Vetullavādassa dutiyaniggaho

Goṭhābhayo pana rājā pañcasu [mahāvihāra, cetiya, thūpārāma, issarasamaṇaka, vessagirivihārasaṅkhātesu] vihāresu mahābhikkhusaṅghaṃ ekato sannipātetvā taṃ pavattiṃ pucchitvā vetullavādassa abuddhabhāsitabhāvaṃ ñatvā taṃvādino saṭṭhi pāpabhikkhū lakkhaṇāhate katvā raṭṭhato pabbājesi, vetullapotthakāni ca jhāpetvā buddhasāsanaṃ jotesi [mahāvaṃse 36, 111-112-gāthāsu, nikāya 13-piṭṭhe].

Tadā raṭṭhato pabbājitesu tesu bhikkhūsu keci kāvīrapaṭṭanaṃ gantvā tattha vasanti. Tasmiñca samaye eko aññatitthiyamāṇavako desantarato kāvīramāgantvā paṭṭanagāmikehi tesaṃ bhikkhūnaṃ katūpahāraṃ disvā lābhasakkāraṃ nissāya tesaṃ santike pabbajitvā saṅghamittoti nāmena pākaṭo ahosi. So mahāvihāravāsīnaṃ dhammavinicchayaṃ nissāya goṭhābhayaraññā vetullavādahetu tesaṃ bhikkhūnaṃ raṭṭhā pabbājitabhāvaṃ ñatvā mahāvihāravāsīnaṃ kuddho hutvā ‘‘vetullavādaṃ vā ne gāhāpessāmi, vihāre vā nesaṃ ummūletvā vināsessāmī’’ti sīhaḷadīpaṃ gantvā rājānaṃ pasādetvā tassa dve putte sippaṃ sikkhāpessāmīti ārabhi. Tathāpi attano vādassa jānanasamatthaṃ jeṭṭhatissaṃ ohāya anāgate attano vacanaṃ kārāpetuṃ sakkuṇeyyaṃ kaniṭṭhaṃ mahāsenakumārameva saṅgaṇhitvā sippaṃ sikkhāpesi. Vituno accayena jeṭṭhatissakumāre rajjaṃ patte (810-819-bu-va) so tassa rañño bhīto kāvīrapaṭṭanameva gato [mahāvaṃse 36, 113-gāthādīsu, nikāya 14-piṭṭhe].

Mahāsenarañño pana kāle (819-845-bu-va) so puna sīhaḷadīpamāgantvā abhayagirivihāre vasanto mahāvihāravāsīhi vetullavādaṃ gāhāpetuṃ nānāpakārehi vāyāmamakāsi. Tathāpi tehi taṃ gāhāpetuṃ asakkonto rājānaṃ upasaṅkamitvā nānākāraṇehi saññāpetvā ‘‘yo koci ekassapi bhikkhussa mahāvihāravāsino āhāraṃ dadeyya, tassa sataṃ daṇḍo’’ti rañño āṇāya nagare bheriṃ carāpesi. Tadā mahāvihāravāsino nagare piṇḍāya carantā tayo divase bhikkhamaladdhā mahāpāsāde sannipatitvā ‘‘sace mayaṃ khudāhetu adhammaṃ dhammoti gaṇheyyāma, bahū janā taṃ gahetvā apāyagāmino bhavissanti, mayañca sabbe sāvajjā bhavissāma, tasmā na mayaṃ jīvitahetupi vetullavādaṃ paṭiggaṇhissāmā’’ti sammantayitvā mahāvihārādike sabbavihāre chaḍḍetvā rohaṇajanapadañca malayapadesañca agamiṃsu [mahāvaṃse 37, 2-6-gāthāsu. nikāyasaṅgahe 14-piṭṭhe].

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app