnaṃ balakāyo upagantvā antarantarā yuddhaṃ kareyya, corāpi pāripanthikā samosarantā bhikkhussa sukhena nisīdituṃ na denti. Cetiyarukkho ‘‘devatādhiṭṭhito’’ti manussehi sammatarukkho pūjetuṃ upagatehi manussehi avivitto hoti. Niyyāsarukkho sajjarukkhādi. Vaggulirukkho vaggulinisevito. Sīmantarikarukkhādayo saparissayā, dullabhavivekā cāti āha ‘‘ime rukkhe vivajjetvā’’ti. Paṇṇasaṭanti rukkhato patitapaṇṇaṃ. Paṭicchanne ṭhāne nisīditabbaṃ rukkhamūlikabhāvassa paṭicchādanatthaṃ. Channe vāsakappanā dhammassavanādīnamatthāyapi hoti. Tasmā ‘‘jānitvā aruṇaṃ uṭṭhāpitamatte’’ti vuttaṃ.

Abhiṇhaṃ tarupaṇṇavikāradassanenāti abhikkhaṇaṃ tarūsu, tarūnaṃ vā paṇṇesu vikārassa khaṇabhaṅgassa dassanena. Senāsanamaccherakammārāmatānanti āvāsamacchariyanavakammaratabhāvānaṃ. Devatāhīti rukkhadevatāhi. Tāpi hi rukkhaṭṭhavimānesu vasantiyo rukkhesu vasanti. Ayampi rukkheti sahavāsitā. Vaṇṇitoti ‘‘appāni cevā’’tiādinā pasaṃsito. ‘‘Rukkhamūlasenāsanaṃ nissāya pabbajjā’’ti (mahāva. 73, 128) evaṃ nissayoti ca bhāsito. Abhirattāni taruṇakāle, nīlāni majjhimakāle, paṇḍūni jiṇṇakāle. Patitāni milāyanavasena. Evaṃ passanto tarupaṇṇāni paccakkhato eva niccasaññaṃ panūdati pajahati, aniccasaññā evassa saṇṭhāti. Yasmā bhagavato jātibodhidhammacakkapavattanaparinibbānāni rukkhamūleyeva jātāni, tasmā vuttaṃ ‘‘buddhadāyajjaṃ rukkhamūla’’nti.

Iti rukkhamūlikaṅgakathāvaṇṇanā.

10. Abbhokāsikaṅgakathāvaṇṇanā

33. ‘‘Rukkhamūlaṃ paṭikkhipāmī’’ti ettake vutte channaṃ appaṭikkhittameva hotīti ‘‘channañcarukkhamūlañca paṭikkhipāmī’’ti vuttaṃ. Dhutaṅgassa sabbaso paṭiyogipaṭikkhepena hi samādānaṃ ijjhati, no aññathāti. ‘‘Dhammassavanāyā’’ti imināva dhammaṃ kathentenāpi uposathadivasādīsu suṇantānaṃ cittānurakkhaṇatthaṃ tehi yācitena channaṃ pavisituṃ vaṭṭati, dhammaṃ pana kathetvā abbhokāsova gantabbo. Rukkhamūlikassāpi eseva nayo. Uposathatthāyāti uposathakammāya. Uddisantenāti paresaṃ uddesaṃ dentena. Uddisāpentenāti sayaṃ uddesaṃ gaṇhantena. Maggamajjhe ṭhitaṃ sālanti sīhaḷadīpe viya maggā anokkamma ujukameva pavisitabbasālaṃ. Vegena gantuṃ na vaṭṭati asāruppattā. Yāva vassūparamā ṭhatvā gantabbaṃ, na tāva dhutaṅgabhedo hotīti adhippāyo.

Rukkhassaanto nāma rukkhamūlaṃ. Pabbatassa pana pabbhārasadiso pabbatapadeso. Acchannamariyādanti yathā vassodakaṃ anto na pavisati, evaṃ chadanasaṅkhepena upari akatamariyādaṃ. Anto pana pabbhārassa vassodakaṃ pavisati ce, abbhokāsasaṅkhepamevāti tattha pavisituṃ vaṭṭati. Sākhāmaṇḍapoti rukkhasākhāhi viraḷacchannamaṇḍapo. Pīṭhapaṭo khalitthaddhasāṭako.

Paviṭṭhakkhaṇe dhutaṅgaṃ bhijjati yathāvuttapabbhārādike ṭhapetvāti adhippāyo. Jānitvāti dhammassavanādiatthaṃ channaṃ rukkhamūlaṃ pavisitvā nisinno ‘‘idāni aruṇo uṭṭhahatī’’ti jānitvā. Rukkhamūlepi katthaci attheva nivāsaphāsukatāti siyā tattha āsaṅgapubbako āvāsapalibodho, na pana abbhokāseti idheva āvāsapalibodhupacchedo ānisaṃso vutto. Pasaṃsāyānurūpatāti aniketāti vuttapasaṃsāya anālayabhāvena anucchavikatā. Nissaṅgatāti āvāsapariggahābhāveneva tattha nissaṅgatā. Asukadisāya vasanaṭṭhānaṃ natthi, tasmā tattha gantuṃ neva sakkāti edisassa parivitakkassa abhāvato cātuddiso. Migabhūtenāti pariggahābhāvena migassa viya bhūtena. Sitoti nissito. Vindatīti labhati.

Iti abbhokāsikaṅgakathāvaṇṇanā.

11. Sosānikaṅgakathāvaṇṇanā

34.Nasusānanti asusānaṃ. Aññattho na-kāro, susānalakkhaṇarahitaṃ vasanaṭṭhānanti adhippāyo. Na tatthāti ‘‘susāna’’nti vavatthapitamatte ṭhāne na vasitabbaṃ. Na hi nāmamattena susānalakkhaṇaṃ sijjhati. Tenāha ‘‘na hī’’tiādi. Jhāpitakālato pana paṭṭhāya…pe… susānameva chavena sayitamattāya susānalakkhaṇappattito. Chavasayanaṃ hi ‘‘susāna’’nti vuccati.

Sosānikena nāma appakiccena sallahukavuttinā bhavitabbanti dassetuṃ ‘‘tasmiṃ pana vasantenā’’tiādi vuttaṃ. Garukanti dupparihāraṃ. Tameva hi dupparihārabhāvaṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tattha uppannaparissayavighātatthāyāti ‘‘susānaṃ nāma manussarāhasseyyaka’’nti corā katakammāpi akatakammāpi osaranti, tattha coresu bhaṇḍasāmike disvā bhikkhusamīpe bhaṇḍaṃ chaḍḍetvā palātesu manussā bhikkhuṃ ‘‘coro’’ti gahetvā potheyyuṃ, tasmā vihāre saṅghattheraṃ vā gocaragāme raññā niyuttaṃ rājayuttakaṃ vā attano sosānikabhāvaṃ jānāpetvā yathā tādiso, añño vā parissayo na hoti, tathā appamattena vasitabbaṃ. Caṅkamantassa yadā āḷahanaṃ abhimukhaṃ na hoti, tadāpi saṃvegajananatthaṃ tattha diṭṭhi vissajjetabbāti dassetuṃ ‘‘addhakkhikena āḷahanaṃ olokentenā’’ti vuttaṃ.

Uppathamaggena gantabbaṃ attano sosānikabhāvassa apākaṭabhāvatthaṃ. Ārammaṇanti tasmiṃ susāne ‘‘ayaṃ vammiko, ayaṃ rukkho, ayaṃ khāṇuko’’tiādinā divāyeva ārammaṇaṃ vavatthapetabbaṃ. Bhayānakanti bhayajanakaṃ vammikādiṃ. Kenaci leḍḍupāsāṇādinā āsanne vicarantīti na paharitabbā. Tilapiṭṭhaṃ vuccati palalaṃ. Māsamissaṃ bhattaṃ māsabhattaṃ. Guḷādīti ādi-saddena tilasaṃguḷikādighanapūvañca saṅgaṇhāti. Kulagehaṃ na pavisitabbanti petadhūmena vāsitattā, pisācānubandhattā ca kulagehassa abbhantaraṃ na pavisitabbaṃ. Devasikaṃ chavaḍāho dhuvaḍāho. Matañātakānaṃ tattha gantvā devasikaṃ rodanaṃ dhuvarodanaṃ. Vuttanayenāti ‘‘jhāpitakālato pana paṭṭhāyā’’ti vuttanayena. ‘‘Pacchimayāme paṭikkamituṃ vaṭṭatī’’ti icchitattā ‘‘susānaṃ agatadivase’’ti aṅguttarabhāṇakā.

Susāne niccakālaṃ sivathikadassanena maraṇassatipaṭilābho. Tato eva appamādavihāritā. Tattha chaḍḍitassa matakaḷevarassa dassanena asubhanimittādhigamo. Tato eva kāmarāgavinodanaṃ. Bahulaṃ sarīrassa asuciduggandhajegucchabhāvasallakkhaṇato abhiṇhaṃ kāyasabhāvadassanaṃ. Tato maraṇassatipaṭilābhato ca saṃvegabahulatā. Byādhikānaṃ, jarājiṇṇānañca matānaṃ tattha dassanena ārogyayobbanajīvitamadappahānaṃ. Khuddakassa, mahato ca bhayassa abhibhavanato bhayabheravasahanatā. Saṃviggassa yoniso padahanaṃ sambhavatīti amanussānaṃ garubhāvanīyatā. Niddāgatampīti suttampi, supinantepīti adhippāyo.

Iti sosānikaṅgakathāvaṇṇanā.

12. Yathāsanthatikaṅgakathāvaṇṇanā

35. Senāsanagāhaṇe pare uṭṭhāpetvā gahaṇaṃ, ‘‘idaṃ sundaraṃ, idaṃ na sundara’’nti paritulayitvā pucchanā, olokanā ca senāsanaloluppaṃ. Tuṭṭhabbanti tussitabbaṃ. Vihārassa pariyantabhāvena dūreti vā bahūnaṃ sannipātaṭṭhānādīnaṃ accāsanneti vā pucchituṃ na labhati, pucchanenapissa dhutaṅgassa saṃkilissanato. Oloketunti loluppavasena passituṃ. Sacassa taṃ na ruccatīti assa yathāsanthatikassa taṃ yathāgāhitaṃ senāsanaṃ aphāsukabhāvena sace na ruccati, mudukassa asati roge yathāgāhitaṃ pahāya aññassa senāsanassa gahaṇaṃ loluppaṃ, majjhimassa gantvā olokanā, ukkaṭṭhassa pucchanā. Sabbesampi uṭṭhāpetvā gahaṇe vattabbameva natthi.

Upaṭṭhāpanīyānampi anuṭṭhāpanena sabrahmacārīnaṃ hitesitā. Tāya karuṇāvihārānuguṇatā. Sundarāsundaravibhāgākaraṇato hīnapaṇītavikappapariccāgo. Tena tādilakkhaṇānuguṇatā. Tato eva anurodhavirodhappahānaṃ. Dvārapidahanaṃ okāsādānato. Yathāsanthatarāmatanti yathāgāhite yathāniddiṭṭhe senāsane abhiratabhāvaṃ.

Iti yathāsanthatikaṅgakathāvaṇṇanā.

13. Nesajjikaṅgakathāvaṇṇanā

36.Seyyanti iriyāpathalakkhaṇaṃ seyyaṃ. Tappaṭikkhepeneva hi tadatthā ‘‘mañco bhisī’’ti evamādikā (cūḷava. 321, 322) seyyā paṭikkhittā eva honti. ‘‘Nesajjiko’’ti ca sayanaṃ paṭikkhipitvā nisajjāya eva viharituṃ sīlamassāti imassa atthassa idha adhippetattā seyyā evettha paṭiyoginī, na itare tathā aniṭṭhattā, asambhavato ca. Kosajjapakkhiyo hi iriyāpatho idha paṭiyogibhāvena icchito, na itare. Na ca sakkā ṭhānagamanehi vinā nisajjāya eva yāpetuṃ tathā pavattetunti seyyāvettha paṭiyoginī. Tenāha ‘‘tena panā’’tiādi. Caṅkamitabbaṃ na ‘‘nesajjiko aha’’nti sabbarattiṃ nisīditabbaṃ. Iriyāpathantarānuggahito hi kāyo manasikārakkhamo hoti.

Cattāro pādā, piṭṭhiapassayo cāti imehi pañcahi aṅgehi pañcaṅgo. Catūhi aṭṭanīhi, piṭṭhiapassayena ca pañcaṅgoti apare. Ubhosu passesu piṭṭhipasse ca yathāsukhaṃ apassāya viharato nesajjikassa ‘‘anesajjikato ko viseso’’ti gāhaṃ nivāretuṃ abhayatthero nidassito ‘‘thero anāgāmī hutvā parinibbāyī’’ti.

Upacchedīyati etenāti upacchedananti vinibandhupacchedassa sādhakatamabhāvo daṭṭhabbo. Sabbakammaṭṭhānānuyogasappāyatā alīnānuddhaccapakkhikattā nisajjāya. Tato eva pāsādikairiyāpathatā. Vīriyārambhānukūlatā vīriyasamatāyojanassa anucchavikatā. Tato eva sammāpaṭipattiyā anubrūhanatā. Paṇidhāyāti ṭhapetvā. Tanunti uparimakāyaṃ. Vikampetīti cāleti, icchāvighātaṃ karotīti adhippāyo. Vatanti dhutaṅgaṃ.

Iti nesajjikaṅgakathāvaṇṇanā.

Dhutaṅgapakiṇṇakakathāvaṇṇanā

37. Sekkhaputhujjanānaṃ vasena siyā kusalāni, khīṇāsavānaṃ vasena siyā abyākatāni. Tattha sekkhaputhujjanā paṭipattipūraṇatthaṃ, khīṇāsavā phāsuvihāratthaṃ dhutaṅgāni pariharanti. Akusalampi dhutaṅganti akusalacittenāpi dhutaṅgasevanā atthīti adhippāyo. Taṃ na yuttaṃ, yena akusalacittena pabbajitassa āraññikattaṃ, taṃ dhutaṅgaṃ nāma na hoti. Kasmā? Lakkhaṇābhāvato. Yaṃ hidaṃ kilesānaṃ dhunanato dhutassa puggalassa, ñāṇassa, cetanāya vā aṅgattaṃ, na taṃ akusaladhammesu sambhavati. Tasmā araññavāsādimattena āraññikādayo tāva hontu, āraññikaṅgādīni pana na hontīti imamatthaṃ dassetuṃ ‘‘na maya’’ntiādi vuttaṃ. Tattha imānīti dhutaṅgāni. Vuttaṃ heṭṭhā vacanatthaniddese. Na ca akusalena koci dhuto nāma hoti, kilesānaṃ dhunanaṭṭhenāti adhippāyo. Yassa bhikkhuno etāni samādānāni aṅgāni, etena paṭhamenāpi atthavikappena ‘‘natthi akusalaṃ dhutaṅga’’nti dasseti. Na ca akusalaṃ kiñci dhunātīti akusalaṃ kiñci pāpaṃ na ca dhunāti eva appaṭipakkhato. Yesaṃ samādānānaṃ taṃ akusalaṃ ñāṇaṃ viya aṅganti katvā tāni dhutaṅgānīti vucceyyuṃ. Iminā dutiyenāpi atthavikappena ‘‘natthi akusalaṃ dhutaṅga’’nti dasseti. Nāpi akusalantiādi tatiyaatthavikappavasena yojanā. Tasmātiādi vuttassevatthassa nigamanaṃ.

Yesanti abhayagirivāsike sandhāyāha. Te hi dhutaṅgaṃ nāma paññattīti vadanti. Tathā sati tassa paramatthato avijjamānattā kilesānaṃ dhunanaṭṭhopi na siyā, samādātabbatā cāti tesaṃ vacanaṃ pāḷiyā virujjhatīti dassetuṃ ‘‘kusalattikavinimutta’’ntiādi vuttaṃ. Tasmāti yasmā paññattipakkhe ete dosā dunnivārā, tasmā taṃ tesaṃ vacanaṃ na gahetabbaṃ, vuttanayo cetanāpakkhoyeva gahetabboti attho. Yasmā ete dhutaguṇā kusalattike paṭhamatatiyapadasaṅgahitā, tasmā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā, siyā anupādinnupādāniyā, siyā asaṃkiliṭṭhasaṃkilesikāti evaṃ sesatikadukapadehipi nesaṃ yathārahaṃ saṅgaho vibhāvetabbo.

Kāmaṃ sabbopi arahā dhutakileso, idha pana dhutaṅgasevanāmukhena kilese vidhunitvā ṭhito khīṇāsavo ‘‘dhutakileso puggalo’’ti adhippeto. Tathā sabbopi ariyamaggo nippariyāyena kilesadhunano dhammo, visesato aggamaggo. Pariyāyena pana vipassanāñāṇādi. Heṭṭhimaparicchedena dhutaṅgacetanāsampayuttañāṇaṃ daṭṭhabbaṃ. Evaṃ dhutaṃ dassetvā dhutavāde dassetabbe yasmā dhutavādabhedena dhuto viya dhutabhedena dhutavādopi duvidho, tasmā tesaṃ, tadubhayapaṭikkhepassa ca vasena catukkamettha sambhavatīti taṃ dassetuṃ ‘‘atthi dhuto’’tiādi vuttaṃ.

Tayidanti nipāto, tassa ‘‘so aya’’nti attho. Dhutadhammā nāmāti dhutaṅgasevanāya paṭipakkhabhūtānaṃ pāpadhammānaṃ dhunanavasena pavattiyā ‘‘dhuto’’ti laddhanāmāya dhutaṅgacetanāya upakārakā dhammāti katvā dhutadhammā nāma. Asampattasampattesu paccayesu alubbhanākārena pavattanato appicchatā santuṭṭhitā ca atthato alobho. Paccayagedhādihetukānaṃ lolatādīnaṃ saṃkilesānaṃ sammadeva likhanato chedanato gaṇasaṅgaṇikādibhedato saṃsaggato cittassa vivecanato sallekhatā pavivekatā ca alobho amohoti imesu dvīsu dhammesu anupatanti tadantogadhā tappariyāpannā honti, tadubhayasseva pavattivisesabhāvato. Imehi kusaladhammehi atthī idamatthī, yena ñāṇena pabbajitena nāma paṃsukūlikaṅgādīsu patiṭṭhitena bhavitabbanti yathānusiṭṭhaṃ dhutaguṇe samādiyati ceva pariharati ca, taṃ ñāṇaṃ idamatthitā. Tenāha ‘‘idamatthitā ñāṇamevā’’ti. Paṭikkhepavatthūsūti gahapaticīvarādīsu tehi tehi dhutaṅgehi paṭikkhipitabbavatthūsu. Lobhanti taṇhaṃ. Tesveva vāti paṭikkhepavatthūsu eva. Ādīnavapaṭicchādakanti ārakkhadukkhaparādhīnavutticorabhayādiādīnavapaṭicchādakaṃ. Anuññātānanti satthārā nicchandarāgaparibhogavasena anuññātānaṃ sukhasamphassaattharaṇapāvuraṇādīnaṃ. Paṭisevanamukhenāti paṭisevanadvārena, tena lesenāti attho. Atisallekhamukhenāti ativiya sallekhapaṭipattimukhena, ukkaṭṭhassa vattanakānampi paṭikkhipanavasenāti attho.

Sukhumakaraṇasannissayo rāgo dukkhāya paṭipattiyā patiṭṭhaṃ na labhatīti āha ‘‘dukkhāpaṭipadañca nissāya rāgo vūpasammatī’’ti. Sallekho nāma sampajānassa hoti, satisampajaññe moho apatiṭṭhova appamādasambhavatoti vuttaṃ ‘‘sallekhaṃ nissāya appamattassa moho pahīyatī’’ti. Etthāti etesu dhutaṅgesu. Tatthāti araññarukkhamūlesu.

Sīsaṅgānīti sīsabhūtāni aṅgāni, paresampi kesañci nānantarikatāya, sukaratāya ca saṅgaṇhanato uttamaṅgānīti attho. Asambhinnaṅgānīti kehici sambhedarahitāni, visuṃyeva aṅgānīti vuttaṃ hoti. Kammaṭṭhānaṃ vaḍḍhati rāgacaritassa mohacaritassa dosacaritassāpi, taṃ ekaccaṃ dhutaṅgaṃ sevantassāti adhippāyo. Hāyati kammaṭṭhānaṃ sukumārabhāvenalūkhapaṭipattiṃ asahantassa. Vaḍḍhateva mahāpurisajātikassāti adhippāyo. Na vaḍḍhati kammaṭṭhānaṃ upanissayarahitassa. Ekameva hi dhutaṅgaṃ yathā kilesadhunanaṭṭhena, evaṃ cetanāsabhāvattā. Tenāha ‘‘samādānacetanā’’ti.

Terasāpi dhutaṅgāni samādāya pariharantānaṃ puggalānaṃ vasena ‘‘dvācattālīsa hontī’’ti vatvā bhikkhūnaṃ terasannampi pariharaṇassa ekajjhaṃyeva sambhavaṃ dassetuṃ ‘‘sace hī’’tiādi vuttaṃ. Tattha ‘‘ekappahārena sabbadhutaṅgāni paribhuñjituṃ sakkotī’’ti vuttaṃ. Kathaṃ abbhokāse viharantassa rukkhamūlikaṅgaṃ? ‘‘Channaṃ paṭikkhipāmi, rukkhamūlikaṅgaṃ samādiyāmī’’ti (visuddhi. 1.32) vacanato channe aruṇaṃ uṭṭhāpitamatte dhutaṅgaṃ bhijjati, na abbhokāse, tasmā bhedahetuno abhāvena tampi arogameva. Tathā senāsanaloluppassa abhāvena yathāsanthatikaṅganti daṭṭhabbaṃ. Āraññikaṅgaṃ gaṇamhā ohīyanasikkhāpadena (pāci. 691-692) paṭikkhittaṃ, khalupacchābhattikaṅgaṃ anatirittabhojanasikkhāpadena (pāci. 238-240). Pavāritāya hi bhikkhuniyā atirittaṃ katvā bhuñjituṃ na labbhati. Kappiye ca vatthusmiṃ lolatāpahānāya dhutaṅgasamādānaṃ, na akappiye, sikkhāpadeneva paṭikkhittattā. Aṭṭheva honti bhikkhuniyā saṃkaccikacīvarādīhi saddhiṃ pañcapi ticīvarasaṅkhameva gacchantīti katvā. Yathāvuttesūti bhikkhūnaṃ vuttesu terasasu ticīvarādhiṭṭhānavinayakammābhāvato ṭhapetvā tecīvarikaṅgaṃ dvādasa sāmaṇerānaṃ. Sattāti bhikkhunīnaṃ vuttesu aṭṭhasu ekaṃ pahāya satta ticīvarādhiṭṭhānavinayakammābhāvato. ‘‘Ṭhapetvā tecīvarikaṅga’’nti hi imaṃ anuvattamānameva katvā ‘‘satta sikkhamānasāmaṇerīna’’nti vuttaṃ. Patirūpānīti upāsakabhāvassa anucchavikāni.

Dhutaṅganiddesavaṇṇanā niṭṭhitā.

Iti dutiyaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app