Dakkhiṇaindiyaraṭṭhikabhāvayutti

Bahū pana ādhunikā vicakkhaṇā dhammānandādayo ‘‘ācariyabuddhaghosatthero dakkhiṇaindiyaraṭṭhiko’’ti vadanti. Ayaṃ panettha yutti, yebhuyyena hi aṭṭhakathāṭīkākārā therā dakkhiṇaindiyaraṭṭhikāyeva. Tathā hi buddhavaṃsaṭṭhakathāya ca abhidhammāvatāraṭṭhakathāya ca vinayavinicchayaṭṭhakathāya ca kārako ācariyabuddhadattatthero coḷaraṭṭhe tambapaṇṇinadiyaṃ uraganagare jāto ācariyabuddhaghosena ekakāliko ca. Paramatthavinicchaya-nāmarūpapariccheda-abhidhammatthasaṅgahānaṃ kārako ācariyaanuruddhatthero[ekacce pana vadanti-paramatthavinicchayakārako eko, nāmarūpaparicchedaabhidhammatthasaṅgahānaṃ kārako ekoti dve anuruddhattherāti]kañcivararaṭṭhe kāverinagarajātiko. Khuddakanikāyapariyāpannaudānādipāḷiyā saṃvaṇṇanābhūtāya paramatthadīpaniyā kārako ācariyadhammapālattheropi dakkhiṇaindiyaraṭṭhe kañcipurajātiko. Tathevāyampīti veditabbo. Vuttañhi manorathapūraṇiyā nāma aṅguttaraṭṭhakathāya nigamane –

‘‘Āyācito sumatinā, therena bhadantajotipālena;

Kañcipurādīsu mayā, pubbe saddhiṃ vasantenā’’ti.

Ettha ca kañcipuraṃ nāma madarasanagarassa īsakaṃ pacchimanissite dakkhiṇadisābhāge pañcacattālīsamilappamāṇe padese idāni kañjīvara iti voharitanagarameva.

Tathā papañcasūdaniyā nāma majjhimaṭṭhakathāya nigamanepi –

‘‘Āyācito sumatinā, therena buddhamittena;

Pubbe mayūradūta [mayūrarūpa (sī.), mayūrasutta (syā.)] paṭṭanamhi saddhiṃ vasantenā’’ti – vuttaṃ.

Ettha ca mayūradūtapaṭṭanaṃ nāma idāni madarasanagarasamīpe milapora iti voharitaṭṭhānanti porāṇappavattigavesīhi vuttaṃ.

Imāhi pana nigamanagāthāhi dakkhiṇaindiyaraṭṭheyeva nivutthapubbataṃ pakāseti, bodhimaṇḍasamīpe vā, marammaraṭṭhe vā nivutthapubbatāya pakāsanañca na dissati. Tena ācariyabuddhaghoso dakkhiṇaindiyaraṭṭhiko na hotīti na sakkā paṭikkhipituṃ.

Samantapāsādikāyampi vinayaṭṭhakathāyaṃ (3, 13) ācariyena evaṃ vuttaṃ –

‘‘Yaṃ pana andhakaṭṭhakathāyaṃ ‘aparikkhitte pamukhe anāpattīti bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’nti vuttaṃ, taṃ andhakaraṭṭhe pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vutta’’nti.

Iminā pana vacanena ‘‘andhakaṭṭhakathā andhakaraṭṭhikehi therehi katā’’ti pākaṭā hoti, ācariyabuddhaghosopi ca andhakaṭṭhakathāya sandhāyabhāsitampi tandesikagabbhapāḷisannivesākārampi suṭṭhu jānāti, tasmā tandesiko na hotīti na sakkā vattunti.

Tathā imassapi visuddhimaggassa nigamane – ‘‘moraṇḍakheṭakavattabbenā’’ti vuttaṃ. Ettha ca kheṭoti padassa gāmoti vā, jānapadānaṃ kassakānaṃ nivāsoti vā, khuddakanagaranti vā tayo atthā sakkatābhidhāne pakāsitā, dakkhiṇaindiyaraṭṭhesu ca yāvajjatanāpi gāmo kheḍāti voharīyati. Tasmā moraṇḍavhaye kheṭe jāto moraṇḍakheṭako, moraṇḍakheṭako iti vattabbo moraṇḍakheṭakavattabbo, tena moraṇḍakheṭakavattabbenāti vacanatthaṃ katvā ‘‘moraṇḍagāme jātoti vattabbena therenā’’ti attho gahetabbo. Idāni pana dakkhiṇaindiyaraṭṭhe guntājanapade nāgārajunakoṇḍato ekapaṇṇāsamilamatte (51) amaravatito ca aṭṭhapaṇṇāsamilamatte (58) padese kotanemalipurīti ca gundalapallīti ca voharitaṃ ṭhānadvayamatthi, tattha ca bahūni buddhasāsanikaporāṇasantakāni diṭṭhāni, nemalīti telaguvohāro ca morassa, gundalu iti ca aṇḍassa, tasmā taṃ ṭhānadvayameva pubbe moraṇḍakheṭoti voharito ācariyabuddhaghosassa jātigāmo bhaveyyāti porāṇaṭṭhānagavesīhi gahito. Yasmā panetaṃ ‘‘moraṇḍakheṭakavattabbenā’’ti padaṃ ‘‘moraṇḍagāmajātenā’’ti padaṃ viya pāḷinayānucchavikaṃ na hoti, aññehi ca bahūhi visesanapadehi ekato aṭṭhatvā visesyapadassa pacchato visuṃ ṭhitaṃ, āgamaṭṭhakathādīsu ca na dissati, tasmā etaṃ kenaci taṃkālikena ācariyassa jātiṭṭhānaṃ sañjānantena pakkhittaṃ viya dissatīti.

Imesu pana tīsu ‘‘ācariyabuddhaghoso bodhimaṇḍasamīpe jātoti ca marammaraṭṭhikoti ca dakkhiṇaindiyaraṭṭhiko’’ti ca vuttavacanesu pacchimameva balavataraṃ hoti ācariyasseva vacananissitattā, tasmā tadeva nissāya ācariyabuddhaghosattherassa uppatti evaṃ veditabbā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app