7. Chaanussatiniddesavaṇṇanā

1. Buddhānussatikathāvaṇṇanā

123.Asubhānantaranti asubhakammaṭṭhānānantaraṃ. Anussatīsūti anussatikammaṭṭhānesu. ‘‘Anu anu sati anussatī’’ti imamatthaṃ dassetuṃ ‘‘punappunaṃ uppajjanato’’ti vatvā na ettha anu-saddayogena sati-saddo atthantaravācakoti dassetuṃ ‘‘satiyeva anussatī’’ti vuttaṃ. Tena nāyamanu-saddo ‘‘upalabbhatī’’tiādīsu upa-saddo viya anatthako, nāpi ‘‘sañjānanaṃ pajānana’’ntiādīsu saṃ-saddādayo viya atthantaradīpakoti dasseti. ‘‘Pavattitabbaṭṭhānamhiyeva vā pavattattā’’ti iminā ca anussatiyā anussaritabbānurūpatā vuttā hotīti pavattakasseva anurūpataṃ dassetuṃ ‘‘kulaputtassa anurūpā’’ti vuttaṃ, saddhāpabbajitassa vā kulaputtassa. Anurūpatā nāma pavattitabbaṭṭhānassa anurūpatāya eva hotīti pavattakasseva anurūpatā vuttā, na ubhayassa. Anurūpāti ca yuttāti attho. Buddhanti ye guṇe upādāya bhagavati ‘‘buddho’’ti paññatti, te guṇe ekajjhaṃ gahetvā vuttaṃ. Tenāha ‘‘buddhaguṇārammaṇāya satiyā etamadhivacana’’nti. Ārabbhāti ālambitvā. Dhammanti pariyattidhammena saddhiṃ navavidhampi lokuttaradhammaṃ. Nanu ca nibbānaṃ visuṃ kammaṭṭhānabhāvena vakkhati? Kiñcāpi vakkhati, dhammabhāvasāmaññena pana maggaphalehi saddhiṃ idha pāḷiyā saṅgahitattā tassāpi dhammānussatikammaṭṭhāne gahaṇaṃ daṭṭhabbaṃ, asaṅkhatāmatādibhāvena pana maggaphalehi visiṭṭhatāya tassa visuṃ kammaṭṭhānabhāvena gahaṇaṃ kataṃ. Sīlānussatiādīnaṃ pana tissannaṃ anussatīnaṃ visuṃ kammaṭṭhānabhāvena gahaṇaṃ yogāvacarassa attano eva sīlassa cāgassa saddhādīnañca anussatiṭṭhānabhāvena gahetabbattā. Rūpakāyaṃ gatāti attano karajakāyaṃ ārabbha ārammaṇakaraṇavasena pavattā. Kāyeti kāye visayabhūte. Koṭṭhāsanimittārammaṇāyāti kesādikoṭṭhāsesu paṭikkūlanimittārammaṇāya. Ito purimāsu sattasu anussatīsu natthi nimittuppatti , idha atthīti dassanatthaṃ nimitta-ggahaṇaṃ. Tathā assāsapassāsanimittārammaṇāyāti etthāpi. Upasamanti sabbasaṅkhārūpasamaṃ, nibbānanti attho.

124. Avecca buddhaguṇe yāthāvato ñatvā uppanno pasādo aveccappasādo, ariyamaggena āgatappasādo, taṃsadisopi vā yo diṭṭhigatavātehi acalo asampakampiyo, tena samannāgatena. Tādisassa buddhānussatibhāvanā ijjhati, na itarassa. Patirūpasenāsaneti yathāvuttaaṭṭhārasadosavajjite pañcaṅgasamannāgate senāsane. Rahogatenāti rahasi gatena. Tena kāyavivekaṃ dasseti. Paṭisallīnenāti nānārammaṇato paṭisallīnena, bahiddhā puthuttārammaṇato paṭikkamāpetvā kammaṭṭhāne sallīnena, susiliṭṭhacittenāti attho. Evanti imāya pāḷiyā āgatanayena.

So bhagavāti ettha soti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti patthaṭakittisaddo, so. Bhagavāti idaṃ satthu nāmakittanaṃ. Tathā hi vuttaṃ ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 198, 210; cūḷani. ajitamāṇavapucchāniddesa 2). Parato pana bhagavāti guṇakittanaṃ. Arahantiādīsu navasu ṭhānesu paccekaṃ itipi-saddaṃ yojetvā buddhaguṇā anussaritabbāti dassento ‘‘itipi arahaṃ…pe… itipi bhagavāti anussaratī’’ti āha. ‘‘Itipetaṃ bhūtaṃ itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya iti-saddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho. Tena nesaṃ bahubhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni bhāventena cittassa sammukhībhūtāni kātabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha.

125. Dūratā nāma āsannatā viya upādāyupādāya vuccatīti paramukkaṃsagataṃ dūrabhāvaṃ dassento ‘‘suvidūravidūre’’ti āha, suṭṭhu vidūrabhāveneva vidūreti attho. Sā panassa kilesato dūratā tesaṃ sabbaso pahīnattāti dassento āha ‘‘maggena kilesānaṃ viddhaṃsitattā’’ti. Nanu aññesampi khīṇāsavānaṃ te pahīnā evāti anuyogaṃ manasi katvā vuttaṃ ‘‘savāsanāna’’nti. Na hi bhagavantaṃ ṭhapetvā aññe saha vāsanāya kilese pahātuṃ sakkonti , etena aññehi asādhāraṇaṃ bhagavato arahattanti dassitaṃ hoti. Kā panāyaṃ vāsanā nāma? Pahīnakilesassāpi appahīnakilesassa payogasadisapayogahetubhūto kilesanihito sāmatthiyaviseso āyasmato pilindavacchassa (pārā. 621) vasalasamudācāranimittaṃ viya. Kathaṃ pana ‘‘ārakā’’ti vutte ‘‘kilesehī’’ti ayamattho labbhatīti? Sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa anupayojetabbato, ‘‘ārakāssa honti pāpakā akusalā dhammā’’tiādīni (ma. ni. 1.434) suttapadānettha udāharitabbāni. Ārakāti cettha ā-kārassa rassattaṃ, ka-kārassa ca ha-kāraṃ, sānusāraṃ katvā niruttinayena ‘‘araha’’nti padasiddhi veditabbā. Vuttamevatthaṃ sukhaggahaṇatthaṃ ‘‘so tato ārakā nāmā’’ti gāthābandhamāha. Tattha samañjanasīlo samaṅgī, na samaṅgitā asamaṅgitā asamannāgamo asahavuttitā.

126. Anatthacaraṇena kilesā eva arayoti kilesārayo. ‘‘Arīnaṃ hatattā arihā’’ti vattabbe niruttinayena ‘‘araha’’nti vuttaṃ.

127. Yañcetaṃ saṃsāracakkanti sambandho. Rathacakkassa nābhi viya mūlāvayavabhūtaṃ anto, bahi ca samavaṭṭhitaṃ avijjābhavataṇhāmayaṃ dvayanti vuttaṃ ‘‘avijjābhavataṇhāmayanābhī’’ti. Nābhiyā, nemiyā ca sambandhā arasadisā paccayaphalabhūtehi avijjātaṇhājarāmaraṇehi sambandhā puññādisaṅkhārāti vuttaṃ ‘‘puññādiabhisaṅkhārāra’’nti. Tattha tattha bhave pariyantabhāvena pākaṭaṃ jarāmaraṇanti taṃ nemiṭṭhāniyaṃ katvā āha ‘‘jarāmaraṇanemī’’ti. Yathā ca rathacakkapavattiyā padhānakāraṇaṃ akkho, evaṃ saṃsāracakkapavattiyā āsavasamudayoti āha ‘‘āsavasamudayamayena akkhena vijjhitvā’’ti. Āsavā eva avijjādīnaṃ kāraṇattā āsavasamudayo. Yathāha ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103). Vipākakaṭattārūpappabhedo kāmabhavādiko tibhavo eva ratho, tasmiṃ tibhavarathe. Attano paccayehi samaṃ, sabbaso vā ādito paṭṭhāya yojitanti samāyojitaṃ. Ādirahitaṃ kālaṃ pavattatīti katvā anādikālappavattaṃ.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. (dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199) –

Evaṃ vuttasaṃsārova saṃsāracakkaṃ. Anenāti bhagavatā. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne, kāle vā. Vīriyapādehīti saṃkilesavodānapakkhiyesu sannirumbhanasannikkhipanakiccatāya dvidhā pavattehi attano vīriyasaṅkhātehi pādehi. Sīlapathaviyanti patiṭṭhaṭṭhena sīlameva pathavī, tassaṃ. Patiṭṭhāyāti sampādanavasena patiṭṭhahitvā. Saddhāhatthenāti anavajjadhammādānasādhanato saddhāva hattho, tena. Kammakkhayakaranti kāyakammādibhedassa sabbassapi kammassa khayakaraṇato kammakkhayakaraṃ. Ñāṇapharasunti samādhisilāyaṃ sunisitamaggañāṇapharasuṃ gahetvā.

128. Evaṃ ‘‘arānaṃ hatattā’’ti ettha vuttaaraghāte saṃsāraṃ cakkaṃ viya cakkanti gahetvā atthayojanaṃ katvā idāni paṭiccasamuppādadesanākkamenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha anamataggaṃ saṃsāravaṭṭanti anu anu amataggaṃ aviññātakoṭikaṃ saṃsāramaṇḍalaṃ. Sesā dasa dhammā saṅkhārādayo jātipariyosānā arā. Kathaṃ? Nābhiyā avijjāya mūlato, nemiyā jarāmaraṇena antato sambandhattāti dassento āha ‘‘avijjāmūlakattā jarāmaraṇapariyantattā cā’’ti. Dukkhādīsūti dukkhasamudayanirodhamaggesu. Tattha dukkhe aññāṇaṃ tadantogadhattā, tappaṭicchādanato ca, sesesu paṭicchādanatova. Dukkhanti cettha dukkhaṃ ariyasaccaṃ adhippetanti taṃ kāmabhavādivasena tidhā bhinditvā tathā tappaṭicchādikaṃ avijjaṃ, avijjādipaccaye tīsu bhavesu saṅkhārādike ca paṭipāṭiyā dassento ‘‘kāmabhave ca avijjā’’tiādimāha. Tattha kāmabhave avijjāti kāmabhave ādīnavappaṭicchādikā avijjā. Rūpabhave arūpabhave avijjāti etthāpi eseva nayo. Kāmabhave saṅkhārānanti kāmabhūmipariyāpannānaṃ saṅkhārānaṃ, kāmabhave vā nipphādetabbā ye saṅkhārā, tesaṃ kāmabhavūpapattinibbattakasaṅkhārānanti attho. Paccayo hotīti puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena ceva upanissayapaccayena cāti dvidhā paccayo hoti. Apuññābhisaṅkhāresu sahajātassa sahajātādivasena , asahajātassa anantarasamanantarādivasena, nānantarassa pana ārammaṇavasena ceva upanissayavasena ca paccayo hoti. Arūpabhave saṅkhārānanti āneñjābhisaṅkhārānaṃ . Paccayo hoti upanissayavaseneva. Imasmiṃ panatthe ettha vitthāriyamāne atippapañco hoti, sayameva ca parato āgamissatīti na naṃ vitthārayāma.

Tiṇṇaṃ āyatanānanti cakkhusotamanāyatanānaṃ. Ekassāyatanassāti manāyatanassa. Iminā nayena phassādīnampi vibhāgo veditabbo. Tattha tattha sā sā taṇhāti rūpataṇhādibhedā tattha tattha kāmabhavādīsu uppajjanakā taṇhā.

Taṇhādimūlikā kathā atisaṃkhittāti taṃ, upādānabhave ca vibhajitvā vitthāretvā dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha ‘‘kāme paribhuñjissāmī’’ti iminā kāmataṇhāpavattimāha. Tathā ‘‘saggasampattiṃ anubhavissāmī’’tiādīhi. Sā pana taṇhā yasmā bhusamādānavasena pavattamānā kāmupādānaṃ nāma hoti, tasmā vuttaṃ ‘‘kāmupādānapaccayā’’ti. Tathevāti kāmupādānapaccayā eva.

Brahmalokasampattinti rūpībrahmaloke sampattiṃ. ‘‘Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā’’ti (mahāni. 1; cūḷani. ajitamāṇavapucchāniddesa 8 thoka visadisaṃ) vacanato bhavarāgopi kāmupādānamevāti katvā ‘‘kāmupādānapaccayā eva mettaṃ bhāvetī’’tiādi vuttaṃ. Sesupādānamūlikāsupīti etthāyaṃ yojanā – idhekacco ‘‘natthi paro loko’’ti natthikadiṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādi vuttanayena yojetabbaṃ. Aparo ‘‘asukasmiṃ sampattibhave attā ucchijjatī’’ti ucchedadiṭṭhiṃ gaṇhāti, so tatrūpapattiyā kāyena sucaritaṃ caratītiādi vuttanayeneva yojetabbaṃ. Aparo ‘‘rūpī manomayo hutvā attā ucchijjatī’’ti rūpūpapattiyā maggaṃ bhāveti. Bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Aparo ‘‘arūpabhave uppajjitvā attā ucchijjatī’’ti arūpūpapattiyā maggaṃ bhāveti. Bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Etāhiyeva attavādupādānamūlikāpi yojanā saṃvaṇṇitāti daṭṭhabbaṃ. Evaṃ diṭṭhadhammanibbānavādavasenāpi yojanā veditabbā. Aparo ‘‘sīlena suddhī’’ti ‘‘asuddhimaggaṃ suddhimaggo’’ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādinā sabbaṃ vuttanayeneva yojetabbaṃ.

Idāni yvāyaṃ saṃsāracakkaṃ dassentena ‘‘kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotī’’tiādinā avijjādīnaṃ paccayabhāvo, saṅkhārādīnaṃ paccayuppannabhāvo ca dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento ‘‘evaṃ aya’’ntiādimāha. Tattha yathā saṅkhārā hetunibbattā, evaṃ avijjāpi kāmāsavādinā sahetukā evāti āha ‘‘ubhopete hetusamuppannā’’ti. Paccayapariggaheti nāmarūpassa paccayānaṃ avijjādīnaṃ paricchijja gahaṇe, nipphādetabbe bhummaṃ. Paññāti kaṅkhāvitaraṇavisuddhisaṅkhātā pakārato jānanā. Dhammaṭṭhitiñāṇanti paṭiccasamuppādāvabodho. Idañca dhammaṭṭhitiñāṇaṃ yasmā addhāttaye kaṅkhāmalavitaraṇavasena pavattati, tasmā ‘‘atītampi addhāna’’ntiādi vuttaṃ. Eteneva nayenāti etena ‘‘avijjā hetū’’tiādinā avijjāyaṃ vuttena nayena. ‘‘Saṅkhārā hetu, viññāṇaṃ hetusamuppanna’’ntiādinā (paṭi. ma. 1.46) sabbapadāni vitthāretabbāni.

Saṃkhippanti ettha avijjādayo, viññāṇādayo cāti saṅkhepo, hetu, vipāko ca. Hetu vipākoti vā saṃkhippatīti saṅkhepo, avijjādayo viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ. Te pana saṅkhepā atīte hetu, etarahi vipāko, etarahi hetu, āyatiṃ vipākoti evaṃ kālavibhāgena cattāro jātā. Tenāha ‘‘purimasaṅkhepo cettha atīto addhā’’tiādi. Saṅkhepa-saddo vā bhāgādhivacananti atīto hetubhāgo paṭhamo saṅkhepo. Esa nayo sesesupi. Taṇhupādānabhavā gahitāva honti kilesakammabhāvasāmaññato, tehi vinā avijjāsaṅkhārānaṃ sakiccākaraṇato ca. Kammaṃ taṇhā ca tassa sahakārīkāraṇaṃ hutvā vaṭṭanatthena kammavaṭṭaṃ.

Viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ jātijarābhaṅgāvatthā ‘‘jātijarāmaraṇa’’nti vuttāti āha ‘‘jātijarāmaraṇāpadesenaviññāṇādīnaṃniddiṭṭhattā’’ti. Imeti viññāṇādayo. Āyatiṃ vipākavaṭṭaṃ paccuppannahetuto bhāvīnaṃ anāgatānaṃ gahitattā. Teti avijjādayo. Ākāratoti sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā, tato ākārato. Vīsatividhā honti atītehetupañcakādibhedato.

Saṅkhāraviññāṇānaṃ antarā eko sandhīti hetuto phalassa avicchedappavattibhāvato hetuphalasambandhabhūto eko sandhi. Tathā bhavajātīnamantarā. Vedanātaṇhānamantarā pana phalato hetuno avicchedappavattibhāvato phalahetusambandhabhūto eko sandhi. Phalabhūtopi hi dhammo aññassa hetusabhāvassa dhammassa paccayo hotīti.

Itīti vuttappakāraparāmasanaṃ. Tenāha ‘‘catusaṅkhepa’’ntiādi. Sabbākāratoti idha vuttehi, avuttehi ca paṭiccasamuppādavibhaṅge (vibha. 225 ādayo), anantanayasamantapaṭṭhānādīsu ca āgatehi sabbehi ākārehi. Jānātīti avabujjhati. Passatīti dassanabhūtena ñāṇacakkhunā paccakkhato passati. Aññāti paṭivijjhatīti tesaṃyeva vevacanaṃ. Tanti taṃ jānanaṃ. Ñātaṭṭhenāti yathāsabhāvato jānanaṭṭhena. Pajānanaṭṭhenāti aniccādīhi pakārehi paṭivijjhanaṭṭhena.

Idāni yadatthamidaṃ bhavacakkaṃ idhānītaṃ, taṃ dassetuṃ ‘‘iminā’’tiādi vuttaṃ. Tattha te dhammeti te avijjādike dhamme. Yathābhūtaṃ ñatvāti mahāvajirañāṇena yāthāvato jānitvā. Nibbindanto balavavipassanāya virajjanto vimuccanto ariyamaggehi are hanīti yojanā. Tattha yadā bhagavā virajjati vimuccati, tadā are hanati nāma. Tato paraṃ pana abhisambuddhakkhaṇaṃ gahetvā vuttaṃ ‘‘hani vihani viddhaṃsesī’’ti.

129. Cakkavattino acetane cakkaratane uppanne tattheva loko pūjaṃ karoti, aññattha pūjāvisesā pacchijjanti, kimaṅgaṃ pana sammāsambuddhe uppanneti dassento ‘‘uppanne tathāgate’’tiādimāha. Ko pana vādo aññesaṃ pūjāvisesānanti yathāvuttato aññesaṃ amahesakkhehi devamanussehi kariyamānānaṃ nātiuḷārānaṃ pūjāvisesānaṃ arahabhāve kā nāma kathā. Atthānurūpanti arahattatthassa anurūpaṃ anvatthaṃ.

130.Asilokabhayenāti akittibhayena. Raho pāpaṃ karonti ‘‘mā naṃ koci jaññā’’ti esa bhagavā na kadāci karoti pāpahetūnaṃ bodhimaṇḍe eva suppahīnattā. Aparo nayo – ārakāti arahaṃ, suvidūrabhāvatoicceva attho. Kuto pana suvidūrabhāvatoti? Ye abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tato eva appahīnarāgadosamohā ariyadhammassa akovidā ariyadhamme avinītā ariyadhammassa adassāvino appaṭipannā micchāpaṭipannā ca, tato suvidūrabhāvato. Vuttañhetaṃ bhagavatā –

‘‘Saṅghāṭikaṇṇecepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto maṃ na passatī’’ti (itivu. 92).

Yathāvuttapuggalā hi sacepi sāyaṃ pātaṃ satthu santikāvacarāva siyuṃ, na te tāvatā ‘‘satthu santikā’’ti vattabbā, tathā satthāpi nesaṃ. Iti asappurisānaṃ ārakā dūreti arahaṃ.

‘‘Sammā na paṭipajjanti, ye nihīnāsayā narā;

Ārakā tehi bhagavā, dūre tenārahaṃ mato’’ti.

Tathā ārakāti arahaṃ, āsannabhāvatoti attho. Kuto pana āsannabhāvatoti? Ye bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tato eva pahīnarāgadosamohā ariyadhammassa kovidā ariyadhamme suvinītā ariyadhammassa dassāvino sammāpaṭipannā, tato āsannabhāvato. Vuttampi cetaṃ bhagavatā –

‘‘Yojanasate cepi me, bhikkhave, bhikkhu vihareyya, so ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo. Atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

Tathārūpā hi puggalā satthu yojanasahassantarikāpi honti, na tāvatā te ‘‘satthu dūracārino’’ti vattabbā, tathā satthāpi nesaṃ. Iti sappurisānaṃ ārakā āsanneti arahaṃ.

Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

Ārakā tehi āsanne, tenāpi arahaṃ jino.

Ye ime rāgādayo pāpadhammā yasmiṃ santāne uppajjanti, tassa diṭṭhadhammikampi samparāyikampi anatthaṃ āvahanti. Nibbānagāminiyā paṭipadāya ekaṃseneva ujuvipaccanīkabhūtā ca, te attahitaṃ, parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā pahātabbāti rahā nāma, te ca yasmā bhagavato bodhimūleyeva ariyamaggena sabbaso pahīnā samucchinnā. Yathāha –

‘‘Tathāgatassa kho, brāhmaṇa, rāgo pahīno doso moho, sabbepi pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti (pārā. 9-10 atthato samānaṃ).

Tasmā sabbaso na santi etassa rahāti arahoti vattabbe okārassa sānusāraṃ a-kārādesaṃ katvā ‘‘araha’’nti vuttaṃ.

Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato.

Ye te sabbaso pariññātakkhandhā pahīnakilesā bhāvitamaggā sacchikatanirodhā arahanto khīṇāsavā, ye ca sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, ye ca parisuddhapayogā kalyāṇajjhāsayā saddhāsīlasutādiguṇasampannā puggalā, tehi na rahitabbo na pariccajitabbo, te ca bhagavatāti arahaṃ. Tathā hi ariyapuggalā satthārā diṭṭhadhammassa paccakkhakaraṇato satthu dhammasarīrena avirahitā eva honti. Yathāha āyasmā piṅgiyo –

‘‘Passāmi naṃ manasā cakkhunāva,

Rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṃ,

Teneva maññāmi avippavāsaṃ.

‘‘Saddhā ca pīti ca mano sati ca,

Nāpentime gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño,

Sa tena teneva natohamasmī’’ti. (su. ni. 1148-1149);

Teneva ca te aññaṃ satthāraṃ na uddisanti. Yathāha –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyyāti netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.276).

Kalyāṇaputhujjanāpi yebhuyyena satthari niccalasaddhā eva honti. Iti suppaṭipannehi purisavisesehi avirahitabbato, tesañca avirahanato na santi etassa rahā pariccajanakā, natthi vā etassa raho sādhūhi pariccajitabbatāti arahaṃ.

‘‘Ye sacchikatasaddhammā, ariyā suddhagocarā;

Na tehi rahito hoti, nātho tenārahaṃ mato’’ti.

Rahoti ca gamanaṃ vuccati, bhagavato ca nānāgatīsu paribbhamanasaṅkhātaṃ saṃsāre gamanaṃ natthi kammakkhayakarena ariyamaggena bodhimūleyeva sabbaso sasambhārassa kammavaṭṭassa viddhaṃsitattā. Yathāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Evaṃ natthi etassa rahogamanaṃ gatīsu paccājātītipi arahaṃ.

Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato.

Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ araha-saddaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇo yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Tathā hesa anuttarena sīlena anuttarena samādhinā anuttarāya paññāya anuttarāya vimuttiyā asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggaloti evaṃ tasmiṃ tasmiṃ guṇe vibhajitvā vuccamāne paṇḍitapurisehi devehi brahmehi bhagavatā vā pana pariyosāpetuṃ asakkuṇeyyarūpo. Iti pāsaṃsattāpi bhagavā arahaṃ.

Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo.

Evaṃ sabbathāpi –

‘‘Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jino’’ti.

131.Sammāti aviparītaṃ. Sāmanti sayameva. Sambuddhoti hi ettha saṃ-saddo ‘‘saya’’nti etassa atthassa bodhako daṭṭhabbo. Sabbadhammānanti anavasesānaṃ ñeyyadhammānaṃ. Kathaṃ panettha sabbadhammāvabodho labbhatīti? Ekadesassa aggahaṇato. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati yathā ‘‘dikkhito na dadātī’’ti. Evañca katvā atthavisesānapekkhā kattari eva buddhasaddasiddhi veditabbā kammavacanicchāya abhāvato. ‘‘Sammā sāmaṃ buddhattā sammāsambuddho’’ti ettakameva hi idha saddato labbhati, ‘‘sabbadhammāna’’nti pana atthato labbhamānaṃ gahetvā vuttaṃ. Na hi bujjhanakiriyā avisayā yujjati.

Idāni tassā visayaṃ ‘‘sabbadhamme’’ti sāmaññato vuttaṃ vibhajitvā dassetuṃ ‘‘abhiññeyye dhamme’’tiādi vuttaṃ. Tattha abhiññeyyeti abhivisiṭṭhena ñāṇena jānitabbe. Ke pana teti? Catusaccadhamme. Abhiññeyyato buddhoti abhiññeyyabhāvato bujjhi. Pubbabhāge vipassanāpaññāya, adhigamakkhaṇe maggapaññāya, aparabhāge sabbaññutaññāṇādīhi aññāsīti attho. Ito paresupi eseva nayo. Pariññeyye dhammeti dukkhaṃ ariyasaccamāha. Pahātabbeti samudayapakkhiye. Sacchikātabbeti nibbānaṃ sandhāyāha. Bahuvacananiddeso pana sopādisesādikaṃ pariyāyasiddhaṃ bhedaṃ gahetvā kato, uddeso vā ayaṃ catusaccadhammānanti. Tathā hi vakkhati ‘‘cakkhuṃ dukkhasacca’’ntiādi. Uddeso ca avinicchitatthaparicchedassa dhammassa vasena karīyati. Uddesena hi uddisiyamānānaṃ dhammānaṃ atthitāmattaṃ vuccati, na paricchedoti aparicchedena bahuvacanena vuttaṃ yathā ‘‘appaccayā dhammā, asaṅkhatā dhammā’’ti (dha. sa. dukamātikā 7-8). Sacchikātabbeti vā phalavimuttīnampi gahaṇaṃ, na nibbānassevāti bahuvacananiddeso kato. Evañca bhāvetabbeti ettha jhānānampi gahaṇaṃ daṭṭhabbaṃ.

Gāthāyaṃ bhāvetabbañcāti ettha ca-saddo avuttasamuccayattho, tena sacchikātabbassa gahaṇaṃ veditabbaṃ. Tasmā buddhosmīti yasmā cattāri saccāni mayā buddhāni, saccavinimuttañca kiñci ñeyyaṃ natthi, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho.

132. Evaṃ saccavasena sāmaññato vuttamatthaṃ dvārārammaṇehi saddhiṃ dvārappavattadhammehi, khandhādīhi ca saccavaseneva vibhajitvā dassetuṃ ‘‘api cā’’tiādi āraddhaṃ. Tattha mūlakāraṇabhāvenāti santesupi avijjādīsu aññesu kāraṇesu tesampi mūlabhūtakāraṇabhāvena. Taṇhā hi kammassa vicittabhāvahetuto, sahāyabhāvūpagamanato ca dukkhavicittatāya padhānakāraṇaṃ. Samuṭṭhāpikāti uppādikā. Purimataṇhāti purimabhavasiddhā taṇhā. Ubhinnanti cakkhussa , taṃsamudayassa ca. Appavattīti appavattinimittaṃ. Nirodhapajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāti ‘‘cakkhuṃ cakkhusamudayo’’tiādinā ekekakoṭṭhāsaniddhāraṇena . Taṇhāyapi pariññeyyabhāvasabbhāvato, upādānakkhandhantogadhattā ca dukkhasaccasaṅgahaṃ dassetuṃ ‘‘rūpataṇhādayo cha taṇhākāyā’’ti vuttaṃ.

Kasiṇānīti kasiṇajjhānāni. Dvattiṃsākārāti dvattiṃsa koṭṭhāsā, tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavādayo tayo, saññībhavādayo tayo, ekavokārabhavādayo tayoti nava bhavā. Cattāri jhānānīti aggahitārammaṇavisesāni cattāri rūpāvacarajjhānāni, vipākajjhānānaṃ vā etaṃ gahaṇaṃ. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhā samuṭṭhāpikā purimataṇhāti veditabbā. Kiriyadhammānaṃ pana yattha te tassa attabhāvassa kāraṇabhūtā.

Anubuddhoti bujjhitabbadhammassa anurūpato buddho. Tenāti tasmā. Yasmā sāmaññato, visesato ca ekekapaduddhārena sabbadhamme buddho, tasmā vuttaṃ. Kinti āha ‘‘sammā sāmañca sabbadhammānaṃ buddhattā’’ti, sabbassapi ñeyyassa sabbākārato aviparītaṃ sayameva abhisambuddhattāti attho. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhappaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā ‘‘cha asādhāraṇañāṇāni buddhañāṇānī’’ti (paṭi. ma. mātikā 1.73) vacanaṃ virujjheyyāti? Na virujjhati, visayapavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya ‘‘anāvaraṇañāṇa’’nti vuttaṃ. Yathāha paṭisambhidāyaṃ ‘‘sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi (paṭi. ma. 1.119). Tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā, asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ na pavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ. Tassa cādhigamena bhagavā ‘‘sabbaññū, sabbavidū, sammāsambuddho’’ti ca vuccati na sakiṃyeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ ‘‘buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti? Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ, asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te ‘sabbavidū’ti vuccanti, evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosānātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā. Tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattati? Evampi na yujjati. Na hi jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati, apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā ‘sesepi eva’nti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānikaṃ saṃsayābhāvato. Saṃsayānubaddhaṃ hi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthāvisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā ‘‘sesepi eva’’nti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti.

Atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā ? Avisayavicāraṇabhāvato. Vuttaṃ hetaṃ bhagavatā ‘‘buddhavisayo, bhikkhave, acinteyyo na cintetabbo. Yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃkiñci bhagavatā ñātuṃ icchitaṃ sakalaṃ, ekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato. Ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhappaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā’’ti vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkaggahaṇavirahitattā paccakkhameva.

Nanu ca etasmiṃ pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā. Tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ. Vuttañhetaṃ ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Evamekajjhaṃ, visuṃ, sakiṃ, kamena vā icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho.

133.Vijjāhīti ettha vindiyaṃ vindatīti vijjā, yāthāvato upalabbhatīti attho. Attano vā paṭipakkhassa vijjhanaṭṭhena vijjā, tamokkhandhādikassa padālanaṭṭhenāti attho. Tato eva attano visayassa viditakaraṇaṭṭhenapi vijjā. Sampannattāti samannāgatattā, paripuṇṇattā vā, avikalattāti attho. Tissannaṃ, aṭṭhannaṃ ca vijjānaṃ tattha tattha sutte gahaṇaṃ vineyyajjhāsayavasenāti daṭṭhabbaṃ. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Ye sandhāya vuttaṃ ‘‘idha bhikkhu saddho hotī’’tiādi (a. ni. 10.11). Cattāri jhānānīti yāni kānici cattāri rūpāvacarajjhānāni.

Kasmā panettha sīlādayo pannaraseva ‘‘caraṇa’’nti vuttāti codanaṃ sandhāyāha ‘‘imeyeva hī’’tiādi . Tena tesaṃ sikkhattayasaṅgahato nibbānupagamane ekaṃsato sādhanabhāvamāha. Idāni tadatthasādhanāya āgamaṃ dassento ‘‘yathāhā’’tiādimāha. Bhagavātiādi vuttassevatthassa nigamanavasena vuttaṃ.

Nanu cāyaṃ vijjācaraṇasampadā sāvakesupi labbhatīti? Kiñcāpi labbhati, na pana tathā, yathā bhagavatoti dassetuṃ ‘‘tattha vijjāsampadā’’tiādi vuttaṃ. Caraṇadhammapariyāpannattā karuṇābrahmavihārassa, so cettha mahaggatabhāvappattā sādhāraṇabhāvoti āha ‘‘caraṇasampadā mahākāruṇikataṃ pūretvā ṭhitā’’ti. Yathā sattānaṃ anatthaṃ parivajjetvā atthe niyojanaṃ paññāya vinā na hoti, evaṃ nesaṃ atthānatthajānanaṃ satthu karuṇāya vinā na hotīti ubhayampi ubhayattha sakiccakameva siyā. Yattha pana yassā padhānabhāvo, taṃ dassetuṃ ‘‘so sabbaññutāyā’’tiādi vuttaṃ. Tattha yathā taṃ vijjācaraṇasampannoti yathā aññopi vijjācaraṇasampanno, tena vijjācaraṇasampannassevāyaṃ āveṇikā paṭipattīti dasseti. Sā panāyaṃ satthu vijjācaraṇasampadā sāsanassa niyyānikatāya sāvakānaṃ sammāpaṭipattiyā ekantakāraṇanti dassetuṃ ‘‘tenassā’’tiādi vuttaṃ. Taṃ suviññeyyameva.

Ettha ca vijjāsampadāya satthu paññāmahattaṃ pakāsitaṃ hoti, caraṇasampadāya karuṇāmahattaṃ. Tesu paññāya bhagavato dhammarajjappatti, karuṇāya dhammasaṃvibhāgo. Paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ. Paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhapatikārārambho. Paññāya parinibbānābhimukhabhāvo, karuṇāya tadadhigamo. Paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ. Paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati. Tathā karuṇāya paresaṃ abhiṃsāpanaṃ , paññāya sayaṃ parehi abhāyanaṃ. Karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo. Tena attahitāya paṭipannādīsu catūsu puggalesu catutthapuggalabhāvo siddho hoti. Tathā karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya cassa ninnatābhāvo, paññāya unnamābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho paññānugatattā na ca na sabbattha virattacitto, paññāya sabbadhammesu virattacitto karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā bhagavato sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññavisodhitā paramavisuddhā guṇavisesā vijjācaraṇasampadāhi pakāsitāti daṭṭhabbaṃ.

134.Gamanampi hi gatanti vuccati ‘‘gate ṭhite’’tiādīsu (dī. ni. 1.214; 2.376). Sobhananti subhaṃ. Subhabhāvo visuddhatāya, visuddhatā dosavigamenāti āha ‘‘parisuddhamanavajja’’nti. Gamanañca nāma bahuvidhanti idhādhippetaṃ gamanaṃ dassento ‘‘ariyamaggo’’ti āha. So hi nibbānassa gati adhigamoti katvā ‘‘gataṃ, gamana’’nti ca vuccati. Idāni tasseva gahaṇe kāraṇaṃ dassetuṃ ‘‘tena hesā’’tiādi vuttaṃ. Khemaṃ disanti nibbānaṃ. Asajjamānoti paripanthābhāvena sugatigamanepi asajjanto saṅgaṃ akaronto, pageva itarattha. Atha vā ekāsane nisīditvā khippabhiññāvaseneva catunnampi maggānaṃ paṭiladdhabhāvato asajjamāno asajjanto gato. Yaṃ gamanaṃ gacchanto sabbamanatthaṃ apaharati, sabbañca anuttaraṃ sampattiṃ āvahati, tadeva sobhanaṃ nāma. Tena ca bhagavā gatoti āha ‘‘iti sobhanagamanattā sugato’’ti sobhanattho su-saddoti katvā.

Asundarānaṃ dukkhānaṃ saṅkhārappavattīnaṃ abhāvato accantasukhattā ekantato sundaraṃ nāma asaṅkhatā dhātūti āha ‘‘sundarañcesa ṭhānaṃ gato amataṃ nibbāna’’nti. Tenāha bhagavā ‘‘nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215; dha. pa. 203-204). Sammāti suṭṭhu. Suṭṭhu gamanañca nāma paṭipakkhena anabhibhūtassa gamananti āha ‘‘pahīne kilese puna apaccāgacchanto’’ti. Idañca sikhāppattaṃ sammāgamanaṃ, yāya āgamanīyapaṭipadāya siddhaṃ, sāpi sammāgamanamevāti evampi bhagavā sugatoti dassetuṃ ‘‘sammā vā gato’’tiādi vuttaṃ. Sammāpaṭipattiyāti sammāsambodhiyā sampāpane aviparītapaṭipattiyā. ‘‘Sabbalokassa hitasukhameva karonto’’ti etena mahābodhiyā paṭipadā avibhāgena sabbasattānaṃ sabbadā hitasukhāvahabhāveneva pavattatīti dasseti. ‘‘Sassataṃ ucchedanti ime ante anupagacchanto gato’’ti etena paṭiccasamuppādagatiṃ dasseti. ‘‘Kāmasukhaṃ attakilamathanti ime anupagacchanto gato’’ti etena ariyamaggagatiṃ dasseti.

Tatrāti yuttaṭṭhāne yuttasseva bhāsane nipphādetabbe, sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atthamukhena hi vācāya abhūtatā, bhūtatā vā. Atacchanti tasseva vevacanaṃ. Abhūtanti vā asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ aññathāsantaṃ. Anatthasañhitanti diṭṭhadhammikena, samparāyikena vā anatthena sañhitaṃ, anatthāvahaṃ. Na atthoti anattho, atthassa paṭipakkho, abhāvo ca, tena sañhitaṃ, pisuṇavācaṃ, samphappalāpañcāti attho. Evamettha catubbidhassāpi vacīduccaritassa saṅgaho daṭṭhabbo. Ettha ca paṭhamā vācā sīlavantaṃ ‘‘dussīlo’’ti, acaṇḍālādimeva ‘‘caṇḍālo’’tiādinā bhāsamānassa daṭṭhabbā. Dutiyā dussīlaṃ ‘‘dussīlo’’ti, caṇḍālādimeva ‘‘caṇḍālo’’tiādinā avinayena bhāsamānassa. Tatiyā nerayikādikassa nerayikādibhāvavibhāvanīkathā yathā ‘‘āpāyiko devadatto nerayiko’’tiādikā (cūḷava. 348). Catutthī ‘‘vedavihitena yaññavidhinā pāṇātipātādikataṃ sugatiṃ āvahatī’’ti lokassa byāmohanakathā. Pañcamī bhūtena pesuññūpasaṃhārādikathā. Chaṭṭhā yuttappattaṭṭhāne pavattitā dānasīlādikathā veditabbā. Evaṃ sammā gadattāti yathāvuttaṃ abhūtādiṃ vajjetvā bhūtaṃ tacchaṃ atthasañhitaṃ piyaṃ manāpaṃ tato eva sammā suṭṭhu gadanato sugato da-kārassa ta-kāraṃ katvā. Āpāthagamanamattena kassaci appiyampi hi bhagavato vacanaṃ piyaṃ manāpameva atthasiddhiyā lokassa hitasukhāvahattā.

Apica sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ bhaddakaṃ . Tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosarahitavilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ, ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitaṃ abhinīhārato yāva mahābodhi anavajjatāya, sattānaṃ hitasukhāvahatāya ca sobhanameva. Atha vā sayambhūñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato. Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. Tathā yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ hatthatale āmalakaṃ viya sammā paccakkhato gato abbhaññāsīti sugato.

135.Sabbathāti sabbappakārena. Yo yo loko yathā yathā veditabbo, tathā tathā. Te pana pakāre dassetuṃ ‘‘sabhāvato’’tiādi vuttaṃ. Tattha sabhāvatoti dukkhasabhāvato. Sabbo hi loko dukkhasabhāvo. Yathāha ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti (mahāva. 14; dī. ni. 2.387). Samudayatoti yato so samudeti, tato taṇhādito. Nirodhatoti yattha so nirujjhati, tato visaṅkhārato. Nirodhūpāyatoti yena vidhinā so nirodho pattabbo, tato ariyamaggato, ito aññassa pakārassa abhāvā.

Iti ‘‘sabbathā lokaṃ avedī’’ti vatvā tadatthasādhakaṃ suttaṃ dassento ‘‘yattha kho āvuso’’tiādimāha. Tattha ‘‘na jāyatī’’tiādinā ujukaṃ jātiādīni paṭikkhipitvā ‘‘na cavati na upapajjatī’’ti padadvayena aparāparaṃ cavanupapajjanāni paṭikkhipati. Keci pana ‘‘na jāyatītiādi gabbhaseyyakavasena vuttaṃ, itaraṃ opapātikavasenā’’ti vadanti. Tanti jātiādirahitaṃ. Gamanenāti padasā gamanena. Ñāteyyanti jānitabbaṃ. ‘‘Ñātāya’’nti vā pāṭho, ñātā ayaṃ nibbānatthikoti adhippāyo.

Kāmaṃ pādagamanena gantvā lokassantaṃ ñātuṃ, daṭṭhuṃ, pattuṃ vā na sakkā, apica parimitaparicchinnaṭṭhāne taṃ paññāpetvā dassemīti dassento ‘‘apicā’’tiādimāha. Tattha sasaññimhīti saññāsahite. Tato eva samanake saviññāṇake. Aviññāṇake pana utusamuṭṭhānarūpasamudāyamatte paññāpetuṃ na sakkāti adhippāyo. Lokanti khandhādilokaṃ. Lokanirodhanti tassa lokassa nirujjhanaṃ, nibbānameva vā. Adesampi hi taṃ yesaṃ nirodho, tesaṃ vasena upacārato, desatopi niddisīyati yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti (dī. ni. 2.401; ma. ni. 1.134; vibha. 204).

Gamanenāti pākatikagamanena. Lokassantoti saṅkhāralokassa anto antakiriyāhetubhūtaṃ nibbānaṃ. Kudācananti kadācipi. Apatvāti aggamaggena anadhigantvā. Pamocananti pamutti nissaraṇaṃ. Tasmāti yasmā lokassantaṃ apatvā vaṭṭadukkhato mutti natthi, tasmā. Haveti nipātamattaṃ. Lokavidūti sabhāvādito sabbaṃ lokaṃ jānanto. Sumedhoti sundarapañño. Lokantagūti pariññābhisamayena lokaṃ viditvā pahānābhisamayena lokantagū. Maggabrahmacariyavāsassa pariniṭṭhitattā vusitabrahmacariyo. Sabbesaṃ kilesānaṃ samitattā, catusaccadhammānaṃ vā abhisamitattā samitāvī. Nāsīsati na pattheti. Yathā imaṃ lokaṃ, evaṃ parañca lokaṃ appaṭisandhikattā.

136. Evaṃ yadipi lokavidutā anavasesato dassitā sabhāvato dassitattā, loko pana ekadeseneva vuttoti taṃ anavasesato dassetuṃ ‘‘apica tayo lokā’’tiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūho, santāno ca sattaloko. Rūpādīsu sattavisattatāya satto, lokīyanti ettha kusalākusalaṃ, tabbipāko cāti lokoti. Anindriyabaddhānaṃ rūpādīnaṃ samūho, santāno ca okāsaloko lokiyanti ettha tasā, thāvarā ca, tesañca okāsabhūtoti. Tadādhāratāya hesa ‘‘bhājanaloko’’tipi vuccati. Ubhayepi khandhā saṅkhāraloko paccayehi saṅkharīyanti, lujjanti palujjanti cāti. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhāra-saddo ‘‘ayamāhāro anuppannassa vā kāmacchandassa uppādāyā’’tiādīsu (saṃ. ni. 5.232) viya. Evaṃ hi ‘‘sabbe sattā’’ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammoti āha ‘‘āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti.

Yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānā desanāti nāyaṃ doso. Yathā aññatthāpi ‘‘ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā’’ti (a. ni. 10.27). Diṭṭhigatikānaṃ sassatādivasena ‘‘attā, loko’’ti ca parikappanā yebhuyyena sattavisayā, na saṅkhāravisayāti āha ‘‘sassato lokoti vā asassato lokoti vā āgataṭṭhāne sattaloko veditabbo’’ti.

Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti paribbhamanti. Disā bhanti virocamānāti tesaṃ paribbhamaneneva tā disā pabhassarā hutvā virocanti. Tāva sahassadhā lokoti tattakaṃ sahassappakāro okāsaloko, sahassalokadhātuyoti attho. ‘‘Tāva sahassavā’’ti vā pāṭho.

Tampīti taṃ tividhampi lokaṃ. Tathā hissa sabbathāpi viditoti sambandho. Eko lokoti ‘‘sabbe sattā āhāraṭṭhitikā’’ti yāya puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāma-ggahaṇena cettha nibbānassa aggahaṇaṃ, tassa alokasabhāvattā. Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphaladhammānampi lokatā āpajjatīti? Nāpajjati, pariññeyyānaṃ dukkhasaccadhammānaṃ idha ‘‘loko’’ti adhippetattā. Atha vā ‘‘na lujjati na palujjatī’’ti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Dasāyatanānīti dasa rūpāyatanāni.

Ettha ca ‘‘āhāraṭṭhitikā’’ti paccayāyattavuttitāvacanena saṅkhārānaṃ aniccatā. Tāya ca ‘‘yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15) vacanato dukkhānattatā ca pakāsitā hontīti tīṇipi sāmaññalakkhaṇāni gahitāni. Nāmanti cattāro arūpino khandhā, te ca atthato phassādayo. Rūpanti bhūtupādāyarūpāni, tāni ca atthato pathavīādayoti aviseseneva salakkhaṇato saṅkhārā gahitā. Taggahaṇeneva ye tesaṃ visesā kusalādayo, hetuādayo ca, tepi gahitā eva hontīti āha ‘‘iti ayaṃ saṅkhāralokopi sabbathā vidito’’ti.

Āgamma cittaṃ seti etthāti āsayo migāsayo viya. Yathā migo gocarāya gantvā paccāgantvā tattheva vanagahane sayatīti so tassa āsayo, evaṃ aññathā pavattitvāpi cittaṃ āgamma yattha seti, so tassa āsayoti vuccati. So pana sassatadiṭṭhiādivasena catubbidho. Vuttañca –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti.

Tattha sabbadiṭṭhīnaṃ sassatucchedadiṭṭhīhi saṅgahitattā sabbepi diṭṭhigatikā sattā imā eva dve diṭṭhiyo sannissitā. Yathāha ‘‘dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena atthitañca natthitañcā’’ti (saṃ. ni. 2.15). Atthitāti hi sassataggāho adhippeto, natthitāti ucchedaggāho. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ āsayo. Vivaṭṭanissitānaṃ pana suddhasattānaṃ anulomikā khanti, yathābhūtañāṇanti duvidho āsayo.

Āsayaṃ jānātīti catubbidhampi sattānaṃ āsayaṃ jānāti. Jānanto ca tesaṃ diṭṭhigatānaṃ, tesañca ñāṇānaṃ appavattikkhaṇepi jānāti. Vuttañhetaṃ –

‘‘Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti, kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti’’ādi (paṭi. ma. 1.113).

Appahīnabhāvena santāne anu anu sayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena nesaṃ kāraṇalābhe uppajjanārahataṃ dasseti. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Ke pana te? Rāgādayo satta anāgatā kilesā, atītā, paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi. Taṃ sattavidhaṃ anusayaṃ tassa tassa sattassa santāne paroparabhāvena pavattamānaṃ jānāti.

Caritanti sucaritaduccaritaṃ. Taṃ hi vibhaṅge (vibha. 814, 817) caritaniddese niddiṭṭhaṃ. Atha vā caritanti cariyā veditabbā. Tā pana rāgadosamohasaddhābuddhivitakkavasena cha mūlacariyā, tāsaṃ apariyanto antarabhedo, saṃsaggabhedo pana tesaṭṭhividho. Taṃ caritaṃ sabhāvato saṃkilesavodānato samuṭṭhānato phalato nissandatoti evamādinā pakārena jānāti.

Adhimutti ajjhāsayadhātu. Sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya hīnādhimuttikā sattā hīnādhimuttikeyeva sevanti, paṇītādhimuttikā ca paṇītādhimuttikeyeva. Sā ajjhāsayadhātu ajjhāsayasabhāvo adhimutti. Taṃ adhimuttiṃ jānāti ‘‘imassa adhimutti hīnā, imassa paṇītā’’ti, tatthāpi ‘‘imassa mudu, imassa mudutarā, imassa mudutamā’’tiādinā. Indriyānaṃ hi tikkhamudubhāvādinā yathārahaṃ adhimuttiyā tikkhamudubhāvādiko veditabbo. Tathā hi vuttaṃ sammohavinodanīyaṃ (vibha. aṭṭha. 818, 820) ‘‘heṭṭhā gahitāpi adhimutti idha sattānaṃ tikkhindriyamudindriyabhāvadassanatthaṃ puna gahitā’’ti.

Apparajaṃ akkhaṃ etesanti apparajakkhā, appaṃ vā rajaṃ paññāmaye akkhimhi etesanti apparajakkhā, anussadarāgādirajā sattā, te apparajakkhe. Mahārajakkheti etthāpi eseva nayo. Ussadarāgādirajā mahārajakkhā.

Tikkhindriyeti tikhiṇehi saddhādīhi indriyehi samannāgate. Mudindriyeti mudukehi saddhādīhi indriyehi samannāgate. Upanissayaindriyāni nāma idhādhippetāni. Svākāreti sundarākāre kalyāṇapakatike, vivaṭṭajjhāsayeti attho. Suviññāpayeti sammattaniyāmaṃ viññāpetuṃ sukare saddhe, paññavante ca. Bhabbe abhabbeti ettha bhabbeti kammāvaraṇakilesāvaraṇavipākāvaraṇarahite. Vuttavipariyāyena dvākāraduviññāpayābhabbā veditabbā. Ettha ca ‘‘imassa rāgarajo appo, imassa dosarajo appo’’tiādinā apparajakkhesu jānanaṃ veditabbaṃ. Sesesupi eseva nayo. Tasmāti yasmā bhagavā aparimāṇe satte āsayādito anavasesetvā jānāti, tasmā assa bhagavato sattalokopi sabbathā vidito.

Nanu ca sattesu pamāṇādipi jānitabbo atthīti? Atthi. Tassa pana jānanaṃ na nibbidāya virāgāya nirodhāyāti idha na gahitaṃ, bhagavato pana tampi suviditaṃ suvavatthāpitameva, payojanābhāvā desanaṃ nāruḷhaṃ. Tena vuttaṃ –

‘‘Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi ‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī’’’tiādi (saṃ. ni. 5.1121).

137. Okāsalokopi sabbathā viditoti sambandho. Cakkavāḷanti lokadhātu. Sā hi nemimaṇḍalasadisena cakkavāḷapabbatena samantato parikkhittattā ‘‘cakkavāḷa’’nti vuccati. Catutiṃsasatāni cāti catuadhikāni tiṃsasatāni, tīṇisahassāni, cattārisatāni cāti attho . Aḍḍhuḍḍhānīti upaḍḍhacatutthāni, tīṇisatāni, paññāsañcāti attho. Nahutānīti dasasahassāni. Saṅkhātāti kathitā. Saṇṭhitīti heṭṭhā, uparito cāti sabbaso ṭhiti.

Evaṃ saṇṭhiteti evamavaṭṭhite. Etthāti cakkavāḷe. Accuggato tāvadevāti tattakameva caturāsīti yojanasahassāniyeva ubbedho . Na kevalaṃ cettha ubbedhova, atha kho āyāmavitthārāpissa tattakāyeva. Vuttañhetaṃ –

‘‘Sineru, bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsīti yojanasahassāni vitthārenā’’ti (a. ni. 7.66).

Tatoti sinerussa heṭṭhā, upari ca vuttappamāṇato. Upaḍḍhupaḍḍhenāti upaḍḍhena upaḍḍhena. Idaṃ vuttaṃ hoti – dvācattālīsa yojanasahassāni samudde ajjhogāḷho tattakameva ca upari uggato yugandharapabbato, ekavīsa yojanasahassāni samudde ajjhogāḷho tattakameva ca upari uggato īsadharo pabbatoti iminā nayena sesesupi upaḍḍhupaḍḍhapamāṇatā veditabbā. Yathā mahāsamuddo yāva cakkavāḷapādamūlā anupubbaninno, evaṃ yāva sinerupādamūlāti heṭṭhā sinerupamāṇato upaḍḍhapamāṇopi yugandharapabbato pathaviyaṃ suppatiṭṭhito, evaṃ īsadharādayopīti daṭṭhabbaṃ. Vuttaṃ hetaṃ ‘‘mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro’’ti (udā. 45; cūḷava. 384; a. ni. 8.19). Sineruyugandharādīnaṃ antare sīdantarasamuddā nāma. Te vitthārato yathākkamaṃ sineruādīnaṃ accuggatasamānaparimāṇāti vadanti. Brahāti mahanto.

Sinerussa samantatoti parikkhipanavasena sinerussa samantato ṭhitā. Sineruṃ tāva parikkhipitvā ṭhito yugandharo, taṃ parikkhipitvā īsadharo. Evaṃ taṃ taṃ parikkhipitvā ṭhitā ‘‘sinerussa samantato’’ti vuttā.

Yojanānaṃ satānucco, himavā pañca pabbatoti himavā pabbato pañca yojanānaṃ satāni ucco ubbedho. Nagavhayāti naga-saddena avhātabbā rukkhābhidhānā. Paññāsayojanakkhandhasākhāyāmāti’ ubbedhato paññāsayojanakkhandhāyāmā, ubbedhato, samantato ca paññāsayojanasākhāyāmā ca. Tato eva satayojanavitthiṇṇā, tāvadeva ca uggatā. Yassānubhāvenāti yassā mahantatā kappaṭṭhāyitādippakārena pabhāvena.

Garuḷānaṃ simbalirukkho sinerussa dutiyaparibhaṇḍe patiṭṭhito.

Sirīsenāti paccatte karaṇavacanaṃ. Sattamanti liṅgavipallāsena vuttaṃ, sirīso bhavati sattamoti attho.

Tattha caṇḍamaṇḍalaṃ heṭṭhā, sūriyamaṇḍalaṃ upari. Tassa āsannabhāvena candamaṇḍalaṃ attano chāyāya vikalabhāvena upaṭṭhāti. Tāni yojanantarikāni yugandharaggapamāṇe ākāse vicaranti. Asurabhavanaṃ sinerussa heṭṭhā. Avīci jambudīpassa. Jambudīpo sakaṭasaṇṭhāno. Aparagoyānaṃ ādāsasaṇṭhāno. Pubbavideho addhacandasaṇṭhāno. Uttarakuru pīṭhasaṇṭhāno. Taṃtaṃnivāsīnaṃ, taṃtaṃparivāradīpavāsīnañca manussānaṃ mukhampi taṃtaṃsaṇṭhānanti vadanti. Tadantaresūti tesaṃ cakkavāḷānaṃ antaresu. Tiṇṇaṃ hi pattānaṃ aññamaññaāsannabhāvena ṭhapitānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antare ekeko lokantaranirayo.

Anantānīti aparimāṇāni, ‘‘ettakānī’’ti aññehi minituṃ asakkuṇeyyāni. Bhagavā anantena buddhañāṇena avedi ‘‘ananto ākāso, ananto sattanikāyo, anantāni cakkavāḷānī’’ti tividhampi anantaṃ buddhañāṇaṃ paricchindati sayampi anantattā. Yāvatakaṃ hi ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti. Tena vuttaṃ ‘‘anantena buddhañāṇena avedī’’ti. Anantatā cassa anantañeyyapaṭivijjhaneneva veditabbā tattha appaṭihatacārattā. Nanu cettha vivaṭṭādīnampi viditatā vattabbāti? Saccaṃ vattabbaṃ, sā pana parato abhiññākathāyaṃ āgamissatīti idha na gahitā.

138.Attanāti nissakkavacanametaṃ. Guṇehi attanā visiṭṭhatarassāti sambandho. Tara-ggahaṇaṃ cettha ‘‘anuttaro’’ti padassa atthaniddesatāya kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso. Visiṭṭhe pana kā kathā. Kassacīti kassacipi. Abhibhavatīti sīlasampadāya upanissayabhūtānaṃ hirottappamettākaruṇānaṃ, visesapaccayānaṃ saddhāsativīriyapaññānañca ukkaṃsappattiyā samudāgamato paṭṭhāya anaññasādhāraṇo savāsanapaṭipakkhassa pahīnattā ukkaṃsapāramippatto satthu sīlaguṇo. Tena bhagavā sadevakaṃ lokaṃ aññadatthu abhibhuyya pavattati, na sayaṃ kenaci abhibhuyyatīti adhippāyo. Evaṃ samādhiguṇādīsupi yathārahaṃ vattabbaṃ. Sīlādayo cete lokiyalokuttaramissakā veditabbā. Vimuttiñāṇadassanaṃ pana lokiyaṃ kāmāvacarameva.

Yadi evaṃ, kathaṃ tena sadevakaṃ lokaṃ abhibhavatīti? Tassāpi ānubhāvato asadisattā. Tampi hi visayato, pavattito, pavatti ākārato ca uttaritarameva. Taṃ hi anaññasādhāraṇaṃ satthu vimuttiguṇaṃ ārabbha pavattati, pavattamānañca atakkāvacaraṃ paramagambhīraṃ saṇhasukhumaṃ savisayaṃ paṭipakkhadhammānaṃ suppahīnattā suṭṭhu pākaṭaṃ vibhūtataraṃ katvā pavattati, sammadeva ca vasībhāvassa pāpitattā, bhavaṅgaparivāsassa ca atiparittakattā lahuṃ lahuṃ pavattatīti.

Evaṃ sīlādiguṇehi bhagavato uttaritarassa abhāvaṃ dassetvā idāni sadisassāpi abhāvaṃ dassetuṃ ‘‘asamo’’tiādi vuttaṃ. Tattha asamoti ekasmiṃ kāle natthi etassa sīlādiguṇena samā sadisāti asamo. Tathā asamehi atītānāgatabuddhehi samo, asamā vā samā etassāti asamasamo. Sīlādiguṇena natthi etassa paṭimāti appaṭimo. Sesapadadvayepi eseva nayo. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo, yugaggāhavasena ṭhito paṭipuggalo veditabbo.

Na kho panāhaṃ samanupassāmīti mama samantacakkhunā hatthatale āmalakaṃ viya sabbalokaṃ passantopi tattha sadevake…pe… pajāya attanā attato sīlasampannataraṃ sampannatarasīlaṃ kañci puggalaṃ na kho pana passāmi, tādisassa abhāvatoti adhippāyo. Aggappasādasuttādīnīti ettha –

‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī’’ti (a. ni. 4.34; 5.32; 10.15; itivu90) –

Idaṃ aggappasādasuttaṃ. Ādi-saddena –

‘‘Sadevake…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.24; dī. ni. 3.188) –

Evamādīni suttapadāni veditabbāni. Ādikā gāthāyoti ettha –

‘‘Ahaṃ hi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto. (mahāva. 11; ma. ni. 1.285; 2.341);

‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo. (itivu. 112);

‘‘Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭho sadiso ca vijjati;

Yamāhu dakkhiṇeyyānaṃ aggataṃ gato,

Puññatthikānaṃ vipulaphalesina’’nti. (vi. va. 1047; kathā. 799) –

Evamādikā gāthā vitthāretabbā.

139.Dametīti sameti, kāyasamādīhi yojetīti attho. Taṃ pana kāyasamādīhi yojanaṃ yathārahaṃ tadaṅgavinayādīsu patiṭṭhāpanaṃ hotīti āha ‘‘vinetīti vuttaṃ hotī’’ti. Dametuṃ yuttāti damanārahā. Amanussapurisāti ettha na manussāti amanussā. Taṃsadisatā ettha jotīyati, tena manussattamattaṃ natthi, aññaṃ samānanti yakkhādayo ‘‘amanussā’’ti adhippetā, na ye keci manussehi aññe. Tathā hi tiracchānapurisānaṃ visuṃ gahaṇaṃ kataṃ, yakkhādayo eva ca niddiṭṭhā. Apalālo himavantavāsī. Cūḷodaramahodarā nāgadīpavāsino. Aggisikhadhūmasikhā sīhaḷadīpavāsino. Nibbisā katā dosavisassa vinodanena. Tenāha ‘‘saraṇesu ca sīlesu ca patiṭṭhāpitā’’ti. Kūṭadantādayoti ādi-saddena ghoṭamukhaupāligahapatiādīnaṃ saṅgaho daṭṭhabbo. Sakkadevarājādayoti ādi-saddena ajakalāpayakkhabakabrahmādīnaṃ saṅgaho daṭṭhabbo. Idaṃ cettha suttanti idaṃ kesisuttaṃ. Vinītā vicitrehi vinayanūpāyehīti etasmiṃ atthe vitthāretabbaṃ yathārahaṃ saṇhādīhi upāyehi vinayassa dīpanato.

Visuddhasīlādīnaṃ paṭhamajjhānādīnīti ‘‘visuddhasīlassa paṭhamajjhānaṃ, paṭhamajjhānalābhino dutiyajjhāna’’ntiādinā tassa tassa uparūpari visesaṃ ācikkhantoti sambandho. Sotāpannādīnanti etthāpi eseva nayo. ‘‘Dantepi dametiyevā’’ti idaṃ pubbe ‘‘sabbena sabbaṃ damathaṃ anupagatā purisadammā’’ti vuttāti katvā vuttaṃ. Ye pana vippakatadammabhāvā sabbathā dametabbataṃ nātivattā, te satte sandhāya ‘‘dantepi dametiyevā’’ti vuttaṃ. Tepi hi purisadammā evāti, yato ne satthā dameti.

Atthapadanti atthābhibyañjakapadaṃ, vākyanti attho. Vākyena hi atthābhibyatti, na nāmādipadamattena. Ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti. Tenāha ‘‘bhagavā hī’’tiādi. Aṭṭha disāti aṭṭha samāpattiyo. Tā hi aññamaññasambandhāpi asaṃkiṇṇabhāvena dissanti apadissantīti disā, disā viyāti vā disā. Asajjamānāti na sajjamānā vasībhāvappattiyā nissaṅgacārā. Dhāvanti javanavuttiyogato. Ekaṃyeva disaṃ dhāvati, attano kāyaṃ aparivattentoti adhippāyo. Satthārā pana damitā purisadammā ekiriyāpatheneva aṭṭha disā dhāvanti. Tenāha ‘‘ekapallaṅkeneva nisinnā’’ti. Aṭṭha disāti ca nidassanamattametaṃ, lokiyehi agatapubbaṃ nirodhasamāpattidisaṃ, amatadisañca pakkhandanato.

140. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho . Kammakilesavasena samparetabbato sammā gantabbato samparāyo, paraloko, tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Tehi diṭṭhadhammikasamparāyikaparamatthehi. Yathārahanti yathānurūpaṃ. Tesu atthesu yo yo puggalo yaṃ yaṃ arahati, tadanurūpaṃ. Anusāsatīti vineti tasmiṃ atthe patiṭṭhapeti, saha atthena vattatīti sattho, bhaṇḍamūlena vāṇijjāya desantaraṃ gacchanto janasamūho. Hitupadesādivasena paripāletabbo sāsitabbo so etassa atthīti satthā, satthavāho. So viya bhagavāti āha ‘‘satthā viyāti satthā, bhagavā satthavāho’’ti.

Idāni tamatthaṃ niddesapāḷinayena dassetuṃ ‘‘yathā satthavāho’’tiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ tārenti etthāti kantāro, nirudako araññappadeso. Ruḷhīvasena pana itaropi araññappadeso tathā vuccati. Corakantāranti corehi adhiṭṭhitakantāraṃ. Tathā vāḷakantāraṃ. Dubbhikkhakantāranti dullabhabhikkhaṃ kantāraṃ. Tāretīti akhemantaṭṭhānaṃ atikkāmeti. Uttāretītiādi upasaggena padaṃ vaḍḍhetvā vuttaṃ. Atha vā uttāretīti khemantabhūmiṃ upanento tāreti. Nittāretīti akhemantaṭṭhānato nikkhāmento tāreti. Patāretīti pariggahetvā tāreti, hatthena pariggahetvā viya tāretīti attho. Sabbampetaṃ tāraṇuttāraṇādikhemaṭṭhāne ṭhapanamevāti āha ‘‘khemantabhūmiṃ sampāpetī’’ti. Satteti veneyyasatte. Mahāgahanatāya, mahānatthatāya, dunnittharaṇatāya ca jātiyeva kantāro jātikantāro, taṃ jātikantāraṃ.

Ukkaṭṭhaparicchedavasenāti ukkaṭṭhasattaparicchedavasena. Devamanussā eva hi ukkaṭṭhasattā, na tiracchānādayo. Bhabbapuggalaparicchedavasenāti sammattaniyāmokkamanassa yogyapuggalassa paricchindanavasena. Etanti ‘‘devamanussāna’’nti etaṃ vacanaṃ. Bhagavatoti nissakkavacanaṃ yathā ‘‘upajjhāyato ajjhetī’’ti, bhagavato santiketi vā attho. Upanissayasampattinti tihetukapaṭisandhiādikaṃ maggaphalādhigamassa balavakāraṇaṃ.

Gaggarāyāti gaggarāya nāma rañño deviyā, tāya vā kāritattā ‘‘gaggarā’’ti laddhanāmāya. Sare nimittaṃ aggahesīti ‘‘dhammo eso vuccatī’’ti dhammasaññāya sare nimittaṃ gaṇhi, gaṇhanto ca pasannacitto parisapariyante nipajji. Sannirumbhitvā aṭṭhāsīti tassa sīse daṇḍassa ṭhapitabhāvaṃ apassanto tattha daṇḍaṃ uppīḷetvā aṭṭhāsi. Maṇḍūkopi daṇḍe ṭhapitepi uppīḷitepi dhammagatena pasādena vissaramakarontova kālamakāsi. Devaloke nibbattasattānaṃ ayaṃ dhammatā, yā ‘‘kutohaṃ idha nibbatto, tattha kiṃ nu kho kammamakāsi’’nti āvajjanā. Tasmā attano purimabhavassa diṭṭhattā āha ‘‘are ahampi nāma idhanibbatto’’ti . Bhagavato pāde vandi kataññutāsaṃvaḍḍhitena pemagāravabahumānena.

Bhagavā jānantova mahājanassa kammaphalaṃ, buddhānubhāvañca paccakkhaṃ kātukāmo ‘‘ko me vandatī’’ti gāthāya pucchi. Tattha koti devanāgayakkhagandhabbādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. ‘‘Yasasā’’ti iminā edisena parivārena, paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā pabhāsento, cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti attho.

Evaṃ pana bhagavatā pucchito devaputto attānaṃ pavedento ‘‘maṇḍūkohaṃ pure āsi’’nti gāthamāha. Tattha pureti purimajātiyaṃ. ‘‘Udake’’ti idaṃ tadā attano uppattiṭṭhānadassanaṃ. ‘‘Udake maṇḍūko’’ti etena uddhamāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gunnaṃ ghāsesanaṭṭhānaṃ. Idha pana gocaro viyāti gocaro, vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti ‘‘vārigocaro’’ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ ‘‘dhammo eso vuccatī’’ti sare nimittaggāhavasena suṇantassa. Anādare cetaṃ sāmivacanaṃ. Avadhi vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamolubbha tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresīti attho.

Sitaṃ katvāti ‘‘tathā parittatarenāpi puññānubhāvena evaṃ ativiya uḷārā lokiyalokuttarā sampattiyo labbhantī’’ti pītisomanassajāto bhāsurataradhavalavipphurantadassanakiraṇāvalīhi bhiyyoso mattāya taṃ padesaṃ obhāsento sitaṃ katvā. Pītisomanassavasena hi so –

‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti. (vi. va. 859-860);

Imā dve gāthā vatvā pakkāmi.

141.Yaṃ pana kiñcīti ettha yanti aniyamitavacanaṃ. Tathā kiñcīti. Panāti vacanālaṅkāramattaṃ. Tasmā yaṃ kiñcīti ñeyyassa anavasesapariyādānaṃ kataṃ hoti. Panāti vā visesatthadīpako nipāto. Tena ‘‘sammāsambuddho’’ti iminā saṅkhepato, vitthārato ca satthu catusaccābhisambodho vutto. ‘‘Buddho’’ti pana iminā tadaññassapi ñeyyassāvabodho. Purimena vā satthu paṭivedhañāṇānubhāvo, pacchimena desanāñāṇānubhāvo. ti upari vuccamāno viseso jotīyati. Sabbaso paṭipakkhehi vimuccatīti vimokkho, aggamaggo. Tassa anto aggaphalaṃ, tattha bhavaṃ tasmiṃ laddhe laddhabbato vimokkhantikañāṇaṃ, sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ. Evaṃ pavattoti ettha –

‘‘Sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehikataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti (mahāni. 192) –

Ayaṃ niddesapāḷinayo. Yasmā cettha tassā paṭisambhidāpāḷiyā bhedo natthi, tasmā dvīsu ekenāpi atthasiddhīti dassanatthaṃ ‘‘paṭisambhidānayo vā’’ti aniyamattho -saddo vutto.

Tattha yathā loke avagantā ‘‘avagato’’ti vuccati, evaṃ bujjhitā saccānīti buddho suddhakattuvasena. Yathā paṇṇasosā vātā ‘‘paṇṇasusā’’ti vuccanti, evaṃ bodhetā pajāyāti buddho hetukattuvasena, hetuattho cettha antonīto.

Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti attho. Sabbadassāvitāya buddhoti sabbadhammānaṃ ñāṇacakkhunā diṭṭhattā buddhoti attho. Anaññaneyyatāya buddhoti aññena abodhanīto sayameva buddhattā buddhoti attho. Visavitāya buddhoti nānāguṇavisavanato padumamiva vikasanaṭṭhena buddhoti attho. Khīṇāsavasaṅkhātena buddhoti evamādīhi chahi pariyāyehi niddakkhayavibuddho puriso viya sabbakilesaniddakkhayavibuddhattā buddhoti vuttaṃ hoti. Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ buddhiatthatāya buddhiatthānampi gamanatthatā labbhatīti ekāyanamaggaṃ gatattā buddhoti vuccatīti attho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, atha kho sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti attho. Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti anatthantaraṃ. Tattha yathā rattaguṇayogato ratto paṭo, evaṃ buddhaguṇayogato buddhoti ñāpanatthaṃ vuttaṃ. Tato paraṃ buddhoti netaṃ nāmantiādi atthānugatāyaṃ paññattīti bodhanatthaṃ vuttanti evamettha imināpi kāraṇena bhagavā buddhoti veditabbaṃ.

142.Assāti bhagavato. Guṇavisiṭṭhasabbasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuttavacanamidaṃ bhagavāti. Tathā hi lokanātho aparimitanirupamappabhāvasīlādiguṇavisesasamaṅgitāya sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya, accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānanti.

Bhagavāti vacanaṃ seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato ‘‘seṭṭha’’nti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho. Tasmā yo ‘‘bhagavā’’ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho.

Guṇavisesahetukaṃ ‘‘bhagavā’’ti idaṃ bhagavato nāmanti saṅkhepato vuttamatthaṃ vitthārato vibhajitukāmo nāmaṃyeva tāva atthuddhāravasena dassento ‘‘catubbidhaṃ vā nāma’’ntiādimāha. Tattha āvatthikanti avatthāya viditaṃ taṃ taṃ avatthaṃ upādāya paññattaṃ voharitaṃ. Tathā liṅgikaṃ tena tena liṅgena voharitaṃ. Nemittikanti nimittato āgataṃ. Adhiccasamuppannanti yadicchāya pavattaṃ, yadicchāya āgataṃ yadicchakaṃ. Paṭhamena ādi-saddena bālo, yuvā, vuḍḍhoti evamādiṃ saṅgaṇhāti, dutiyena muṇḍī, jaṭīti evamādiṃ, tatiyena bahussuto, dhammakathiko, jhāyīti evamādiṃ, catutthena aghamarisanaṃ pāvacananti evamādiṃ saṅgaṇhāti. ‘‘Nemittika’’nti vuttamatthaṃ byatirekavasena patiṭṭhāpetuṃ ‘‘na mahāmāyāyā’’tiādi vuttaṃ. ‘‘Vimokkhantika’’nti iminā idaṃ nāmaṃ ariyāya jātiyā jātakkhaṇeyeva jātanti dasseti. Yadi vimokkhantikaṃ, atha kasmā aññehi khīṇāsavehi asādhāraṇanti āha ‘‘saha sabbaññutaññāṇassa paṭilābhā’’ti. Buddhānañhi arahattaphalaṃ nipphajjamānaṃ sabbaññutaññāṇādīhi sabbehi buddhaguṇehi saddhiṃyeva nipphajjati. Tena vuttaṃ ‘‘vimokkhantika’’nti. Sacchikā paññattīti sabbadhammānaṃ sacchikiriyānimittā paññatti. Atha vā sacchikā paññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te satthu paccakkhabhūtāti guṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ vohāramattenāti adhippāyo.

143.Vadantīti mahātherassa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya. Issariyādibhedo bhago assa atthīti bhagī. Akāsi bhagganti rāgādipāpadhammaṃ bhaggaṃ akāsi, bhaggavāti attho. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti sammadeva bhāvitasabhāvassa. Paccatte cetaṃ sāmivacanaṃ.

Niddese vuttanayenāti etthāyaṃ niddesanayo –

‘‘Bhagavāti gāravādhivacanametaṃ. Apica bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggataṇhoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ…pe… sacchikā paññatti yadidaṃ bhagavā’’ti (mahāni. 83).

Ettha ca ‘‘gāravādhivacana’’ntiādīni yadipi gāthāyaṃ āgatapadānukkamena na niddiṭṭhāni, yathārahaṃ pana tesaṃ sabbesampi niddesabhāvena veditabbāni. Tattha gāravādhivacananti garūnaṃ garubhāvavācakaṃ vacanaṃ. Bhajīti bhāgaso kathesi. Tenāha ‘‘vibhajī’’ti. Dhammaratananti maggaphalādiariyadhammaratanaṃ. Puna bhajīti sevi. Bhāgīti bhāgadheyyavā. Puna bhāgīti bhajanasīlo. Attharasassāti atthasannissayassa rasassa. Vimuttāyatanasīse hi ṭhatvā dhammaṃ kathentassa, suṇantassa ca tadatthaṃ ārabbha uppajjanakapītisomanassaṃ attharaso. Dhammaṃ ārabbha dhammaraso. Yaṃ sandhāya vuttaṃ ‘‘labhati atthavedaṃ, labhati dhammaveda’’nti (a. ni. 6.10). Vimuttirasassāti vimuttibhūtassa, vimuttisannissayassa vā rasassa. Saññābhāvanānanti aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ. Channaṃ buddhadhammānanti cha asādhāraṇañāṇāni sandhāya vuttaṃ. Tattha tattha ‘‘bhagavā’’ti saddasiddhi niruttinayena veditabbā.

144. Yadipi ‘‘bhāgyavā’’tiādīhi padehi vuccamāno attho ‘‘bhagī bhajī’’ti niddesagāthāya saṅgahito eva, tathāpi padasiddhi atthavibhāgaatthayojanādisahito saṃvaṇṇanānayo tato aññākāroti vuttaṃ ‘‘ayaṃ pana aparo nayo’’ti. Ādikanti ādi-saddena vaṇṇavikāro , vaṇṇalopo, dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti byākaraṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ ‘‘pisodarādipakkhepalakkhaṇaṃ gahetvā’’ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇaṃ hi pakkhipanaṃ. Pārappattanti paramukkaṃsagataṃ pāramibhāvappattaṃ. Bhāgyanti kusalaṃ. Tattha maggakusalaṃ lokuttarasukhanibbattakaṃ, itaraṃ lokiyasukhanibbattakaṃ, itarampi vā vivaṭṭūpanissayaṃ pariyāyato lokuttarasukhanibbattakaṃ siyā.

Lobhādayo ekakavasena gahitā. Tathā viparītamanasikāro vipallāsabhāvasāmaññena, ahirikādayo dukavasena. Lobhādayo ca puna ‘‘tividhākusalamūla’’nti tikavasena gahitā. Kāyaduccaritādi-taṇhāsaṃkilesādirāgamalādirāgavisamādikāmasaññādikāmavitakkāditaṇhāpapañcādayo tividhaduccaritādayo. Subhasaññādikā catubbidhavipariyesā. ‘‘Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta , senāsana, itibhavābhavahetu vā’’ti (a. ni. 4.9) evamāgatā cattāro taṇhuppādā. ‘‘Buddhe kaṅkhati, dhamme, saṅghe, sikkhāya, sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto’’ti (dī. ni. 3.319; ma. ni. 1.185; a. ni. 5.205; 9.71; vibha. 941) evamāgatāni pañca cetokhīlāni. ‘‘Kāme avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) āgatā pañca vinibandhā. Rūpābhinandanādayo pañcābhinandanā. Kodho, makkho, issā, sāṭheyyaṃ, pāpicchatā, sandiṭṭhiparāmāsoti imāni cha vivādamūlāni. Rūpataṇhādayo cha taṇhākāyā.

Kāmarāgapaṭighadiṭṭhivicikicchābhavarāgamānāvijjā sattānusayā. Micchādiṭṭhiādayo aṭṭha micchattā. ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānādayo’’ti (dī. ni. 2.103; 3.359) ete nava taṇhāmūlakā. Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā , satta ucchedavādā, pañca paramadiṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Ajjhattikassa upādāya ‘‘asmī’’ti hoti, ‘‘itthasmī’’ti, ‘‘evasmī’’ti, ‘‘aññathāsmī’’ti, ‘‘bhavissa’’nti, ‘‘itthaṃ bhavissa’’nti, ‘‘evaṃ bhavissa’’nti, ‘‘aññathā bhavissa’’nti, ‘‘asasmī’’ti, ‘‘sātasmī’’ti, ‘‘siya’’nti, ‘‘itthaṃ siya’’nti, ‘‘evaṃ siya’’nti, ‘‘aññathā siya’’nti, ‘‘apāhaṃ siya’’nti, ‘‘apāhaṃ itthaṃ siya’’nti, ‘‘apāhaṃ evaṃ siya’’nti, ‘‘apāhaṃ aññathā siya’’nti hotīti aṭṭhārasa, bāhirassupādāya ‘‘iminā asmī’’ti hoti, ‘‘iminā itthasmī’’ti, ‘‘iminā evasmī’’ti, ‘‘iminā aññathāsmī’’tiādikā (vibha. 975-976) vuttanayā aṭṭhārasāti chattiṃsa, atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti aṭṭhasatataṇhāvicaritāni.

Pabheda-saddo paccekaṃ sambandhitabbo. Tatthāyaṃ yojanā – lobhappabhedā dosappabhedā yāva aṭṭhasatataṇhāvicaritappabhedāti. Sabbāni sattānaṃ darathapariḷāhakarāni kilesānaṃ anekāni satasahassāni abhañjīti yojanā. Ārammaṇādivibhāgato hi pavattiākāravibhāgato ca anantappabhedā kilesāti. Saṅkhepatoti ettha samucchedappahānavasena sabbaso appavattikaraṇena kilesamāraṃ, samudayappahānapariññāvasena khandhamāraṃ, sahāyavekallakaraṇavasena sabbathā appavattikaraṇena abhisaṅkhāramāraṃ, balavidhamanavisayātikkamanavasena devaputtamaccumārañca abhañji bhagge akāsi. Parissayānanti upaddavānaṃ. Sampati, āyatiñca sattānaṃ anatthāvahattā māraṇaṭṭhena vibādhanaṭṭhena kilesāva māroti kilesamāro. Vadhakaṭṭhena khandhāva māroti khandhamāro. Tathā hi vuttaṃ ‘‘vadhakaṃ rūpaṃ ‘vadhakaṃ rūpa’nti yathābhūtaṃ nappajānātī’’tiādi (saṃ. ni. 3.85). Jātijarādimahābyasananibbattanena abhisaṅkhārova māroti abhisaṅkhāramāro. Saṃkilesanimittaṃ hutvā guṇamāraṇaṭṭhena devaputtova māroti devaputtamāro. Sattānaṃ jīvitassa, jīvitaparikkhārānañca jānikaraṇena mahābādharūpattā maccu eva māroti maccumāro.

Satapuññalakkhaṇadharassāti anekasatapuññanibbattamahāpurisalakkhaṇavahato rūpakāyasampatti dīpitā hoti, itarāsaṃ phalasampadānaṃ mūlabhāvato, adhiṭṭhānabhāvato ca. Dhammakāyasampatti dīpitā hoti, pahānasampadāpubbakattā ñāṇasampadādīnaṃ. Bhāgyavatāya lokiyānaṃ bahumatabhāvo. Bhaggadosatāya parikkhakānaṃ bahumatabhāvoti yojanā. Evaṃ ito paresupi yathāsaṅkhyaṃ yojetabbaṃ. Puññavantaṃ hi gahaṭṭhā khattiyādayo abhigacchanti, pahīnadosaṃ pabbajitatāpasaparibbājakādayo ‘‘dosavinayāya dhammaṃ desetī’’ti. Abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakārasabbhāvato. Rūpakāyaṃ tassa pasādacakkhunā, dhammakāyaṃ paññācakkhunā disvā dukkhadvayassa paṭippassambhanato upagatānañca tesaṃ āmisadānadhammadānehi upakāritā, ‘‘pubbe āmisadānadhammadānehi mayā ayaṃ lokaggabhāvo adhigato, tasmā tumhehipi evameva paṭipajjitabba’’nti evaṃ sammāpaṭipattiyaṃ niyojanena abhigatānaṃ lokiyalokuttarasukhehi saṃyojanasamatthatā ca dīpitā hoti.

Sakacitte issariyaṃ attano cittassa vasībhāvāpādanaṃ, yena paṭikkūlādīsu appaṭikkūlasaññitādivihārasiddhi, adhiṭṭhāniddhiādiko iddhividhopi cittissariyameva cittabhāvanāya vasībhāvappattiyā ijjhanato. Aṇimālaghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Lahubhāvo laghimā ākāse padasā gamanādinā. Mahattaṃ mahimā kāyassa mahantatāpādanaṃ. Iṭṭhadesappatti patti. Adhiṭṭhānādivasena icchitanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato, aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā. ‘‘Kumārakarūpādidassana’’ntipi vadanti. Evamidaṃ aṭṭhavidhaṃ lokiyasammataṃ issariyaṃ. Taṃ pana bhagavato iddhividhantogadhaṃ, anaññasādhāraṇañcāti āha ‘‘sabbākāraparipūraṃ atthī’’ti.

Kesañci padesavutti, ayathābhūtaguṇasannissayattā aparisuddho ca yaso hoti, na evaṃ tathāgatassāti dassetuṃ ‘‘lokattayabyāpako’’tiādi vuttaṃ. Tattha idha adhigatasatthuguṇānaṃ āruppe uppannānaṃ ‘‘itipi so bhagavā’’tiādinā bhagavato guṇe anussarantānaṃ yaso pākaṭo hotīti āha ‘‘lokattayabyāpako’’ti. Yathābhuccaguṇādhigatattā eva ativiya parisuddho. Anavasesalakkhaṇānubyañjanādisampattiyā sabbākāraparipūrā. Sabbaṅgapaccaṅgasirī sabbesaṃ aṅgapaccaṅgānaṃ sobhā. ‘‘Tiṇṇo tāreyya’’ntiādinā yaṃ yaṃ etena lokanāthena icchitaṃ manovacīpaṇidhānavasena, patthitaṃ kāyapaṇidhānavasena. Tathevāti paṇidhānānurūpameva. Vīriyapāramibhāvappatto, ariyamaggapariyāpanno ca sammāvāyāmasaṅkhāto payatto.

Bhedehīti sabbattikadukapadasaṃhitehi pabhedehi. Paṭiccasamuppādādīhīti ādi-saddena na kevalaṃ vibhaṅgapāḷiyaṃ āgatā satipaṭṭhānādayova saṅgahitā, atha kho saṅgahādayo, samayavimuttādayo, ṭhapanādayo , tikapaṭṭhānādayo ca saṅgahitāti veditabbaṃ. Dukkhasaccassa pīḷanaṭṭho taṃsamaṅgino sattassa hiṃsanaṃ avipphārikatākaraṇaṃ. Saṅkhataṭṭho sameccasambhūyapaccayehi katabhāvo. Santāpaṭṭho dukkhadukkhatādīhi santappanaṃ paridahanaṃ. Vipariṇāmaṭṭho jarāya, maraṇena cāti dvidhā vipariṇāmetabbatā. Samudayassa āyūhanaṭṭho dukkhassa nibbattanavasena sampiṇḍanaṃ. Nidānaṭṭho ‘‘idaṃ taṃ dukkha’’nti nidadantassa viya samuṭṭhāpanaṃ. Saṃyogaṭṭho saṃsāradukkhena saṃyojanaṃ. Palibodhaṭṭho maggādhigamassa nivāraṇaṃ. Nirodhassa nissaraṇaṭṭho sabbūpadhīnaṃ paṭinissaggasabhāvattā tato vinissaṭatā, tannissaraṇanimittatā vā. Vivekaṭṭho sabbasaṅkhāravisaṃyuttatā. Asaṅkhataṭṭho kenacipi paccayena anabhisaṅkhatatā. Amataṭṭho niccasabhāvattā maraṇābhāvo, sattānaṃ maraṇābhāvahetutā vā. Maggassa niyyānaṭṭho vaṭṭadukkhato niggamanaṭṭho. Hetuattho nibbānassa sampāpakabhāvo. Dassanaṭṭho accantasukhumassa nibbānassa sacchikaraṇaṃ. Ādhipateyyaṭṭho catusaccadassane sampayuttānaṃ ādhipaccakaraṇaṃ, ārammaṇādhipatibhāvo vā visesato maggādhipativacanato. Satipi hi jhānādīnaṃ ārammaṇādhipatibhāve ‘‘jhānādhipatino dhammā’’ti evamādiṃ avatvā ‘‘maggādhipatino dhammā’’ icceva vuttaṃ, tasmā viññāyati ‘‘atthi maggassa ārammaṇādhipatibhāve viseso’’ti. Ete ca pīḷanādayo soḷasākārā nāma. Kasmā panettha aññesu rogagaṇṭhādiākāresu vijjamānesu eteva pariggayhantīti? Salakkhaṇato ca saccantaradassanato ca āvibhāvato. Svāyamattho parato saccakathāyameva āvi bhavissati.

Dibbavihāro kasiṇādiārammaṇāni rūpāvacarajjhānāni. Mettādijjhānāni brahmavihāro. Phalasamāpatti ariyavihāro. Kāmehi vivekaṭṭhakāyatāvasena ekībhāvo kāyaviveko. Paṭhamajjhānādinā nīvaraṇādīhi vivittacittatā cittaviveko. Upadhiviveko nibbānaṃ. Aññeti lokiyābhiññādike.

Kilesābhisaṅkhāravasena bhavesu paribbhamanaṃ, so ca taṇhāppadhānoti vuttaṃ ‘‘taṇhāsaṅkhātaṃ gamana’’nti. Vantanti ariyamaggamukhena uggiritaṃ puna apaccāvamanavasena chaḍḍitaṃ. Bhagavāti vuccati niruttinayenāti dassento āha ‘‘yathā…pe… mekhalā’’ti.

Aparo nayo – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā. Bhāge vamīti bhagavā.

Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattaviññāṇaṭṭhitidesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭhalokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakāraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni , paññāsa udayabbayañāṇāni, paropaññāsa kusaladhammā, sattasattatiñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti. Tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe ā-kārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, ‘‘bhagavā’’ti pavuccati.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūretabbā dānapāramī, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, attapariccāgo, nayana, dhana, rajja, puttadārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhatthacariyāti evamādayo, saṅkhepato vā sabbe puññasambhārañāṇasambhārabuddhakārakadhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyāni yathā hānabhāgiyā, saṃkilesabhāgiyā, ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti bhatavāti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakārakadhamme vuttanayena bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ, attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu, kusalādīsu, khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhuṃ pariññeyyaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā anekapariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā (paṭi. ma. 1.21) sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, ‘‘kinti nu kho te veneyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakārakadhamme samannānento buddhadhamme paripācesi. Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi. Vitthārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādivasena, jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiuttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evampi bhage vanīti bhagavā.

Yā tā sampattiyo loke, yā ca lokuttarā puthū;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato.

Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgi bhāvato sabbasattuttamo sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādianaññasādhāraṇaguṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpināsuvipulena, suvisuddhena ca thutighosena samannāgatattā, ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu supatiṭṭhitabhāvato, dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgibhāvato ca ‘‘rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno’’ti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vāti. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi , bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385) ca.

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

Guṇātisayayuttassa , yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccati.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ, issariyaṃ, yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle (jā. 1.15.211 ādayo) hatthipālakumārakāle (jā. 1.15.337 ādayo) ayogharapaṇḍitakāle (jā. 1.15.363 ādayo) mūgapakkhapaṇḍitakāle (jā. 2.22.1 ādayo) cūḷasutasomakāleti (jā. 2.17.195 ādayo) evamādīsu nekkhammapāramipūraṇavasena devarajjasadisāya rajjasiriyā pariccattaattabhāvānaṃ parimāṇaṃ natthi. Carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ, cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato. Tepi bhagavā vami tannivāsasattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāvadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, atītādivasena ca anekavidhā, te ca bhagavā ‘‘sabbaṃ papañcaṃ, sabbaṃ yogaṃ, sabbaṃ ganthaṃ, sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi na paccāvami. Tathā hesa sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ …pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri anapekkhapariccāgena chaḍḍayi. Vuttaṃ hetaṃ –

‘‘Yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāvamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183).

Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ –

‘‘Dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240).

Evampi bhāge vamīti bhagavā.

Khandhāyatanadhātādi-dhammabhedā mahesinā;

Kaṇhā sukkā yato vantā, tatopi bhagavā mato.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Ettha ca yasmā saṅkhepato attahitasampattiparahitapaṭipattivasena duvidhā buddhaguṇā, tāsu attahitasampatti pahānasampadāñāṇasampadābhedato duvidhā, ānubhāvasampadādīnaṃ tadavinābhāvena tadantogadhattā. Parahitapaṭipatti payogāsayabhedato duvidhā. Tattha payogato lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammūpadeso, āsayato paṭiviruddhesupi niccaṃ hitesitā, ñāṇaparipākakālāgamanādiparahitapaṭipatti ca, āmisapaṭiggahaṇādināpi atthacariyā parahitapaṭipatti hotiyeva. Tasmā tesaṃ vibhāvanavasena pāḷiyaṃ ‘‘araha’’ntiādīnaṃ padānaṃ gahaṇaṃ veditabbaṃ.

Tattha ‘‘araha’’nti iminā padena pahānasampadāvasena bhagavato attahitasampatti vibhāvitā. ‘‘Sammāsambuddho, lokavidū’’ti ca imehi padehi ñāṇasampadāvasena. Nanu ca ‘‘lokavidū’’ti imināpi sammāsambuddhatā vibhāvīyatīti? Saccaṃ vibhāvīyati, atthi pana viseso, ‘‘sammāsambuddho’’ti iminā sabbaññutaññāṇānubhāvo vibhāvito, ‘‘lokavidū’’ti pana iminā āsayānusayañāṇādīnampi ānubhāvo vibhāvitoti. ‘‘Vijjācaraṇasampanno’’ti iminā sabbāpi bhagavato attahitasampatti vibhāvitā. ‘‘Sugato’’ti pana iminā samudāgamato paṭṭhāya bhagavato attahitasampatti, parahitapaṭipatti ca vibhāvitā. ‘‘Anuttaro purisadammasārathi satthā devamanussāna’’nti imehi padehi bhagavato parahitapaṭipatti vibhāvitā. ‘‘Buddho’’ti iminā bhagavato attahitasampatti, parahitapaṭipatti ca vibhāvitā. Evañca katvā ‘‘sammāsambuddho’’ti vatvā ‘‘buddho’’ti vacanaṃ samatthitaṃ hoti. Tenevāha ‘‘attanāpi bujjhi aññepi satte bodhesī’’tiādi. ‘‘Bhagavā’’ti ca imināpi samudāgamato paṭṭhāya bhagavato sabbā attahitasampatti, parahitapaṭipatti ca vibhāvitā.

Aparo nayo – hetuphalasattūpakāravasena saṅkhepato tividhā buddhaguṇā. Tattha ‘‘arahaṃ sammāsambuddho vijjācaraṇasampanno lokavidū’’ti imehi padehi phalasampattivasena buddhaguṇā vibhāvitā. ‘‘Anuttaro purisadammasārathi satthā devamanussāna’’nti imehi sattūpakāravasena buddhaguṇā pakāsitā. ‘‘Buddho’’ti iminā phalavasena, sattūpakāravasena ca buddhaguṇā vibhāvitā. ‘‘Sugato bhagavā’’ti pana imehi padehi hetuphalasattūpakāravasena buddhaguṇā vibhāvitāti veditabbaṃ.

145.Tassāti buddhānussatikammaṭṭhānikassa yogino. Evanti ‘‘tatrāyaṃ nayo’’tiādinā vuttappakārena. Tasmiṃ samayeti buddhaguṇānussaraṇasamaye. Rāgapariyuṭṭhitanti rāgena pariyuṭṭhitaṃ, pariyuṭṭhānappattehi rāgehi sahitaṃ cittaṃ araññamiva corehi tena pariyuṭṭhitanti vuttaṃ, tassa pariyuṭṭhānaṭṭhānabhāvato, pariyuṭṭhitarāganti attho. Yaṃ vā rāgassa pariyuṭṭhānaṃ, taṃ taṃsahite citte upacaritanti daṭṭhabbaṃ. Etasmiṃ pakkhe rāgenāti rāgena hetunāti attho. Ujugatamevāti pageva kāyavaṅkādīnaṃ apanītattā, cittassa ca anujubhāvakarānaṃ māyādīnaṃ abhāvato, rāgādipariyuṭṭhānābhāvena vā onatiunnativirahato ujubhāvameva kataṃ. Atha vā ujugatamevāti kammaṭṭhānassa vīthiṃ otiṇṇatāya līnuddhaccavigamanato majjhimasamathanimittapaṭipattiyā ujubhāvameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe ārammaṇaṃ katvā.

Iccassāti iti assa. ‘‘So bhagavā itipi araha’’ntiādinā pubbe vuttappakārena buddhaguṇe anuvitakkayatoti sambandho. Evanti ‘‘neva tasmiṃ samaye’’tiādinā vuttanayena. Buddhaguṇapoṇāti buddhaguṇaninnā. ‘‘Vitakkavicārā pavattantī’’ti etena buddhaguṇasaṅkhātaṃ kammaṭṭhānaṃ vitakkāhataṃ, vitakkapariyāhataṃ, punappunaṃ anumajjanañca karotīti dasseti. Pīti uppajjatīti bhāvanāvasena upacārajjhānanipphādikā balavatī pīti uppajjati. Pītimanassa vuttappakārapītisahitacittassa. Kāyacittadarathāti kāyacittapassaddhīnaṃ paṭipakkhabhūtā sukhumāvatthā uddhaccasahagatā kilesā. Paṭippassambhantīti sannisīdanti. Anukkamena ekakkhaṇeti yadā buddhaguṇārammaṇā bhāvanā uparūpari visesaṃ āvahantī pavattati, tadā nīvaraṇāni vikkhambhitāneva honti, kilesā sannisinnāva honti, suvisadāni saddhādīni indriyāni honti, bhāvanāya paguṇatāya vitakkavicārā sātisayaṃ paṭukiccāva honti, balavatī pīti uppajjati, pītipadaṭṭhānā passaddhi savisesā jāyati, passaddhakāyassa samādhipadaṭṭhānaṃ sukhaṃ thirataraṃ hutvā pavattati, sukhena anubrūhitaṃ cittaṃ kammaṭṭhāne sammadeva samādhiyati. Evaṃ anukkamena pubbabhāge vitakkādayo uparūpari paṭupaṭutarabhāvena pavattitvā bhāvanāya majjhimasamathapaṭipattiyā indriyānañca ekarasabhāvena paṭutamāni hutvā ekakkhaṇe jhānaṅgāni uppajjanti. Yaṃ sandhāya vuttaṃ bhagavatā –

‘‘Yasmiṃ , mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti…pe… sukhino cittaṃ samādhiyatī’’ti (a. ni. 6.10).

Kasmā panettha jhānaṃ appanāpattaṃ na hotīti āha ‘‘buddhaguṇānaṃ pana gambhīratāyā’’tiādi. Gambhīre hi ārammaṇe gambhīre udake patitanāvā viya samathabhāvanā patiṭṭhaṃ na labhati, ‘‘gambhīratāyā’’ti ca iminā sabhāvadhammatāpi saṅgahitā. Sabhāvadhammo hi gambhīro na paññatti. Nanu ca tajjāpaññattivasena sabhāvadhammo gayhatīti? Saccaṃ gayhati pubbabhāge, bhāvanāya pana vaḍḍhamānāya paññattiṃ samatikkamitvā sabhāveyeva cittaṃ tiṭṭhati. Nanu ca sabhāvadhammepi katthaci appanā samijjhati dutiyāruppajjhānādīti? Saccaṃ samijjhati, tañca kho ekappakāre ārammaṇe, idaṃ pana nānappakāranti dassento ‘‘nānappakāraguṇānussaraṇādhimuttatāyā’’ti āha. Evampi yathā nānappakāresu kesādikoṭṭhāsesu manasikāraṃ pavattentassa ekasmiṃyeva koṭṭhāse appanāvasena bhāvanā avatiṭṭhati, evamidha kasmā na hotīti? Visamoyaṃ upaññāso. Tattha hi satipi koṭṭhāsabahubhāve ekappakāreneva bhāvanā vattati paṭikkūlākārasseva gahaṇato, idha pana nānappakārena guṇānaṃ nānappakārattā, na ayamekasmiṃyeva guṇe ṭhātuṃ sakkoti bhāvanābalena paccakkhato buddhaguṇesu upaṭṭhahantesu saddhāya balavabhāvato. Teneva hi ‘‘adhimuttatāyā’’ti vuttaṃ. Yadi upacārappattaṃ jhānaṃ hoti, kathaṃ buddhānussatīti vuttanti āha ‘‘tadeta’’ntiādi.

Sagāravo hoti sappatisso, satthu guṇasarīrassa paccakkhato upaṭṭhahanato. Tatoyeva saddhāvepullaṃ aveccappasādasadisaṃ saddhāmahattaṃ. Buddhaguṇānaṃ anussaraṇavasena bhāvanāya pavattattā sativepullaṃ. Tesaṃ paramagambhīratāya, nānappakāratāya ca paññāvepullaṃ. Tesaṃ uḷārapuññakkhettatāya puññavepullañca adhigacchati. Pītipāmojjabahulo hoti pītisambojjhaṅgaṭṭhānīyattā buddhānussatiyā. Bhayabheravasaho buddhaguṇārammaṇāya satiyā bhayabheravābhibhavanato. Tenāha bhagavā ‘‘anussaretha sambuddhaṃ, bhayaṃ tumhāka no siyā’’ti (saṃ. ni. 1.249 thokaṃ visadisaṃ). Dukkhādhivāsanasamattho buddhānussatiyā sarīradukkhassa padumapalāse udakassa viya vinivaṭṭanato . Saṃvāsasaññanti sahavāsasaññaṃ. Buddhabhūmiyaṃ cittaṃ namati buddhaguṇānaṃ mahantabhāvassa paccakkhato upaṭṭhānato. Buddhānussatibhāvanāya sabbadā buddhaguṇānaṃ citte viparivattanato vuttaṃ ‘‘sammukhā satthāraṃ passato viyā’’ti. Uttari appaṭivijjhantoti imāya bhāvanāya upari taṃ adhiṭṭhānaṃ katvā saccāni appaṭivijjhanto. Sugatiparāyaṇoti sugatisamparāyo.

Appamādanti appamajjanaṃ sakkaccaṃ anuyogaṃ. Kayirāthāti kareyya. Sumedhasoti sundarapañño . Evaṃ mahānubhāvāyāti vuttappakārena nīvaraṇavikkhambhanādisamatthena satthari sagāravabhāvādihetubhūtena mahatā sāmatthiyena samannāgatāya.

2. Dhammānussatikathāvaṇṇanā

146.Dhammānussatinti ettha padattho, sabhāvattho ca ādito vuttoyevāti taṃ anāmasitvā bhāvanāvidhānameva dassetuṃ ‘‘dhammānussatiṃ bhāvetukāmenāpī’’tiādi āraddhaṃ. Kasmā panettha buddhānussatiyaṃ viya ‘‘aveccappasādasamannāgatenā’’ti na vuttaṃ. Nanu etā paṭipāṭiyā cha anussatiyo ariyasāvakānaṃ vasena desanaṃ āruḷhāti? Saccametaṃ, evaṃ santepi ‘‘parisuddhasīlādiguṇānaṃ puthujjanānampi ijjhantī’’ti dassanatthaṃ ‘‘aveccappasādasamannāgatenā’’ti idha na vuttaṃ, ariyasāvakānaṃ pana sukhena ijjhantīti. Tathāpi pāḷiyaṃ āgatattā ca buddhānussatiniddese vuttanti daṭṭhabbaṃ, ayañca vicāro parato āgamissateva.

147.Pariyattidhammopīti pi-saddena lokuttaradhammaṃ sampiṇḍeti. Itaresūti sandiṭṭhikādipadesu. Lokuttaradhammovāti avadhāraṇaṃ nippariyāyena sandiṭṭhikādiatthaṃ sandhāya vuttaṃ, pariyāyato panete pariyattidhammepi sambhavanteva. Tathā hi pariyattidhammo bahussutena āgatāgamena paramena satinepakkena samannāgatena paññavatā ādikalyāṇatādivisesato sayaṃ daṭṭhabboti sandiṭṭhiko. Ācariyapayirupāsanāya vinā na labbhāti ce? Lokuttaradhammepi samāne kalyāṇamittasannissayeneva sijjhanato, tathā satthusandassanepi. ‘‘Sandiṭṭhiyā jayatī’’ti ayaṃ panattho titthiyanimmaddane nippariyāyatova labbhati , kilesajaye pariyāyato paramparāhetubhāvato. ‘‘Sandiṭṭhaṃ arahatī’’ti ayampi attho labbhateva, sabbaso saṃkilesadhammānaṃ pahānaṃ, vodānadhammānaṃ paribrūhanañca uddissa pavattattā. Ayañca attho ‘‘ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, saupādānāya saṃvattanti no anupādānāya. Ekaṃsena, gotami, dhāreyyāsi ‘neso dhammo, neso vinayo, netaṃ satthusāsana’’’nti (cūḷava. 406; a. ni. 8.53), ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240) ca evamādīhi suttapadehi vibhāvetabbo. Akālikādhigamupāyatāya akāliko. Vijjamānatāparisuddhatāhi ehipassavidhiṃ arahatīti ehipassiko. Tato eva vaṭṭadukkhanittharaṇatthikehi attano citte upanayanaṃ, cittassa vā tattha upanayanaṃ arahatīti opaneyyiko. Vimuttāyatanasīse ṭhatvā paricayena sammadeva atthavedaṃ, dhammavedañca labhantehi paccattaṃ veditabbo viññūhīti. Evaṃ sandiṭṭhikādipadesu pariyattidhammampi pakkhipitvā manasikāro yujjateva.

ti gāthā. Samantabhadrakattāti sabbabhāgehi sundarattā. Dhammassāti sāsanadhammassa. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena avekkhitesu ‘‘gāthā’’ti samaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāraṃ āropetvā dassento ‘‘paṭhamena pādena ādikalyāṇā’’tiādimāha. ‘‘Ekānusandhika’’nti idaṃ nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya vuttaṃ, itarassa pana teneva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhantīti. Nidānenāti kāladesadesakaparisādiapadisanalakkhaṇena nidānaganthena. Nigamanenāti ‘‘idamavocā’’tiādikena (saṃ. ni. 1.249), ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti (a. ni. 10.27) vā yathāvuttatthanigamanena.

Ayaṃ kathā visesato suttapiṭakasaṃvaṇṇanāti katvā suttapiṭakavasena dhammassa ādikalyāṇādikaṃ dassetvā idāni suttapiṭakavinayapiṭakānaṃ vasena taṃ dassetuṃ ‘‘sanidānasauppattikattā’’tiādi vuttaṃ. Tattha sanidānasauppattikattāti yathāvuttanidānena sanidānatāya, saaṭṭhuppattikatāya ca. Veneyyānaṃ anurūpatoti sikkhāpadapaññattiyā, dhammadesanāya ca taṃtaṃsikkhāpadabhāvena paññāpiyamānassa veneyyajjhāsayānurūpaṃ pavattiyamānassa anurūpato. Atthassāti desiyamānassa ca sīlādiatthassa. ‘‘Taṃ kissa hetu (saṃ. ni. 1.249)? Seyyathāpi, bhikkhave’’tiādinā (saṃ. ni. 3.95) tattha tattha hetūpamāgahaṇena hetudāharaṇayuttato.

Evaṃ suttavinayavasena pariyattidhammassa ādimajjhapariyosānakalyāṇataṃ dassetvā idāni tīṇi piṭakāni ekajjhaṃ gahetvā taṃ dassetuṃ ‘‘sakalopī’’tiādi vuttaṃ. Tattha sāsanadhammoti –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dha. pa. 183; dī. ni. 2.90) –

Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo. Sīlena ādikalyāṇo sīlamūlakattā sāsanassa. Samathādīhi majjhekalyāṇo tesaṃ sāsanasampattiyā vemajjhabhāvato. Nibbānena pariyosānakalyāṇo tadadhigamato uttarikaraṇīyābhāvato. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ, samādhi ca mūlanti āha ‘‘sīlasamādhīhi ādikalyāṇo’’ti. Paññā pana anubodhapaṭivedhavasena duvidhāti tadubhayampi gaṇhanto ‘‘vipassanāmaggehi majjhekalyāṇo’’ti āha. Tassa nipphatti phalaṃ, kiccaṃ nibbānasacchikiriyā, tato paraṃ kattabbaṃ natthīti dassento āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti. Phalaggahaṇena vā saupādisesanibbānamāha, itarena itaraṃ, tadubhayañca sāsanasampattiyā osānanti āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti.

Buddhassa subodhitā sammāsambuddhatā, tāya ādikalyāṇo tappabhavattā. Sabbaso saṃkilesappahānaṃ vodānaṃ, pāripūrī ca dhammasudhammatā, tāya majjhekalyāṇo taṃsarīrattā. Satthārā yathānusiṭṭhaṃ tathā paṭipatti saṅghasuppaṭipatti, tāya pariyosānakalyāṇo, tāya sāsanassa loke suppatiṭṭhitabhāvato. Tanti sāsanadhammaṃ. Tathattāyāti yathattāya bhagavatā dhammo desito, tathattāya tathabhāvāya. So pana abhisambodhi paccekabodhi sāvakabodhīti tividho , ito aññathā nibbānādhigamassa abhāvato. Tattha sabbaguṇehi aggabhāvato, itarabodhidvayamūlatāya ca paṭhamāya bodhiyā ādikalyāṇatā, guṇehi vemajjhabhāvato dutiyāya majjhekalyāṇatā, tadubhayāvaratāya, tadosānatāya ca sāsanadhammassa tatiyāya pariyosānakalyāṇatā vuttā.

Esoti sāsanadhammo. Nīvaraṇavikkhambhanatoti vimuttāyatanasīse ṭhatvā saddhammaṃ suṇantassa nīvaraṇānaṃ vikkhambhanasambhavato. Vuttaṃ hetaṃ –

‘‘Yathā yathāvuso, bhikkhuno satthā vā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī , tathā tathā so tattha labhati atthavedaṃ labhati dhammaveda’’nti (a. ni. 5.26).

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye pahīnāni hontī’’ti (saṃ. ni. 5.219) –

Ca ādi. Samathavipassanāsukhāvahanatoti samathasukhassa ca vipassanāsukhassa ca sampādanato. Vuttampi cetaṃ –

‘‘So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukha’’ntiādi (dī. ni. 1.279; ma. ni. 2.138).

Tathā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ;

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti ca. (dha. pa. 374, 373);

Tathāpaṭipannoti yathā samathavipassanāsukhaṃ āvahati, yathā vā satthārā anusiṭṭhaṃ, tathā paṭipanno sāsanadhammo. Tādibhāvāvahanatoti chaḷaṅgupekkhāvasena iṭṭhādīsu tādibhāvassa lokadhammehi anupalepassa āvahanato. Esa bhagavā vuttanayena tividhakalyāṇaṃ dhammaṃ desento yaṃ sāsanabrahmacariyaṃ, maggabrahmacariyañca pakāseti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjananti yojanā.

Tattha avisesena tisso sikkhā, sakalo ca tantidhammo sāsanabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ naciraṭṭhitikaṃ ahosī’’tiādi (pārā. 18). Sabbasikkhānaṃ maṇḍabhūtasikkhattayasaṅgahito ariyamaggo maggabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīya’’nti (mahāva. 23; saṃ. ni. 5.186). Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahaṃ hi sāsanabrahmacariyaṃ atthasampattiyā sātthaṃ. Maggabrahmacariye vattabbameva natthi. Atthasampattiyāti sampannatthatāya. Sampattiattho hi idha saha-saddo. Itaraṃ pana yathāvuttenatthena sātthaṃ, sabyañjanañca. Ye panettha ‘‘vacanasabhāvaṃ sātthaṃ, atthasabhāvaṃ sabyañjana’’nti vibhajitvā vadanti, taṃ na sundaraṃ, tathā vibhattassa pariyattidhammassa abhāvato. Saddatthā hi abhinnarūpā viya hutvā viniyogaṃ gacchanti. Tathā hi nesaṃ lokiyāmissībhāvaṃ paṭijānanti. Satipi vā bhede ‘‘sabyañjana’’nti ettha yadi tulyayogo adhippeto ‘‘saputto āgato’’tiādīsu viya, evaṃ sati ‘‘atthapaṭisaraṇā, bhikkhave, hotha, mā byañjanapaṭisaraṇā’’ti atthappadhānavādo bādhito siyā, atha vijjamānatāmattaṃ ‘‘salomako sapakkhako’’tiādīsu viya byañjanasampatti aggahitā siyā. Tasmā aṭṭhakathāyaṃ vuttanayeneva attho gahetabbo.

Sātthaṃ sabyañjananti ettha nettinayenāpi atthaṃ dassetuṃ ‘‘saṅkāsana…pe… sabyañjana’’nti vuttaṃ. Tattha yadipi nettiyaṃ byañjanamukhena byañjanatthaggahaṇaṃ hotīti ‘‘akkharaṃ pada’’ntiādinā (netti. 4 dvādasapada) byañjanapadāni paṭhamaṃ uddiṭṭhāni, idha pana pāḷiyaṃ ‘‘sātthaṃ sabyañjana’’nti āgatattā atthapadāniyeva paṭhamaṃ dassetuṃ ‘‘saṅkāsanapakāsanā’’tiādi vuttaṃ. Tattha saṅkhepato kāsanaṃ dīpanaṃ saṅkāsanaṃ ‘‘maññamāno bhikkhu baddho mārassa, amaññamāno mutto’’tiādīsu (saṃ. ni. 3.64) viya. Tattakena hi tena bhikkhunā paṭividdhaṃ. Tenāha ‘‘aññātaṃ bhagavā’’tiādi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. Ādikammasmiṃ hi ayaṃ pasaddo ‘‘paññapeti paṭṭhapetī’’tiādīsu (saṃ. ni. 2.20) viya. Tikkhindriyāpekkhaṃ cetaṃ padadvayaṃ uddesabhāvato. Tikkhindriyo hi saṅkhepato paṭhamañca vuttamatthaṃ paṭipajjati . Saṃkhittassa vitthāravacanaṃ, sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni. Yathā ‘‘kusalā dhammā’’ti saṅkhepato sakiṃyeva ca vuttassa atthassa ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’’ntiādinā (dha. sa. 1) vitthārato vivaraṇavasena, vibhajanavasena ca puna vacanaṃ. Majjhimindriyāpekkhametaṃ padadvayaṃ niddesabhāvato. Vivaṭassa vitthāratarābhidhānaṃ, vibhattassa ca pakārehi ñāpanaṃ veneyyānaṃ cittaparitosanaṃ uttānīkaraṇapaññāpanāni. Yathā ‘‘phasso hotī’’tiādinā (dha. sa. 2) vivaṭavibhattassa atthassa ‘‘katamo tasmiṃ samaye phasso? Yo tasmiṃ samaye phasso phusanā samphusanā’’tiādinā (dha. sa. 2) uttānīkiriyā, paññāpanā ca. Mudindriyāpekkhametaṃ padadvayaṃ paṭiniddesabhāvato. ‘‘Paññāpanapaṭṭhapanavivaraṇavibhajanauttānīkaraṇapakāsanaatthapadasamāyogato’’tipi pāṭho.

Kathaṃ panāyaṃ pāṭhavikappo jātoti? Vuccate – nettipāḷiyaṃ āgatanayena purimapāṭho. Tattha hi –

‘‘Saṅkāsanā pakāsanā,

Vivaraṇā vibhajanuttānīkammapaññatti;

Etehi chahi padehi,

Attho kammañca niddiṭṭha’’nti. (netti. 4 dvādasapada) –

Desanāhārayojanāya ca etassevatthassa ‘‘saṅkāsanā pakāsanā’’tiādinā āgataṃ. Pacchimo pana ‘‘paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti ‘passathā’ti cāhā’’ti (saṃ. ni. 2.20) sutte āgatanayena byañjanamattakato. Evañca nesaṃ dvinnaṃ pāṭhānaṃ viseso, na atthato. Tathā hi saṅkhepato ‘‘paṭhamaṃ ñāpanaṃ paññāpanaṃ, paṭhamameva ṭhapanaṃ paṭṭhapana’’nti imāni padāni saṅkāsanapakāsanapadehi atthato avisiṭṭhāni. Yañca purimapāṭhe chaṭṭhaṃ padaṃ ‘‘pakārato ñāpana’’nti paññāpanaṃ vuttaṃ, taṃ dutiyapāṭhe pakāsanapadena ‘‘nibbisesaṃ pakārato kāsana’’nti katvā. Yasmā ñāpanakāsanāni atthāvabhāsanasabhāvatāya abhinnāni, sabbesañca veneyyānaṃ cittassa tosanaṃ, buddhiyā ca nisānaṃ yāthāvato vatthusabhāvāvabhāsane jāyatīti. Evaṃ atthapadarūpattā pariyattiatthassa yathāvuttachaatthapadasamāyogato sātthaṃ sāsanaṃ.

Akkharapadabyañjanākāraniruttiniddesasampattiyāti ettha uccāraṇavelāyaṃ apariyosite pade vaṇṇo akkharaṃ. ‘‘Ekakkharaṃ padaṃ akkhara’’nti eke ‘‘ā evaṃ kira ta’’ntiādīsu ā-kārādayo viya. ‘‘Visuddhakaraṇānaṃ manasā desanāvācāya akkharaṇato akkhara’’nti aññe. Vibhattiyantaṃ atthañāpanato padaṃ. Saṅkhepato vuttaṃ padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. ‘‘Kiriyāpadaṃ abyayakārakavisesanayuttaṃ vākya’’nti hi vadanti. Pakārato vākyavibhāgo ākāro. Ākārābhihitaṃ nibbacanaṃ nirutti. Nibbacanavitthāro nissesupadesato niddeso. Etesaṃ akkharādīnaṃ byañjanapadānaṃ sampattiyā sampannatāya sabyañjanaṃ.

Tatrāyamassa atthapadasamāyogo, byañjanasampatti ca – akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, niddesehi paññapeti, tathā akkharehi ugghāṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vipañcetvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyaṃ. Evañcāyaṃ dhammo ugghaṭiyamāno ugghaṭitaññuṃ vineti, vipañciyamāno vipañcitaññuṃ, niyyamāno neyyaṃ. Tattha ugghaṭanā ādi, vipañcanā majjhe, nayanamante. Evaṃ tīsu kālesu tidhā desito dosattayavidhamano guṇattayāvaho tividhaveneyyavinayanoti. Evampi tividhakalyāṇoyaṃ dhammo atthabyañjanapāripūriyā ‘‘sāttho sabyañjano’’ti veditabbo ‘‘paripuṇṇo, parisuddho’’ti ca.

Atthagambhīratātiādīsu attho nāma tantiattho. Dhammo tanti. Paṭivedho tantiyā, tantiatthassa ca yathābhūtāvabodho. Desanā manasā vavatthāpitāya tantiyā desanā. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Atha vā attho nāma hetuphalaṃ. Dhammo hetu. Desanā paññatti, yathādhammaṃ dhammābhilāpo, anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedho abhisamayo, atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho, tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo. Tepi cete atthādayo yasmā anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassāpi atthasannissitattā vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti atthaguṇadīpanato. Tāsaṃ dhammadesanānaṃ byañjanasannissitattā vuttaṃ ‘‘dhammagambhīratādesanāgambhīratāhi sabyañjana’’nti tāsaṃ byañjanasampattidīpanato.

Atthesu pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Atthadhammaniruttipaṭisambhidāsu pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidāti imissāpi paṭisambhidāya atthavisayattā āha ‘‘atthapaṭibhānapaṭisambhidāvisayato sāttha’’nti, atthasampattiyā asati tadabhāvato. Dhammoti tanti . Niruttīti tantipadānaṃ niddhāretvā vacanaṃ. Tattha pabhedagatāni ñāṇāni dhammaniruttipaṭisambhidāti āha ‘‘dhammaniruttipaṭisambhidāvisayato sabyañjananti, asati byañjanasampattiyā tadabhāvato. Parikkhakajanappasādakanti ettha iti-saddo hetuattho. Yasmā parikkhakajanānaṃ kiṃkusalagavesīnaṃ pasādāvahaṃ, tasmā sātthaṃ. Atthasampannanti phalena hetuno anumānaṃ nadīpūrena viya upari vuṭṭhippavattiyā. Sātthakatā panassa paṇḍitavedanīyatāya, sā paramagambhīrasaṇhasukhumabhāvato veditabbā. Vuttañhetaṃ ‘‘gambhīro duddaso’’tiādi (mahāva. 8). Lokiyajanappasādakanti sabyañjananti yasmā lokiyajanassa pasādāvahaṃ, tasmā sabyañjanaṃ. Lokiyajano hi byañjanasampattiyā tussati, idhāpi phalena hetuno anumānaṃ. Sabyañjanatā panassa saddheyyatāya, sā ādikalyāṇādibhāvato veditabbā.

Atha vā paṇḍitavedanīyato sāttha’’nti paññāpadaṭṭhānatāya atthasampannataṃ āha, tato parikkhakajanappasādakaṃ. Saddheyyato sabyañjananti saddhāpadaṭṭhānatāya byañjanasampannataṃ, tato lokiyajanappasādakanti evamettha attho daṭṭhabbo. Gambhīrādhippāyato sātthanti adhippāyato agādhāpāratāya atthasampannaṃ aññathā tadabhāvato. Uttānapadato sabyañjananti subodhasaddatāya byañjanasampannaṃ, paramagambhīrassapi atthassa veneyyānaṃ suviññeyyabhāvāpādanato. Sabbopesa paṭhamassa atthadvayassa pabhedo daṭṭhabbo, tathā ceva tattha tattha saṃvaṇṇitaṃ. Tathā hettha vikappassa, samuccayassa vā aggahaṇaṃ. Upanetabbassāti pakkhipitabbassa vodānatthassa avuttassa abhāvato. Sakalaparipuṇṇabhāvenāti sabbabhāgehi paripuṇṇatāya. Apanetabbassāti saṃkilesadhammassa.

Paṭipattiyāti sīlavisuddhiyādisammāpaṭipattiyā, tannimittaṃ. Adhigamabyattitoti saccapaṭivedhena adhigamaveyyattiyasabbhāvato sātthaṃ kapilavatādi viya tucchaṃ niratthakaṃ ahutvā atthasampannanti katvā. Pariyattiyāti pariyattidhammaparicayena. Āgamabyattitoti durakkhātadhammesu paricayaṃ karontassa viya sammohaṃ ajanetvā bāhusaccaveyyattiyasabbhāvato sabyañcanaṃ. Byañjanasampattiyā hi sati āgamabyattīti. Sīlādipañcadhammakkhandhayuttatoti sīlādīhi pañcahi dhammakoṭṭhāsehi avirahitattā. Kevalaparipuṇṇaṃ anavasesena samantato puṇṇaṃ pūritaṃ. Nirupakkilesatoti diṭṭhimānādiupakkilesābhāvato. Nittharaṇatthāyāti vaṭṭadukkhato nissaraṇāya. Lokāmisanirapekkhatoti kathañcipi taṇhāsannissayassa anissayanato.

Evaṃ ādikalyāṇatādiapadesena satthu purimavesārajjadvayavasena dhammassa svākkhātataṃ vibhāvetvā idāni pacchimavesārajjadvayavasenāpi taṃ dassetuṃ ‘‘atthavipallāsābhāvato vā suṭṭhu akkhātoti svākkhāto’’ti vatvā tamatthaṃ byatirekamukhena vibhāvento ‘‘yathā hī’’tiādimāha. Tattha vipallāsamāpajjatīti tesaṃ dhamme ‘‘antarāyikā’’ti vuttadhammānaṃ vipākādīnaṃ antarāyikattābhāvato ekaṃsena apāyūpapattihetutāya abhāvato. Niyyānikattābhāvatoti atammayatābhāvato, saṃsārato ca niyyānikāti vuttadhammānaṃ ekaccayaññakiriyāpakatipurisantaraññāṇādīnaṃ tato niyyānikattābhāvato viparīto eva hoti. Tenāti atthassa vipallāsāpajjanena. Te aññatitthiyā. Tathābhāvānatikkamanatoti kammantarāyādīnaṃ pañcannaṃ antarāyikabhāvassa ariyamaggadhammānaṃ niyyānikabhāvassa kadācipi anativattanato.

Nibbānānurūpāya paṭipattiyāti adhigantabbassa sabbasaṅkhatavinissaṭassa nibbānassa anurūpāya sabbasaṅkhāranissaraṇūpāyabhūtāya sapubbabhāgāya sammāpaṭipattiyā akkhātattāti yojanā. Paṭipadānurūpassāti sabbadukkhaniyyānikabhūtā ārammaṇakaraṇamattenāpi kilesehi anāmasanīyā yādisī paṭipadā, tadanurūpassa. Supaññattāti sīlādikkhandhattayasaṅgahitā sammādiṭṭhiādippabhedā micchādiṭṭhiādīnaṃ pahāyikabhāvena suṭṭhu sammadeva vihitā. Saṃsandati kilesamalavisuddhitāya sameti. Evaṃ magganibbānānaṃ paṭipadāpaṭipajjanīyabhāvehi aññamaññānurūpatāya svākkhātataṃ dassetvā idāni tividhassāpi lokuttaradhammassa paccekaṃ svākkhātataṃ dassetuṃ ‘‘ariyamaggo cetthā’’tiādi vuttaṃ. Tattha antadvayanti sassatucchedaṃ, kāmasukhaattakilamathānuyogaṃ, līnuddhaccaṃ, patiṭṭhānāyūhananti evaṃ pabhedaṃ antadvayaṃ. Anupagammāti anupagantvā, anupagamanahetu vā. Paṭipassaddhakilesānīti suṭṭhu vūpasantakilesāni, paṭipassaddhippahānavasena sammadeva pahīnadosāni. Sassatādisabhāvavasenāti ‘‘sassatañca vo, bhikkhave, dhammaṃ desessāmi amatañca tāṇañca leṇañcā’’tiādinā tesu tesu suttesu sassatādibhāvakittanavasena.

148.‘‘Rāgādīnaṃ abhāvaṃ karontena ariyapuggalena sāmaṃ daṭṭhabbo’’ti iminā ‘‘ariyamaggena mama rāgādayo pahīnā’’ti sayaṃ attanā anaññaneyyena daṭṭhabboti sandiṭṭhi, sandiṭṭhi eva sandiṭṭhiko.

Tenatena ariyasāvakena parasaddhāya parassa saddahanena paraneyyena gantabbataṃ hitvā ñāpetabbataṃ pahāya paccavekkhaṇañāṇena karaṇabhūtena. Pasatthā diṭṭhi sandiṭṭhi yathā sambojjhaṅgo. Ariyamaggo attanā sampayuttāya sandiṭṭhiyā kilese jayati, ariyaphalaṃ tāya eva attano kāraṇabhūtāya, nibbānaṃ ārammaṇakaraṇena attano visayībhūtāya sandiṭṭhiyā kilese jayatīti yojanā.

Bhāvanābhisamayavasena maggadhammo. Sacchikiriyābhisamayavasena nibbānadhammo. Phalampi heṭṭhimaṃ sakadāgāmivipassanādīnaṃ paccayabhāvena upari maggādhigamassa upanissayabhāvato pariyāyato ‘‘dissamāno vaṭṭabhayaṃ nivattetī’’ti vattabbataṃ labhati.

149.Nāssakāloti nāssa āgametabbo kālo atthi. Yathā hi lokiyakusalassa ‘‘upapajje, aparapariyāye’’tiādinā phaladānaṃ pati āgametabbo kālo atthi, na evametassāti attho. Tenāha ‘‘na pañcāhā’’tiādi. Pakaṭṭhoti dūro. Phaladānaṃ pati kālo pakaṭṭho assāti kāliko, kālantaraphaladāyī. Tenāha ‘‘attano phaladāne’’ti. Pattoti upanīto. Idanti ‘‘akāliko’’ti padaṃ.

150.Vidhinti vidhānaṃ, ‘‘ehi passā’’ti evaṃpavattavidhivacanaṃ. Vijjamānattāti paramatthato upalabbhamānattā. Parisuddhattāti kilesamalavirahena sabbathā visuddhattā. Amanuññampi kadāci payojanavasena yathāsabhāvappakāsanena dassetabbaṃ bhaveyyāti tadabhāvaṃ dassento āha ‘‘manuññabhāvappakāsanenā’’ti.

151. Upanetabboti upaneyyo, upaneyyova opaneyyikoti imassa atthassa adhippetattā āha ‘‘upanetabboti opaneyyiko’’ti. Citte upanayanaṃ uppādananti āha ‘‘idaṃ saṅkhate lokuttaradhamme yujjatī’’ti. Citte upanayananti pana ārammaṇabhūtassa dhammassa ārammaṇabhāvūpanayane adhippete asaṅkhatepi yujjeyya ‘‘ārammaṇakaraṇasaṅkhātaṃ upanayanaṃ arahatīti opaneyyiko’’ti. Allīyananti phusanaṃ. Nibbānaṃ upaneti ariyapuggalanti adhippāyo.

152.Viññūhīti vidūhi, paṭividdhasaccehīti attho. Te pana ekaṃsato ugghaṭitaññūādayo hontīti āha ‘‘ugghaṭitaññūādīhī’’ti. ‘‘Paccatta’’nti etassa ‘‘pati attanī’’ti bhummavasena attho gahetabboti āha ‘‘attani attanī’’ti. Veditabboti vuttaṃ, kathaṃ veditabboti āha ‘‘bhāvito me’’tiādi. Tattha ‘‘me’’ti iminā ‘‘paccatta’’nti padena vuttamatthaṃ anvayato dassetvā puna byatirekena dassetuṃ ‘‘na hī’’tiādi vuttaṃ, taṃ suviññeyyameva. ‘‘Viññūhī’’ti idaṃ antogadhāvadhāraṇanti dassento ‘‘bālānaṃ pana avisayo cesā’’ti āha.

Evaṃ ādikalyāṇatādinā aññamaññassa anurūpadesanāya dhammassa svākkhātataṃ dassetvā idāni purimassa purimassa pacchimaṃ pacchimaṃ padaṃ kāraṇavacananti dassento ‘‘apicā’’tiādimāha. Tattha sandiṭṭhikattāti yasmā ayaṃ dhammo vuttanayena sāmaṃ daṭṭhabbo, sandiṭṭhiyā kilese viddhaṃseti, sandassanañca arahati, tasmā svākkhāto durakkhāte titthiyadhamme tadabhāvato. Iminā nayena sesapadesupi yathārahaṃ attho daṭṭhabbo.

153.Tassevantiādīsu yaṃ vattabbaṃ, taṃ buddhānussatiyaṃ vuttanayena veditabbaṃ.

3. Saṅghānussatikathāvaṇṇanā

154.Ariyasaṅghaguṇāti ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena ca lokena ‘‘saraṇa’’nti araṇīyato ariyo ca so saṅgho ca, ariyānaṃ vā saṅgho ariyasaṅgho, tassa guṇā.

155. Yaṃ sammāpaṭipadaṃ paṭipanno ‘‘suṭṭhu paṭipanno’’ti vuccati. Sā ariyamaggapaṭipadā paṭipakkhadhamme anivattidhamme katvā pajahanato payojanābhāvā sayampi anivattidhammā, adhigantabbassa ca nibbānassa ekaṃsato anulomīti. Tato eva apaccanīkā, anudhammabhūtā ca, tassā ca paṭipannattā ariyasaṅgho ‘‘suppaṭipanno’’ti vuttoti dassetuṃ ‘‘suṭṭhu paṭipanno’’tiādi vuttaṃ. Tattha ‘‘anivattipaṭipada’’nti iminā ujuppaṭipattiṃ dasseti. Punappunaṃ nivattane hi sati ujuppaṭipatti na hoti. ‘‘Anulomapaṭipadaṃ apaccanīkapaṭipada’’nti iminā ñāyappaṭipattiṃ. Paṭipajjitabbassa hi nibbānassa anulomanena, apaccanīkatāya cassā ñāyato. ‘‘Dhammānudhammapaṭipada’’nti iminā sāmīcippaṭipattiṃ anucchavikabhāvadīpanato. Etena paṭhamapadassa papañcaniddeso, itarāni tīṇi padānīti dasseti. Tenāha ‘‘yasmā panā’’tiādi.

Yathānusiṭṭhaṃ paṭipajjanena kiccasiddhito ariyabhāvāvahaṃ savanaṃ sakkaccasavanaṃ nāmāti vuttaṃ ‘‘sakkaccaṃ suṇantīti sāvakā’’ti, tena ariyā eva nippariyāyato satthu sāvakā nāmāti dasseti. Sīladiṭṭhisāmaññatāyāti ariyena sīlena, ariyāya ca diṭṭhiyā samānabhāvena. Ariyānañhi sīladiṭṭhiyo majjhe bhinnasuvaṇṇaṃ viya ninnānākaraṇaṃ maggenāgatattā. Tena te yattha katthaci ṭhitāpi saṃhatāva. Tenāha ‘‘saṅghātabhāvamāpanno’’ti. Māyāsāṭheyyādipāpadhammasamucchedena uju. Tato eva gomuttavaṅkābhāvena avaṅkā. Candalekhāvaṅkābhāvena akuṭilā. Naṅgalakoṭivaṅkābhāvena ajimhā. Avaṅkādibhāvena vā uju. Parisuddhaṭṭhena ariyā. Apaṇṇakabhāvena ñāyati kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo. Vaṭṭadukkhaniyyānāya anucchavikattā. Anurūpattā sāmīci opāyikātipi saṅkhaṃ samaññaṃ gatā sammāpaṭipatti, tāya samaṅgitāya suppaṭipannā ‘‘sammā paṭipajjantī’’ti katvā. Vattamānattho hi ayaṃ paṭipanna-saddo yathā ‘‘sotāpattiphalasacchikiriyāya paṭipanno’’ti (pu. pa. 206). Atītaṃ paṭipadanti yathāvuttamaggasammāpaṭipattiṃ vadati. Ubhayena ca sāmaññaniddesena, ‘‘suppaṭipannā ca suppaṭipannā ca suppaṭipannā’’ti ekasesanayena vā gahitānaṃ samūho ‘‘suppaṭipanno’’ti vuttoti dasseti.

Evaṃ ādipadatthaniddesabhāvena itarapadānaṃ atthaṃ vatvā idāni catunnampi padānaṃ avomissakaṃ atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha yathānusiṭṭhanti satthārā yathā anusiṭṭhaṃ, tathā anusāsanīanurūpanti attho. Apaṇṇakapaṭipadanti avirajjhanakapaṭipadaṃ, anavajjapaṭipattinti attho. Ettha ca svākkhāte dhammavinaye apaṇṇakapaṭipadaṃ paṭipannattāti evaṃ sambandhitabbaṃ. Purimapadena sambandhe dutiyapadaṃ na vattabbaṃ siyā, nanu ca dutiyapadena sambandhepi paṭhamaṃ padaṃ na vattabbaṃ siyāti? Na tassa paṭhamaṃ apekkhitattā. Sā pana sāvakānaṃ apaṇṇakapaṭipadā yathānusiṭṭhaṃ paṭipadāti dassanatthaṃ ‘‘yathānusiṭṭhaṃ paṭipannattā’’ti vattabbaṃ . Ubhayassāpi vā suppaṭipannabhāvasādhanattā ubhayaṃ vuttaṃ. Tathā hi pi-saddena ubhayaṃ samuccinoti.

Kilesajimhavasena antadvayagāhoti sabbaso taṃ pahāya sammāpaṭipadā kāyādivaṅkappahāyinī ujuppaṭipatti hotīti āha ‘‘majjhimāya paṭipadāya…pe… ujuppaṭipanno’’ti.

Ñāyo nāma yuttappattapaṭipatti, nibbānañca, sabbasaṅkhārasamathatāya ādittaṃ celaṃ, sīsaṃ vā ajjhupekkhitvāpi paṭipajjitabbamevāti āha ‘‘ñāyo vuccati nibbāna’’nti. Nibbāyanakiriyāmukhena cettha nibbānaṃ vuttanti daṭṭhabbaṃ , maggañāṇādīhi vā ñāyati paṭivijjhīyati sacchikarīyati cāti ñāyo nibbānanti evamettha attho daṭṭhabbo.

Guṇasambhāvanāya parehi kayiramānaṃ paccupaṭṭhānādisāmīcikammaṃ arahantīti sāmīcikammārahā.

156.Yadidanti antogadhaliṅgavacanabhedo nipātoti tassa vacanabhedena atthamāha ‘‘yā imānī’’ti. Evanti pakāratthe nipāto, iminā pakārenāti attho. Tena itarāni tīṇi yugaḷāni dassitāni hontīti āha ‘‘evaṃ cattāri purisayugaḷāni hontī’’ti. Etanti etaṃ ‘‘purisapuggalā’’ti bahuvacanavasena vuttaṃ padaṃ. Purisā ca te puggalā ca purisapuggalā. Tattha ‘‘purisā’’ti iminā paṭhamāya pakatiyā gahaṇaṃ, ‘‘puggalā’’ti pana dutiyāyapi sattasāmaññenāti evaṃ vā ettha attho daṭṭhabbo. Catunnaṃ paccayānaṃ kīdisānaṃ? Ānetvā hunitabbānanti adhikārato pākaṭoyamattho. Dātabbanti vā paccattavacanaṃ ‘‘catunnaṃ paccayāna’’nti padaṃ apekkhitvā sāmivasena pariṇāmetabbaṃ, aññathā yesaṃ kesañci catunnaṃ paccayānaṃ ‘‘āhuna’’nti samaññā siyā. Āhunaṃ arahatīti vā āhuneyyo. Sakkādīnampi vā āhavananti sakkādīhipi diyyamānaṃ dānaṃ. Yattha hutaṃ mahapphalanti yasmiṃ āvahanīyaggimhi hutaṃ dadhiādi āhuneyyaggigahapataggidakkhiṇeyyaggīsu hutato uḷāraphalanti tesaṃ brāhmaṇānaṃ laddhi. Hutanti dinnaṃ. Nikāyantareti sabbatthikavādinikāye.

Ṭhapetvā 165 teti te piyamanāpe ñātimitte apanetvā, tesaṃ adatvāti adhippāyo. Esa eso. Ekabuddhantare ca dissatīti ekasmiṃ buddhantare vītivatte dissati. Ca-saddena kadāci asaṅkhyeyyepi kappe vītivatteti dasseti. Abbokiṇṇanti paṭipakkhehi avomissaṃ, kiriyāvisesakañcetaṃ. Piyamanāpattakaradhammā nāma sīlādayo, te ariyasaṅghe suppatiṭṭhitā. Ayaṃ hettha adhippāyo – ñātimittā vippayuttā na cirasseva samāgacchanti, anavaṭṭhitā ca tesu piyamanāpatā, na evamariyasaṅgho. Tasmā saṅghova pāhuneyyoti. Pubbakāranti aggakiriyaṃ. Sabbappakārenāti ādaragāravabahumānādinā, deyyadhammassa sakkaccakaraṇādinā ca sabbena pakārena. Svāyaṃ pāhavanīya-saddo ‘‘pāhuneyyo’’ti vuccati pariyāyabhāvena.

Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā. Tathābhāvakaraṇena dakkhiṇaṃ arahati. Yathā uḷārātivipuludrayalābhena visodhitaṃ nāma hoti, evaṃ dakkhiṇā vipulaphalatāyāti vuttaṃ ‘‘mahapphalakaraṇatāya visodhetī’’ti.

Puññatthikehi añjali karaṇīyā etthāti añjalikaraṇīyo.

Yadipi pāḷiyaṃ ‘‘anuttara’’nti vuttaṃ. Natthi ito uttaraṃ visiṭṭhanti hi anuttaraṃ. Samampissa pana natthīti dassento ‘‘asadisa’’nti āha. Khittaṃ vuttaṃ bījaṃ mahapphalabhāvakaraṇena tāyati rakkhati, khipanti vapanti ettha bījānīti vā khettaṃ, kedārādi, khettaṃ viya khettaṃ, puññānaṃ khettaṃ puññakkhettaṃ. Sesaṃ buddhānussatiyaṃ vuttanayānusārena veditabbaṃ.

4. Sīlānussatikathāvaṇṇanā

158. Aho vata sīlāni akhaṇḍāni, aho vata acchiddānīti evaṃ sabbattha yojetabbaṃ. Aho vatāti ca sambhāvane nipāto. Tenāha ‘‘akhaṇḍatādiguṇavasenā’’ti. Akhaṇḍabhāvādisampattivasenāti attho. Parassa sīlāni anussariyamānāni piyamanāpabhāvāvahanena kevalaṃ mettāya padaṭṭhānaṃ honti, na visuṃ kammaṭṭhānanti āha ‘‘attano sīlāni anussaritabbānī’’ti. Cāgādīsupi eseva nayo.

Yesanti sīlādīnaṃ. Paṭipāṭiyā samādāne samādānakkamena, ekajjhaṃ samādāne uddesakkamena sīlānaṃ ādiantaṃ veditabbaṃ. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya, visadisūdāharaṇaṃ cetaṃ. Evaṃ sesānipi udāharaṇāni. Vinivedhavasena chinnasāṭako vinividdhasāṭako. Visabhāgavaṇṇena gāvī viyāti sambandho. Sabalarahitāni vā asabalāni. Tathā akammāsāni. Sattavidhamethunasaṃyogo heṭṭhā sīlakathāyaṃ vutto eva. Kodhūpanāhādīhīti ādi-saddena makkhapaḷāsaissāmacchariyamāyāsāṭheyyamānātimānādayo gahitā. Tāniyeva akhaṇḍādiguṇāni sīlāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ. Tato eva taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti. Tenāha ‘‘bhujissabhāvakaraṇena bhujissānī’’ti. ‘‘Imināhaṃ sīlena devo vā bhaveyyaṃ devaññataro vā, tattha nicco dhuvo sassato’’ti, ‘‘sīlena suddhī’’ti ca evamādinā taṇhādiṭṭhīhi aparāmaṭṭhattā ayaṃ te sīlesu dosoti catūsu vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ anuddhaṃsetuṃ. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

159.Sikkhāya sagāravoti sīladhanaṃ nissāya paṭiladdhasamādānattā sātisayaṃ sikkhāya sagāravo sappatisso hoti. Sabhāgavuttīti sampannasīlehi sabhāgavuttiko, tāya eva vā sikkhāya sabhāgavutti. Yo hi sikkhāgāravarahito, so tāya visabhāgavutti nāma hoti vilomanato. Yathā parehi saddhiṃ attano chiddaṃ na hoti, evaṃ dhammāmisehi paṭisantharaṇaṃ paṭisanthāro. Sikkhāya sagāravattā eva tattha appamatto hoti. Attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti evamādīni bhayāni imassa dūrasamussāritānīti āha ‘‘attānuvādādibhayavirahito’’ti. Sesaṃ suviññeyyameva.

5. Cāgānussatikathāvaṇṇanā

160.Pakatiyāti sabhāvena. Cāgādhimuttenāti deyyadhammapariccāge yuttappayuttena tanninnena tappoṇena. Niccaṃ sadā pavattā dānasaṃvibhāgā yassa so niccapavattadānasaṃvibhāgo, tena. Idhāpi ‘‘pakatiyā’’ti ānetvā sambandhitabbaṃ. Yaṃ parassa paṭiyattaṃ diyyati, taṃ dānaṃ. Yaṃ attanā paribhuñjitabbato saṃvibhajati, so saṃvibhāgo. Ito dāni pabhutīti ito paṭṭhāya dāni ajjatagge ajjadivasaṃ ādiṃ katvā. Adatvā na bhuñjissāmīti dānasamādānaṃ katvā . Taṃdivasanti tasmiṃ bhāvanārambhadivase. Tattha nimittaṃ gaṇhitvāti tasmiṃ dāne pariccāgacetanāya pavattiākārassa sallakkhaṇavasena nimittaṃ gahetvā. Vigatamalamaccheratādiguṇavasenāti vigatāni malamaccherāni etasmāti vigatamalamacchero, cāgo, tassa bhāvo vigatamalamaccheratā. Tadādīnaṃ guṇānaṃ, sampattīnaṃ, ānisaṃsānaṃ vā vasena.

Sataṃdhammaṃ anukkamanti sādhūnaṃ bodhisattānaṃ dhammaṃ paveṇiṃ anu anu kamanto okkamanto, avokkamanto vā. Ye ime dāyakassa lābhā āyuvaṇṇasukhabalapaṭibhānādayo, piyabhāvādayo ca bhagavatā saṃvaṇṇitā pakittitā. Manussattaṃ vāti -saddo avuttavikappattho, tena indriyapāṭavabhāvakammassakatāñāṇādīnaṃ saṅgaho daṭṭhabbo.

Maccheramalenāti maccherasaṅkhātena malena. Atha vā maccherañca malañca maccheramalaṃ, tena maccherena ceva lobhādimalena cāti attho. Pajāyanavasenāti yathāsakaṃ kammanibbattanavasena. Kaṇhadhammānanti lobhādiekantakāḷakānaṃ pāpadhammānaṃ. Vigatattāti pahīnattā. Vigatamalamaccherena cetasāti itthambhūtalakkhaṇe karaṇavacanaṃ. Sotāpannassa satoti gehaṃ āvasantassa sotāpannassa samānassa. Nissayavihāranti nissāya viharitabbavihāraṃ, devasikaṃ vaḷañjanakakammaṭṭhānanti attho. Abhibhavitvāti agāraṃ āvasantānaṃ aññesaṃ uppajjanakarāgādiupakkilese abhibhuyya.

Yo kiñci dentopi sāpekkhova deti, so muttacāgo na hoti, ayaṃ pana na evanti ‘‘muttacāgo’’ti vuttaṃ. Vissaṭṭhacāgoti nirapekkhapariccāgoti attho. Yathā pāṇātipātabahulo puggalo ‘‘lohitapāṇī’’ti vuccati, evaṃ dānabahulo puggalo ‘‘payatapāṇī’’ti vuttoti dassento ‘‘dātuṃ sadā dhotahatthoyevā’’ti āha. Tattha sadāti niccaṃ, abhiṇhanti attho. Pariccāgoti deyyadhammapariccāgoti adhikārato viññāyati. Yaṃ yaṃ deyyadhammaṃ pare yācanakā. Yācane yogo yācanayogo, parehi yācituṃ yuttoti attho. Yājena yuttoti dānena yutto sadā pariccajanato. Ubhayeti yathāvutte dāne, saṃvibhāge ca rato abhirato.

161. Yathā parisuddhasīlassa puggalassa akhaṇḍatādiguṇavasena attano sīlassa anussarantassa sīlānussatibhāvanā ijjhati, evaṃ parisuddhauḷārapariccāgassa puggalassa anupakkiliṭṭhameva attano pariccāgaṃ anussarantassa bhāvanā ijjhatīti dassetuṃ ‘‘vigatamalamaccheratādiguṇavasenā’’tiādi vuttaṃ, taṃ vuttatthameva.

Bhiyyosoti uparipi. Mattāya pamāṇassa mahatiyā mattāya, vipulena pamāṇenāti attho. Cāgādhimuttoti pariccāge adhimutto ninnapoṇapabbhāro. Tato eva alobhajjhāsayo katthacipi anabhisaṅgacitto. Paṭiggāhakesu mettāyanavasena pariccāgo hotīti mettāya mettābhāvanāya anulomakārī anurūpapaṭipatti. Visāradoti visado attanova guṇena katthacipi amaṅkubhūto abhibhuyya vihārī. Sesaṃ suviññeyyameva.

6. Devatānussatikathāvaṇṇanā

162.Ariyamaggavasenāti ariyamaggassa adhigamavasena. Samudāgatehīti sammadeva taduppattito uddhaṃ āgatehi. Yādisā hi ariyānaṃ santāne lokiyāpi saddhādayo, na tādisā kadācipi pothujjanikā saddhādayo. Dibbantīti devā. Cattāro mahārājāno etesanti catumahārājā, te eva cātumahārājikā. Tettiṃsa sahapuññakārino tatthūpapannāti taṃsahacaritaṃ ṭhānaṃ tāvatiṃsaṃ, tannivāsinopi devā taṃsahacaraṇato eva tāvatiṃsā. Dukkhato yātā apayātāti yāmā. Tusāya pītiyā itā upagatāti tusitā. Bhogānaṃ nimmāne rati etesanti nimmānaratino. Paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattino. Brahmānaṃ kāyo samūho brahmakāyo, tappariyāpannatāya tattha bhavāti brahmakāyikā. Tatuttarīti tato brahmakāyikehi uttari, upari parittābhādike sandhāya vadati. Devatā sakkhiṭṭhāne ṭhapetvāti ‘‘yathārūpāya maggenāgatāya saddhāya samannāgatā, sīlena sutena cāgena paññāya samannāgatā ito cutā tattha upapannā tā devatā, mayhampi tathārūpā saddhā sīlaṃ sutaṃ cāgo paññā ca saṃvijjatī’’ti devatā sakkhiṭṭhāne ṭhapetvā sakkhiṃ otārentena viya attano saddhādiguṇā anussaritabbā.

Yadi evaṃ sutte (a. ni. 6.10) ubhayaguṇānussaraṇaṃ vuttaṃ, taṃ kathanti anuyogaṃ manasi katvā āha ‘‘sutte panā’’tiādi. Tattha kiñcāpi vuttanti ‘‘attano ca, tāsañca devatāna’’nti ubhayaṃ samadhuraṃ viya sutte (a. ni. 6.10) kiñcāpi vuttaṃ. Atha kho taṃ ‘‘devatānaṃ saddhañca sīlañcā’’tiādivacanaṃ. Sakkhiṭṭhāne ṭhapetabbanti ‘‘vutta’’nti parato padaṃ ānetvā sambandhitabbaṃ. Kimatthaṃ pana sakkhiṭṭhāne ṭhapananti āha ‘‘devatānaṃ attano saddhādīhi samānaguṇadīpanatthanti veditabba’’nti. Kasmā pana sutte yathārutavasena atthaṃ aggahetvā evaṃ attho gayhatīti āha ‘‘aṭṭhakathāyañhī’’tiādi.

163.Tasmāti yasmā aṭṭhakathāyaṃ devatā sakkhiṭṭhāne ṭhapetvā attano guṇānussaraṇaṃ daḷhaṃ katvā vuttaṃ, sīlacāgānussatīsu viya idhāpi attano guṇānussaraṇaṃ jhānuppattinimittaṃ yuttaṃ, tasmā. Pubbabhāge bhāvanārambhe. Aparabhāgeti yathā bhāventassa upacārajjhānaṃ ijjhati, tathā bhāvanākāle. Yadi attano eva idha guṇā anussaritabbā, kathamayaṃ devatānussatīti āha ‘‘devatānaṃ guṇasadisasaddhādiguṇānussaraṇavasenā’’ti. Tena sadisakappanāya ayaṃ bhāvanā ‘‘devatānussatī’’ti vuttā, na devatānaṃ, tāsaṃ guṇānaṃ vā anussaraṇenāti dasseti. Pubbabhāge vā pavattaṃ devatāguṇānussaraṇaṃ upādāya ‘‘devatānussatī’’ti imissā samaññā veditabbā. Tathā hi vakkhati ‘‘pubbabhāge devatā ārabbha pavattacittavasenā’’ti. Sesaṃ suviññeyyameva.

Pakiṇṇakakathāvaṇṇanā

164.Etāsanti etāsaṃ buddhānussatiādīnaṃ channaṃ anussatīnaṃ. Vitthāradesanāyanti vitthāravasena pavattadesanāyaṃ, mahānāmasuttaṃ (a. ni. 6.10; 11.11) sandhāya vadati. Bhagavātiādīnaṃ atthanti bhagavātiādīnaṃ padānaṃ atthaṃ. Atthavedanti vā hetuphalaṃ paṭicca uppannaṃ tuṭṭhimāha. Dhammavedanti hetuṃ paṭicca uppannaṃ tuṭṭhiṃ. ‘‘Ārakattā araha’’nti anussarantassa hi yaṃ taṃ bhagavato kilesehi ārakattaṃ, so hetu. Ñāpako cettha hetu adhippeto, na kārako, sampāpako vā. Yonena ñāyamāno arahattattho, taṃ phalaṃ. Iminā nayena sesapadesupi hetuphalavibhāgo veditabbo. Dhammānussatiādīsupi ‘‘ādimajjhapariyosānakalyāṇattā’’tiādinā, ‘‘yasmā pana sā sammāpaṭipadā’’tiādinā ca tattha tattha hetuapadeso katoyevāti. Dhammūpasaṃhitanti yathāvuttahetuhetuphalasaṅkhātaguṇūpasaṃhitaṃ. Guṇeti attano guṇe.

165.Ariyasāvakānaññevaijjhantīti ariyasāvakānaṃ ijjhantiyevāti uttarapadāvadhāraṇaṃ daṭṭhabbaṃ, avadhāraṇañca tesaṃ sukhasiddhidassanatthaṃ. Tenāha ‘‘tesaṃ hī’’tiādi. Na puthujjanānaṃ sabbena sabbaṃ ijjhantīti. Tathā hi vakkhati ‘‘evaṃ santepī’’tiādi. Yadi evaṃ , kasmā mahānāmasuttādīsu (a. ni. 6.10; 11.11) bahūsu suttesu ariyasāvakaggahaṇaṃ katanti? Tesaṃ bahulavihāratāyāti ācariyā.

Nikkhantanti niggataṃ nissaṭaṃ. Muttanti vissaṭṭhaṃ. Vuṭṭhitanti apetaṃ. Sabbametaṃ vikkhambhanameva sandhāya vadati. Gedhamhāti palibodhato. Idampīti buddhānussativasena laddhaṃ upacārajjhānamāha. Ārammaṇaṃ karitvāti paccayaṃ katvā, pādakaṃ katvāti attho. Visujjhantīti paramatthavisuddhiṃ pāpuṇanti.

Sambādheti taṇhāsaṃkilesādinā sampīḷe saṃkaṭe gharāvāse. Okāsādhigamo lokuttaradhammassa adhigamāya adhigantabbaokāso. Anussatiyo eva anussatiṭṭhānāni. Visuddhidhammāti visujjhanasabhāvā, visujjhituṃ vā bhabbā. Paramatthavisuddhidhammatāyāti paramatthavisuddhiyā nibbānassa bhabbabhāvena. Upakkamenāti payogena. Pariyodapanāti visodhanā.

166.Evaṃ santepīti evaṃ mahānāmasuttādīsu anekesu suttesu ariyasāvakasseva vasena chasu anussatīsu desitāsupi. Yassānubhāvenāti yassa cittappasādassa balena. Pītiṃ paṭilabhitvāti anussavavasena buddhārammaṇaṃ pītiṃ uppādetvā.

Chaanussatiniddesavaṇṇanā niṭṭhitā.

Iti sattamaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app